Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:14-pune [2022/03/08 03:18] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:14-pune [2022/03/10 04:47] (current) – [Edit section c3.1.2-4] marco
Line 247: Line 247:
 </p> </p>
             <p xml:id="c3.1.2-2">             <p xml:id="c3.1.2-2">
-          evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/>dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/>  kriyā<unclear>tka</unclear>ravenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/> ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam <unclear>...</unclear>vyate+          evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/> dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/>  kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/>ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam ucyate
                      
 </p> </p>
Line 256: Line 256:
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
                      
-tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt yathāha—+tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthantargatatayā codanāviṣayatvāt yathāha— 
 +                                                                       
             <lg type="quote">             <lg type="quote">
                 <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l>                 <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l>
             </lg>             </lg>
-ekajātisamanvayavaśena cātra saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārtheyathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ kriyā tu guṇabhūtātravyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥidaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati—+ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/>vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviśiṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati—
             <lg type="quote">             <lg type="quote">
-                <l><lb n="18"/>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l>+                <l>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l>
             </lg>             </lg>
-ata eva śuklādīnām api dravyapadārthatā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt_ padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt_ pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca—+ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāpadād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāpratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="15"/>tvopavarṇanaṃ ca—
             <lg type="quote">             <lg type="quote">
                 <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l>                 <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l>
Line 270: Line 271:
 ity atra bhāṣye— ity atra bhāṣye—
             <lg type="quote">             <lg type="quote">
-                <l>yasmiṃs tattvaṃ na vihanyate’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l>+                <l>yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l>
             </lg>             </lg>
-iti dravyasyāpi nityatvampravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 || +iti dravyasyāpi nityatvam pravāhanityatayā śabdāsadaiva vā pratīteḥ  
                  
 </p> </p>