Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:15-patan [2022/04/08 04:15] – [Edit section c3.1.2-3] marcowiki:jatisamuddesa:15-patan [2022/04/08 04:41] (current) – [Edit section c3.1.2-4] marco
Line 274: Line 274:
 </p> </p>
             <p xml:id="c3.1.2-3">             <p xml:id="c3.1.2-3">
-upasargādir<lb n="13"/> apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha<unclear>eva</unclear> viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n="14"/>nīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍichādiśabdānāṃ jātivācitvaṃ samarthayiṣya<lb n="15"/>te |+upasargādir<lb n="13"/> apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha<unclear>eva</unclear> viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n="14"/>nīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣya<lb n="15"/>te |
                      
 </p> </p>
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
-          </p>        +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam <gap/>syeva sākṣāt kriyayā sama<lb n = "16"/>nvayopapatte | vākyārthāṅgatayā codanāviṣayatvāt | yathāha— 
 +‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) 
 +iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati— 
 +‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’ 
 +iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre Lprakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca 
 +‘siddhe śabdārthasaṃbandhe’ (Vā. in paspaśāhnika of the M. Bh. Kiel. 1.616) 
 +ity atra bhāṣye— 
 +‘yasmiṃs tattvaṃ na vihanyate’ (M. Bh. Cf. Kiel. 1.722) 
 +iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || 
 +Edit 
 +(From page 16) 
 +tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha― 
 +</p>        
         </div1>         </div1>
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">