User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Next revision
Previous revision
wiki:jatisamuddesa:12-gottingen2 [2022/02/21 03:05] – external edit 127.0.0.1wiki:jatisamuddesa:12-gottingen2 [2022/02/21 05:19] (current) – [Edit section v3.1.2] marco
Line 220: Line 220:
             </p>             </p>
             <p xml:id="c3.1.1-9">             <p xml:id="c3.1.1-9">
-svarūpāvachede pi vat kriyāyāḥ || kāryābhūtasaṃbaṃdhāpekṣadyātītattāt karmma proktavaṃta ity arthaḥ || samaṃ netdy eva camtutaḥ || kri<lb n="13"/>yāphalasyaiva saṃbaṃdhasya prakāśanārūpathā tu tatrabhatubhartṛhares tatra tatrābhiprāyo lakṣyato tathā nimittaviśeṣāvacheda eva karmapravaca<lb n="14"/>nīyakṛta iti rāddhāṃtaḥ || adhibrahmadatte paṃvālā iti paripālanakriyāhitatvaṃ svasvamilāvasyādhinā vyajyate <unclear>cca</unclear>bhimanyur arjunataḥ <lb n="15"/>pratīty atva parājayādikṛto nukāryānukaraṇabhāva pratinā prakāśyata itdyādi sarva<unclear>ku</unclear> yojyāṃ sustutam atimtrutam ityādau tu suḥ || pū<unclear>vra</unclear>yā<lb n="16"/>m atir atikramaṇe tyādinā karmapravavanīyasaṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñābādhanāya pravarttate yathoktaṃ karmapravadanīyatvaṃ kri<pb n="4r"/>yāyoge vidhīyate ṣacādiṣinivṛttyartha svātyādīnāṃ hi dharmiṇām iti || arthena tu rūpe vibhāge pramlate kriyāviśeṣāvadyetikacād u<lb n="2"/>pasargapade svatdyādir aṃtarbhavati nāvyāptiḥ tad evaṃ vākyoviyamāṇasya vadasyāpoddhārārthāveśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavā<lb n="3"/>kyavyutpatyupāyabhūtaḥ || pradarśitaḥ || ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāmtre saṃketetitaṃ subaṃtaṃ padaṃ vyutpatyupādyabhrataṃ nehageha<lb n="4"/>r gaṇanārhaṃ prakṛtipratdyavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāpti na padāt kilāsāv apoddhāro na vākyā+svarūpāvachede pi vat kriyāyāḥ || kāryābhūtasaṃbaṃdhāpekṣadyātītattāt karmma proktavaṃta ity arthaḥ || samaṃ netdy eva camtutaḥ || kri<lb n="13"/>yāphalasyaiva saṃbaṃdhasya prakāśanārūpathā tu tatrabhatubhartṛhares tatra tatrābhiprāyo lakṣyato tathā nimittaviśeṣāvacheda eva karmapravaca<lb n="14"/>nīyakṛta iti rāddhāṃtaḥ || adhibrahmadatte paṃvālā iti paripālanakriyāhitatvaṃ svasvamilāvasyādhinā vyajyate <unclear>cca</unclear>bhimanyur arjunataḥ <lb n="15"/>pratīty atva parājayādikṛto nukāryānukaraṇabhāva pratinā prakāśyata itdyādi sarva<unclear>ku</unclear> yojyāṃ sustutam atimtrutam ityādau tu suḥ || pū<unclear>vra</unclear>yā<lb n="16"/>m atir atikramaṇe tyādinā karmapravavanīyasaṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñābādhanāya pravarttate yathoktaṃ karmapravadanīyatvaṃ kri<pb n="4r"/>yāyoge vidhīyate ṣacādiṣinivṛttyartha svātyādīnāṃ hi dharmiṇām iti || arthena tu rūpe vibhāge pramlate kriyāviśeṣāvadyetikacād u<lb n="2"/>pasargapade svatdyādir aṃtarbhavati nāvyāptiḥ tad evaṃ vākyoviyamāṇasya vadasyāpoddhārārthāveśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavā<lb n="3"/>kyavyutpatyupāyabhūtaḥ || pradarśitaḥ || ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāmtre saṃketetitaṃ subaṃtaṃ padaṃ vyutpatyupādyabhrataṃ nehageha<lb n="4"/>r gaṇanārhaṃ prakṛtipratdyavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāpti na padāt kilāsāv apoddhāro na vākyā<unclear>ha</unclear> 
 + 
 </p> </p>
         </div1>                 </div1>        
         <div1 n="2">         <div1 n="2">
             <p xml:id="c3.1.2-0">             <p xml:id="c3.1.2-0">
-            </p>+            tad itthaṃ padāpoddhāre pra<lb n="5"/>darśite tarṣṇasyāpovṛtasya siddhasādhyarūpadvayayogino matabhedena <sic>sa</sic>rūpopadarśanārtham āha || 
 +</p>
             <lg xml:id="v3.1.2">             <lg xml:id="v3.1.2">
-            </lg>+             
 +            <l>vadārthānām apoddhāro jātir vā dra<lb n="6"/>vyam eva vā || 
 +            </l> 
 +            <l>padārthau sarvaśabdānāṃ nityāv ecopavarṇitau 
 +            </l> 
 +         
 +</lg>
         </div1>         </div1>
         <div1 n="6">         <div1 n="6">