Differences
This shows you the differences between two versions of the page.
Next revision | Previous revision |
wiki:jatisamuddesa:12-gottingen2 [2022/02/21 03:05] – external edit 127.0.0.1 | wiki:jatisamuddesa:12-gottingen2 [2022/02/21 05:19] (current) – [Edit section v3.1.2] marco |
---|
</p> | </p> |
<p xml:id="c3.1.1-9"> | <p xml:id="c3.1.1-9"> |
svarūpāvachede pi vat kriyāyāḥ || kāryābhūtasaṃbaṃdhāpekṣadyātītattāt karmma proktavaṃta ity arthaḥ || samaṃ netdy eva camtutaḥ || kri<lb n="13"/>yāphalasyaiva saṃbaṃdhasya prakāśanārūpathā tu tatrabhatubhartṛhares tatra tatrābhiprāyo lakṣyato tathā nimittaviśeṣāvacheda eva karmapravaca<lb n="14"/>nīyakṛta iti rāddhāṃtaḥ || adhibrahmadatte paṃvālā iti paripālanakriyāhitatvaṃ svasvamilāvasyādhinā vyajyate <unclear>cca</unclear>bhimanyur arjunataḥ <lb n="15"/>pratīty atva parājayādikṛto nukāryānukaraṇabhāva pratinā prakāśyata itdyādi sarva<unclear>ku</unclear> yojyāṃ sustutam atimtrutam ityādau tu suḥ || pū<unclear>vra</unclear>yā<lb n="16"/>m atir atikramaṇe tyādinā karmapravavanīyasaṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñābādhanāya pravarttate yathoktaṃ karmapravadanīyatvaṃ kri<pb n="4r"/>yāyoge vidhīyate ṣacādiṣinivṛttyartha svātyādīnāṃ hi dharmiṇām iti || arthena tu rūpe vibhāge pramlate kriyāviśeṣāvadyetikacād u<lb n="2"/>pasargapade svatdyādir aṃtarbhavati nāvyāptiḥ tad evaṃ vākyoviyamāṇasya vadasyāpoddhārārthāveśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavā<lb n="3"/>kyavyutpatyupāyabhūtaḥ || pradarśitaḥ || ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāmtre saṃketetitaṃ subaṃtaṃ padaṃ vyutpatyupādyabhrataṃ nehageha<lb n="4"/>r gaṇanārhaṃ prakṛtipratdyavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāpti na padāt kilāsāv apoddhāro na vākyā | svarūpāvachede pi vat kriyāyāḥ || kāryābhūtasaṃbaṃdhāpekṣadyātītattāt karmma proktavaṃta ity arthaḥ || samaṃ netdy eva camtutaḥ || kri<lb n="13"/>yāphalasyaiva saṃbaṃdhasya prakāśanārūpathā tu tatrabhatubhartṛhares tatra tatrābhiprāyo lakṣyato tathā nimittaviśeṣāvacheda eva karmapravaca<lb n="14"/>nīyakṛta iti rāddhāṃtaḥ || adhibrahmadatte paṃvālā iti paripālanakriyāhitatvaṃ svasvamilāvasyādhinā vyajyate <unclear>cca</unclear>bhimanyur arjunataḥ <lb n="15"/>pratīty atva parājayādikṛto nukāryānukaraṇabhāva pratinā prakāśyata itdyādi sarva<unclear>ku</unclear> yojyāṃ sustutam atimtrutam ityādau tu suḥ || pū<unclear>vra</unclear>yā<lb n="16"/>m atir atikramaṇe tyādinā karmapravavanīyasaṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñābādhanāya pravarttate yathoktaṃ karmapravadanīyatvaṃ kri<pb n="4r"/>yāyoge vidhīyate ṣacādiṣinivṛttyartha svātyādīnāṃ hi dharmiṇām iti || arthena tu rūpe vibhāge pramlate kriyāviśeṣāvadyetikacād u<lb n="2"/>pasargapade svatdyādir aṃtarbhavati nāvyāptiḥ tad evaṃ vākyoviyamāṇasya vadasyāpoddhārārthāveśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavā<lb n="3"/>kyavyutpatyupāyabhūtaḥ || pradarśitaḥ || ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāmtre saṃketetitaṃ subaṃtaṃ padaṃ vyutpatyupādyabhrataṃ nehageha<lb n="4"/>r gaṇanārhaṃ prakṛtipratdyavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāpti na padāt kilāsāv apoddhāro na vākyā<unclear>ha</unclear> |
| |
</p> | </p> |
</div1> | </div1> |
<div1 n="2"> | <div1 n="2"> |
<p xml:id="c3.1.2-0"> | <p xml:id="c3.1.2-0"> |
</p> | tad itthaṃ padāpoddhāre pra<lb n="5"/>darśite tarṣṇasyāpovṛtasya siddhasādhyarūpadvayayogino matabhedena <sic>sa</sic>rūpopadarśanārtham āha || |
| </p> |
<lg xml:id="v3.1.2"> | <lg xml:id="v3.1.2"> |
</lg> | |
| <l>vadārthānām apoddhāro jātir vā dra<lb n="6"/>vyam eva vā || |
| </l> |
| <l>padārthau sarvaśabdānāṃ nityāv ecopavarṇitau |
| </l> |
| |
| </lg> |
</div1> | </div1> |
<div1 n="6"> | <div1 n="6"> |