Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:15-patan [2022/02/28 04:20] – [Edit section v3.1.2] marco | wiki:jatisamuddesa:15-patan [2022/04/08 04:41] (current) – [Edit section c3.1.2-4] marco |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
</p> | arūparthadvāreṇa padaṃ parīkṣyata i<lb n="2"/>ti darśanabhedêna pṛthamagam apoddhārapadārthavicāraḥ | tathā hi sarveṣām api śabdānāṃ nomākhyātādisvabhāvanāṃ rūpāṇāṃ jātivādimate jātir e<lb n="3"/> vārtho na dravyaśa dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃ kṣītaraṃ <unclear>sū</unclear>citaṃ jātiviśiṣṭadravyābhidhānam ity ata eva tad êva <lb n="4"/>saṃkalanādirūpaṃ padārthāv itiḥ | spuṭīkṛtaṃ anyathā vārtho prakrānte vārtho pi saṃhāro yaṃ nopapadyate. tadvad abhidhāne tv abhidhānaṃ tāvad vayor api samā<lb n="5"/>naṃ |viramya vyāpārābhāvāchabdatya | arthakta jātidravyor guṇapravānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinīyadarśane jātidravye śa<lb n="6"/>bdenābhi<unclear>dhī</unclear>yete ity ayam aparaḥ pakṣaḥ | padārthāv ity uktaṃ tatra nāmapadasya gaûr ity āder gotvādijātir niyatakriyāviṣayasāvanekārthasamave<lb n="7"/>tasaṃsyājātiviśeṣabhāvam āpannā'bhidheyā|nāśrayāyā jāter anupapatteḥ| sāmarthapra|tītaṃ dravya|m |
| </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
</p> | evam ākhyātapadasyāpi vibhinnakri<lb n="8"/>yājakṣaṇasamavetabhinnābhidhānapratyayahetukriyājātiviṣayāsāmkhyāvācakaśakti | kārakādijāti tv atra guṇabhūtā | nāmapa<lb n="9"/>dagatayā ca ākhyātapadasyāpi kārakajātyā kriyājātir ākhyātagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa<lb n="10"/> kriyāyogam anubhavati <space/> saṃkhyājātir apy ekārthasamavāyāt <unclear>a</unclear>vyaktyātmanā śaktimukhenaiva kriyānvayinīti padārthasamanvayopapattau<lb n="11"/> kalpyate vākyārthaḥ yathā cotkṣepaṇādikṣaṇaîr asamasamayabhāvibhir apy athāvṛttyotkṣepaṇatvādijātir abhivyajyate | yathā adhiśravaṇādi<lb n="12"/>bhiḥ kriyākṣaṇaîḥ pacyādikriyājātir iti vicārayiṣyate<space/> vyaktidvārata cāsyā nityāyā api sādhyatvam upapadyate| |
| |
| </p> |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
</p> | upasargādir<lb n="13"/> apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha<unclear>eva</unclear> viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n="14"/>nīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣya<lb n="15"/>te | |
| |
| </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
</p> | tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam <gap/>syeva sākṣāt kriyayā sama<lb n = "16"/>nvayopapatte | vākyārthāṅgatayā codanāviṣayatvāt | yathāha— |
| ‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) |
| iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati— |
| ‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’ |
| iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre Lprakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca |
| ‘siddhe śabdārthasaṃbandhe’ (Vā. in paspaśāhnika of the M. Bh. Kiel. 1.616) |
| ity atra bhāṣye— |
| ‘yasmiṃs tattvaṃ na vihanyate’ (M. Bh. Cf. Kiel. 1.722) |
| iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || |
| Edit |
| (From page 16) |
| tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha― |
| </p> |
</div1> | </div1> |
<div1 n="6" type="commentary"> | <div1 n="6" type="commentary"> |