Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:08-alwar [2022/03/31 06:36] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:08-alwar [2022/04/06 04:08] (current) – [Edit section c3.1.2-1] marco |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na dravyam | vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroyaṃ<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam | | arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na <sic>da</sic>vyaṃ <unclear>ra</unclear>vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadṛvyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroyaṃ<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam | |
| |
</p> | </p> |
</p> | </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavastho<lb n= "4"/>papadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyāṃrthātargatayā<lb n= "5"/>codanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapa<lb n= "6"/>ttiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi<space/>ākhyāte 'pi ca sā<lb n= "7"/>dhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kri<lb n= "8"/>yā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya<lb n= "9"/>m iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śu<pb n= "8r"/>klādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦<lb n= "2"/>iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarva<lb n= "3"/>śabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "4"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhā<lb n= "5"/>nabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na<lb n= "6"/> vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ || 2 || | tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavastho<lb n= "4"/>papadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyāṃrthātargatayā<lb n= "5"/>codanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapa<lb n= "6"/>ttiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi<space/>ākhyāte 'pi ca sā<lb n= "7"/>dhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kri<lb n= "8"/>yā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya<lb n= "9"/>m iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śu<pb n= "8r"/>klādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦<lb n= "2"/>iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarva<lb n= "3"/>śabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "4"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhā<lb n= "5"/>nabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na<lb n= "6"/> vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ |
| |
</p> | </p> |