This is an old revision of the document!
Rajasthan Oriental Research Institute (Alwar branch) MS 4781
- Rajasthan Oriental Research Institute
- Alwar, Rajasthan, India
- Known as: 4781.
- Siglum: R
This manuscript is held at the Alwar branch of the Rajasthan Oriental Research Institute. It extends from the beginning of the Jātisamuddeśa until near the end of the commentary on the Kriyāsamuddeśa, breaking off just a few sentences before the end. The manuscript does not seem to be complete. There are a few peculiarities to this scribal hand – "ma" is often written as "nya", and "rā" as "śa". These have been noted with the <g> tag.
More ▾
Title |
Jātisamuddeśa |
Rubric |
(1v1)|| śrīgaṇeśāya namaḥ || śrīpataṅjalaye namaḥ || niraṃtaśayas tāvatt_ śrīr |
Incipit |
yasmin saṃmukhatāṃ prayāti haviraṃ ko |
Explicit |
(301v9)upādhyāyasya śiṣyam āha mātulaṃ bhavān abhivādayattām iti ma gatvopādhyāmām abhivādayata iti atra ca yathaiko rthaḥ |
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit.
-
stha written as scha.
-
dbha sometimes written as bhda.
|
Format |
pothī |
Material |
paper |
Extent |
. |
Dimensions |
- (leaf) x cm
- (written) x cm
|
Foliation |
- (original) Devanāgarī numerals, mid-right margin, verso.
|
Condition |
Complete, in good condition. Some glyphs are difficult to read as a result of the quality of the fascimile.
|
Layout |
9 ruled lines per page. 9 lines per page, approximately 38 akṣaras per line. |
Hand |
- (sole) Devanāgarī script in black_ink. Devanāgarī in black ink.
|
History |
Date of production |
|
Place of origin |
India |
Provenance |
Alwar |
Acquisition |
|
|| śrīgaṇeśāya namaḥ || śrīpataṃjalaye namaḥ | niraṃnaśayas nāvatt_ śrīr
yasmin saṃmukhatāṃ prayāti haviraṃ ko ⸤py aṃtarujṛṃbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
tṛptiṃ yat paramāṃ tanoti viṣayā⸤svādaṃ vinā śāśvatīṃ
dhīmānaṃda sadhā mayorjita vapus tan prātibhaṃ saṃstumaḥ 1
kāṃhadvaye yathāvṛtti siddhāṃ⸤nārthasatatvataḥ
pravandho vihito smābhir āgamārthānusāribhiḥ
taccheṣabhūte kāṃḍe smin saprapaṃce svarūpataḥ
ślo⸤kārthadyotanaparaḥ prakāśo yaṃ vidhīyate
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamaṃkāḍena prayo¦⸤janādipadārthe nirṇīte natarakāṃḍopapāditopapattibhir vākyatadarthayor acākhyeyaschinalakṣaṇayoḥ ⸤padārthayor nirṇītatvāt taḍapakārakāpoddhārarūpaḥ padavicāraḥ prakramyate_ tatra niyatavikalpo yathābhi¦⸤prāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati_
dvidhā kaiścit padaṃ bhinnaṃ vaturdhā paṃcadhāpi vā
a⸤poddhatyaiva vākyebhyo prakṛtipratyayādivat__
vākyaaisyaiva niraśasya vāvakatvād atarā padapratipatir vibhrama Liti kim asatyapadavyutpādananaity āśaṃkyāpoddhatyaiva vākyebhya ity āha apoddhatya kalpanābudadhyā pṛthak pa⸤daṃ niṣkṛṣyā'khaṃḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ akhaṃḍapadavyuttpattāv iva parikalpita⸤rūpaprakṛtipratyayāgamādeśādivyutpañipadavādināṃ akhaṃḍapadavyuttpattāv iva parikalpitarūpaprakṛtipra⸤tyayāgamādeśādivyutpattiḥ padavādināṃ ānantyād dhi vākyānāṃ svālakṣyenāśakyā vyutpattiḥ kartum iti sa⸤dṛśapadadvārakaṃ tadupapattir ity arthaḥ_
ubhayor api cāpoddhatasyāsatyatvaṃ samānaṃ_ tathā hi_ aniyatānupūrvī⸤ko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ evaṃ padavādinā śāstre py anva¦⸤yavyatirekanimitārthāpoddhāravaśaprakṛtipratyayādyapoddhāraḥ yad āha vākyakāraḥ siddhaṃ tv atvayavyatirekā¦⸤bhyām iti_ tatra minnatvaṃ sāmānya dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakā hi vidhārthaḥ ⸤sa va sāmānyasya bhedako viśeṣaḥ prakāras sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyaṃ mataṃ kaiścid iLti vacanāt__ bhede pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ yadi vātra buddhirūpaprakalpitaṃ sādṛśyam eva vi⸤dhārthaḥ jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārthaḥ saṃkalpitasadṛśasyābāhyasyānirva⸤rta_nāt_ vākyāc cāpoddhriyamaṇasya padasya vākyāṃrthāṃtarāparikalpanayārthavata evāpoddhāro yuktaḥ arthā¦⸤poddhā i eva hi padāpoddhārasya nimittaṃ animitte hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādya⸤tā syāt__
vākyārthaś ca schitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvaḥ_ tatra cāṃśāṃvirakalpa¦⸤nayāpoddhāre kārakātmā kriyātmā aṃ ca pravibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro ⸤dvividhaḥ nāmākhyātahapaṃ prāthamakalpitūḥ śaktiśaktimator amedāt kārakātmā siddharūpo ṃśaḥ yady api ca ⸤nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śamdaṃ prādhānyaṃ tathāpy arthata prātipadikārthasya jātyākuritasya tma¦⸤syaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaṃktīnāṃ tadāśrayasād anayor eva ca nāmākhyātayor viśeṣatvāṃn niLpātopasargakarmapravacanīyalakṣaṇaḥ padaṃ bherdo jñarbhavati
tathā hi siddhārthābhidhāyi nāmapadam iti tadartha⸤gataṃ viśeṣaṃ dyotayaṃnnipāta tatraivāṃtarbhavati tathā hi siṃddhāṃrthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśa⸤yatu nneyatā bhedaḥ svarādayas tu kecit satyapradhānā eveti tyāpi nāmapadam eva ye tu hirugāpayaḥ kriyāpradhānāḥ ⸤neṣām ākhyāte ṃtartāḥ na hi tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt_ ata evopasargaka⸤rmapravavanīyapadāny apy ākhyātapadam eva sādhyārthaviśeṣadyotanāt_ evaṃ nipāto pi tadgatanedāṃtaravivakṣa⸤yāṃ tu ripāhopasargayor api kaiścit pṛthakkaraṇaṃ_ tathā hi asty evāpoddhāre rthamātrāviśeṣo nayoḥ na hy etau sā¦⸤kṣād arthaṃ vadanaḥ api tu tadgataviśeṣadyotakāv iti vāvakābhyāṃ nāmākhyātābhyāṃ pravimaślau siddhasādhyā⸤rthaviṣayaviśeṣadyotakatvān nipātāṃnā sādhyaikaniyatatvā dyotakāsargāyagaṃ parasparato bhedaḥ karmapravacanī⸤yās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotatadvāreṇa krayāviśeṣaprakāśaLnāv upasargech eddāṃtarbhavaṃtīti caturdhaiva kaiścit padaṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ ⸤padam iti kaiścita tathā hi karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣasya vyāyāpāda⸤sa saṃbhavo bha tu vartamānasyety upasargebhyo bhedaḥ kriyāgataviśeṣadyotatapūrvakaṃ hi saṃbaṃdhāvachedanam atra varta⸤mānaṃ tathā hi sarvaḥ saṃbaṃdhakriyākṛtarūpakārakriyācitatvā tasya kriyām aṃtareṇa ipakārābhāvāt_ tatra kvacit kri⸤yāśamda śrayate kvacin na yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvatyāvvaḥ tad yathā mātuḥ smarati mātuḥ smṛtam sa⸤rpiṣo jānīta ityādau kriyā hi bhāsvavād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ sayujyate yasmān mātāpitṛ⸤viṣaye pravartate vatiṣṭate vā tasmāhan mātāpitṛsaṃbaṃdhīdaṃ smāṇam iti kriyākārakabhāvapūrvaka evāyam api ⸤saṃbaṃdha iti varṇayaṃti_
aśrute tu kriyāpade dvaya gatiḥ kvacit saṃbaṃdhasvarūpamahimno va kriyākṣapasiddheḥ prati⸤niyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate tad yathā upagor apatyaṃ vṛkṣaLsya śākhetyādāv apatyāpatyavakṣyaṃ baṃdho janikriyānimitto vayavāvayavāvisaṃbaṃdhaśru sthitikriyānimitta i⸤tyādi kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyaṃ tad yathā rājapuruṣa ity utra sva⸤svāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate kriyāviśeṣo nāvadhāryate tannimittabhūtaḥ tathā ⸤ca tāṣyaṃ_ yad etat svaṃ tāma nac caturtteḥ prakārair bhavati naraṇād apaharaṇāt krayaṇāś cayeti nādānādīnāṃ tv a⸤nanyatamāvinābhārvāt kriyānumīyata eva kvacic avinābhāvinī kriyāpi na pratīyate tathā caivaṃ jātīyake ⸤viṣaye karmapravacanīyo niyataviśiṣṭakriyākv_tatvasaṃbaṃdhasya viśeṣam avagamathati tad uktaṃ_ janayitvā ⸤kiyā kāvit saṃbaṃdhaṃ vinivartate śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit__ sa vopajātaḥ saṃbaṃdho vini⸤vṛtte kriyāpade_ karmapravacanīyena yatra tatra niyamyate iti niyamās tasya niyatakriyājanitatvaṃ tathā hi ṣā⸤kalyasya sahitām anu varṣat_ iti yo yaṃ saṃhitāpravaṣyaṇayo hertuhetumabhdāvalakṣaṇaḥ saṃbaṃdhaḥ sa ripatakriyāLjanita ity anunā vedyate anuniśamyety atrānor niśamayatikriyāsāhacaryopalagher iha saṃpāṭharūpatvāt saṃhi¦⸤tāyās tadanumānasyaucityāt tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ
dyotyārthaniṣṭaṃ ca dyojakatvama i⸤ti tad api kriyāpadāprayogād atra nāsti na va kriyāpadākṣepakatvaṃ yathā prādeśaṃ vipaśilikhatīty atra ver lekha⸤nāsamatvam iti tad api kriyāpadāprayogād atra nāsti na va kriyāpadākṣepakatvaṃ yathā prādeśaṃ viparinikhatī⸤ty atra va lekhanāsamanvayānupatter timātikriyākṣepakatvaṃ kārakavibhaktir hy atra prādeśam iti dvitīyeni yu⸤ktas tatsamuccitakriyākṣepa iha tu saṃhitām iti kṣepikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor e⸤va parasparam ākṣepyākṣepakabhāvasyāvināvena tyāpyatvāt_ tad yathā praviśa pidīm ityādau_ nāpi saṃbaṃdhavāci⸤tvas atrānoḥ vibhaktaiva tadabhidhānād iti saṃbaṃdhāvachedasya pratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād ano⸤r atra sāmarthyām adhyavasīyate_ tad uktaṃ kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vāvakaṃ_ nāpi kriyāpadākṣepī saṃbaṃLdhasya ta bhedaka iti bhedako viśeṣako dyotaka ity arthaḥ_ ayam atra bhāvaḥ yad ananyarthāsiddhaṃ tatrānor vyāpārakalpanā yuktā ⸤yat punar anyathārthasāmarthyāṃdenā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryate iti padātarāṇām arthāṃtaraniveśā¦⸤t saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā nanu va yad atrācikyaṃ vākyārthaḥ sa iti kriyāvi⸤śeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate anos tu paścāt_bhāvamātravṛttitvam eveti
⸤atrovyate_ ihādhikyaṃ vākyārthatvenocyamāna padārthapṛṣṭapātitvenaivānusaraṇīyaṃ nanu padārthollaṃghanena ta⸤tradvākyopāttasya hi sādhyasya vā viśeṣyasya vopātrair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyaṃ_ tad yathā_ gāṃ¦ ⸤śuklām ānayā nīlotpalam iti va ata sa vovyate_ āśrayāśrayiṇor vākyā niyamas tv avanichate iti iyaṃ¦ ⸤vānupātasyaiva padārthasya vākyārthān pratītir nāstīti na saṃbaṃdhāvachedo trāpadārtho vākyārthaḥ śakyate kalpayitu¦⸤m iti karmapravacanīyaviṣaya savāyaṃ yad vakṣyati_ nimittaniyamaḥ śakṣat saṃbaṃdhasya na gṛhyate_ karmapravacanīcais tu Lsvaviśeṣe vahadhyate iti_ atra va darśatadvayaṃ svarūpeṇaiva saṃbaṃdhātaravilakṣaṇaḥ karmapravacanīyenīyena saṃbaṃdho ⸤vachidyate kriyāviṣoṣajanitatvena veti_ tatra svarūpeṇāvachede viśeṣiṣṭakriyājanitatvapratītiḥ saṃbaṃdhi⸤viśeṣaparyālocanālabhyā tathā hi adhibrahmadatre paṃcālād atisvasyāślibhāvo yaṃ saṃbaṃdha ity adhiḍenā vedya ⸤brahmadatraś ca svāmīśvaraḥ paṃcālaś ca janapadaḥ svam iti tayo saṃbaṃdhino paripālanakāradānādikriyāpra¦⸤bhāvita ya saṃbaṃdho nyāyya ity avagamyate savam abhimatyu irjunata pratīti pratinā sīḍaśyalakṣaṇo yaṃ saṃbaṃdha ⸤iti dyotyate sa punaḥ saṃbaṃdhiśvarūpaparyālocanād atra sapraharaṇādikriyākṛta ity avagamyate itthaṃ va śā⸤kalyasaṃhitām anu pāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmyati pāvi⸤śeṣarūpat saṃhitāyā niśamanakriyāvagatiḥ śabda'śravaṇena hi devo 'varṣad iti saṃbaṃdhimahimnā viśiṣṭakri⸤yāpranāvitatvam avasīyate kecid iṣānanor eva vyāpāra ity ā
svade 'pi va kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣasā¦Ltītvā kṛrma proktavaṃta ity arthaḥs tamaṃvety eva vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yathā tu tatrabha⸤vat_bhṛtrehares tatra nābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhāṃtaḥ ⸤acibrahmadatte paṃcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate_ abhimanyur junataḥ ⸤pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatre yojya sustutam ati¦⸤stutama ityādau tu suḥ pūjāyām ati itikramaṇe cetyādinā karmapravavanīyasaṃjñādhikārikī svārthanirape⸤kṣaivopasargasaṃjñāvācanāya pravartate yathāktaṃ karmapravavanīyatvaṃ kriyāyoge vidhīyate dyatvādivinitya⸤rthaṃ svatyādānāṃ hi dharmmiṇām iti_ ārthena tu stūhapeṇa vibhāge prastute kriyāviśeṣā ca dyotakatvād ūpa⸤sargapade svatyādir aṃtarbhabhavātīti nāvyāptiḥ_ tad evaṃ vākyād apocriyamāṇasya padasyāpoddhārārthāviśeṣā⸤śrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyyabhūtaḥ pradarśitaḥ ata sava svādipadaṃ vākyavyutpa¦Ltyanaṃgachāstre saṃketite subaṃtapadavyutpayāyamūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣi⸤ptam iti nāvyāptiḥ_ padāt kilāsāv apoddhāro na vākyāt_
tad ittha padāpoddhāre pradarśite tadarthaḥsyāpoddhatasya ¦ ⸤siddhasākaparūpadvayayogino matabhedena svaśahapedarśanārtham āha
padārthānām apoddhāro jātir vā dravyam eva vā ¦|
⸤padārthau sirvaśabdānāṃ nityāv evopavarṇitau ||
arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha⸤vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā⸤rtho na dravyam | vyavādimate tu dravyam eva na jātiḥ_ dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyā⸤bhidhānam iti_ ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam_ anyathā cārthe prakrānte cārthopasaṃhāroyaṃ⸤nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu⸤ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite iLty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā⸤dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī⸤taṃ dravyam |
evam ākhyātapadasyāpi vibhi | vakriyākṣaṇasamavetāmannāninānapratyayahetukriyājāti viṣa¦⸤yā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapagatayā ca kārakajātyā ¦ kriyājāti⸤r ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt prādhanaśaktidvāreṇa kriyā⸤yogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyattātmanā śaktimukhenaiva kriyānvayayam etīti sarva⸤padārthasamanvayopapattau kalpate vākyārthaḥ yathā yotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyatkṣa⸤paṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pavatyādikriyājātir iti vicārayi⸤ṣyate | vyakte dvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate
upasargādir apy atra darśane nāmākhyātasahabhāvīLtadarthasya viśeṣāvadyotakatvāj jātipadārtha savaviśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo⸤'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśa⸤bdānāṃ jātivācitvaṃ samarthayiṣyate
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavastho⸤papadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyāṃrthātargatayā⸤codanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapa⸤ttiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi_ākhyāte 'pi ca sā⸤dhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kri⸤yā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya⸤m iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śuLklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦⸤iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarva⸤śabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā⸤dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhā⸤nabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na⸤ vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ || 2 ||
(From 12v8)
tad evam etad anaṃtarakāṃḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratini⸤dhiś ca ciṃtitaḥ idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyaṃtarābhāgan nirnimittā śabdasya prakṛttir ā⸤yātety āśaṃkyopapādayitum āha ||
svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate
tato rthajātirūpeṣu tadadhyāro⸤pakalpanā ||
svā asādhāraṇī ātmīyā gośabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādi evaṃ cā⸤sādhāraṇatvena viśeṣaṇāt tadyā saṃvadhāvyabhicāraḥ śabdasyārthajātyā saṃvaṃdhavyabhicāraḥ śabdasyārthajātyā saṃ⸤vaṃdhavyabhicāre pīti svajātir eva mukhyam abhidheyam ity uktaṃ bhavati tathā ca vākyakāraḥ na vā śabdapūrvako hy a⸤rthe saṃpratyaya iti ata evāvyabhicāriṇyā svarūpajāter arthajātyabhidhāne śatvasya nāṃtarīyakam abhidhānam i⸤dhati prathamam ity āha yadabhedena yatprattipattiḥ tad avaśyaṃ tatra pratipattavyam ity etāvatātra prāthamyaṃ na tu krame¦⸤ṇābhidhānaṃ yad vā saṃvaṃdhavyutpattikālāpekṣaṃ prāthamyaṃ tithā hi saṃvaṃdhavyutpattikāle rthajātyā nāsti savaṃdhaḥ¦ ⸤tathātve vācakatvena tatra viniyogo narthakaḥ syāt_ arthasya pratipannatvād iti so rthas tāvat tena śavenu na pra¦⸤tipannaḥ yadi ca svajātyabhidhānaṃ tadīnīṃ na syāt_ tadānarthakatvād vibhaktiyogo na syād iti prāk saṃjñinā¦Lbhisaṃvaṃdhāt saṃjñā rūpapadā_rthakety uktaṃ rūpaṃ hi svarūpaṃ svājātir vā darśanabhedena kathyate sarver iti svarūpaparair a⸤rthaparaiś ca tasyā eva svarūpatayā vyavahārāchadṛsvarūpeṇāvasthitā jātiḥ pratipadyate arthasya sariny eva śa⸤bdasvarūpamidenāvavodhe pi yathāpratipāditakramāśrayeṇa tataḥ svajātipratyādyanād anaṃtaraṃ arthajātī⸤nāṃ gotvādīnām ātmamu tasyā śabdajāteḥ samāropasya kalpanā na paramārthaḥ śabdavivartatvenārthasya śabdā¦⸤t tattato bhedābhāvāt_
yad vā saṃvaṃdhavyatpattikāle gaur ayam artha ity arthajātyā śabdajāte ity aṃtabhedāt sāmānā⸤dhikaraṇyātyathānupapattyā'bhedādhyāropa kalpyate yathā gaur vāhīka iti anyathā saṃkatasyaiva kartum aśakya⸤tvāt_ yathā cāyam anādir apauhaṣeyoau vācyavācakabhāvaḥ tathādhyārodyo pi anyathā vācyavācakabhāva eva ⸤na ghaṭeta yathā vauddhasya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ nanu yathā gaur vāhīka ity atra pu⸤ruṣechayādhyāropaḥ vyavahāre śabdārthayoḥ sadaivābhedāvasāyāt katham iyaṃ prativarṇam anabhivyaktā sādhāraṇī¦ Ljātir asamasamayarbhāvibhir varṇair iti vyajyata iti cet_ yathotkṣepaṇatvādijātir iti vrūmaḥ tathā hi pratyekaṃ ⸤karmakṣaṇānām upavyaṃjakatve pi yaḥ prathama utkṣepaṇasyaṇaḥ mu paramāṇḍamātradeśākramaṇamātrarūpatvāt_ ⸤bhramaṇakṣaṇāt_ sārūpyavaśād anavadhāryamāṇabheda ekaiko samartho niyatajātyabhivyaṃjana iti kṣaṇāṃta⸤ram apekṣate na va tasya bhramaṇakṣaṇād diśeyo nāsti upakrama evo|tkṣipāmīty evaṃ prayatnajanitatvāt_ evaṃ go⸤śabdam uccārayāmīty ayaṃ prayatno dy api gaganaśabdajanakāt pradyatnād anya eva hetubhedāc ca gakārayor api bheda eva ⸤tathāpi sādaśyād asau ṭuravadhāra iti vyaṃjako pi san_ prathamo dhanir asphuṭam abhivyanaktīty āvartamāno pi na vi⸤śadanarasāmānyaviśeṣābhivyaktau hetuḥ yadā tv avadyavapravaṃdhaḥ krameṇopalabdho bhavati atha śabdajāniviśe⸤ṣopādhiyuktā vyavahārā avatiṣṭhaṃte tadānāṃ sāhacaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt_ ⸤yathā ca ślokaḥ sakṛt pamāno nāvadhāryate abhyāsena tu sphuṭāvabhāsaḥ tathā caramacenasi cakāsti ratnatattvaLvat sphoṭatatvam prathamākṣareṇa hi jāter ābhāsamātraṃ janyate taduttarottaravarṇakalāpena tu sphuṭatarasphuṭanam apari⸤chedādhānaṃ saṃskāraviśeṣotpādanaddāreṇābhivyaktiviśeṣasya ratnatatvādau daṣṭeḥ tasmāchavdād arthaṃ pratipadyāmahe¦ ⸤iti vyavahārād varṇānām arthāvasāyajanakatvānupapatteḥ prakriyābhaṃgasya prathamakāṃḍa eva vihitatvān niravayavaṃ pra⸤tyāyakaṃ śavdatatvaṃ jātivyaktiḥ bhedena bhinnaṃ sphoṭasvabhāvam evāṃgīkāryaṃ gaur ayam artha iti ca vācakābhedena vācya⸤pratīteḥ tadadhyāsakhacitavapur vyavavahāryo rthaḥ | tatra ca svarūpasya vācyatā prathamakāṃḍa eva vaniṇītā iha tu saṃvaṃ⸤dhasamuddeśe pi niṇeṣyite
(From 18v8)
abhidhāvyāpāralakṣa¦⸤ṇatvam eva vyaktayati ||॰
|| jātau padārthe jātir vā viśeṣo vāpi jātivat__
śabdair apekṣyate yasmād atas te Ljātivācinaḥ ||॰||
jātau padārthe iti pakṣāvachedaṃ karoti_ atra hi pakṣe sarva eva śabdo jātivācīty abhyu⸤pagaṃtavyaṃ bhavatu mā vā bhūj jātiṣu jātiśabdais tu jātir vyatiriktayā jātyaikasvabhāvaivāpekṣyate pratyāyyatvenāṅgīkriyate svālakṣaṇyena hi vastūnāṃ bhedaḥ śabdai spraṣṭuṃ na śakyata anvayirūpāveśena saṃbaṃdhavyutpattau śa⸤bdasya vācakatvāt tathā ca jātīnām itarebhedo vastu san nābhidhīyate api tv abhedakalpena tā abhidhīyaṃ⸤te abhedaś ca sāmānyam iti siddham ekaśabdatvaṃ jātaya iti
(From 29r3)
sarvaśabdaviṣayatvam evābhivyanakti
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate ||·
|| sā nityā sā ma¦⸤hān ātmānām āhus tvatalādayaḥ_
sarvabhāveṣu sadrūpaṃ sāmānyam anugataṃ abhāvasyāpi bu_dhyākāreṇa nirū⸤paṇāt_ mahāsattayānayāviyogāt_ prātipadikamātravācyā sattā | tad uktaṃ prātipadikārthaḥ satteti dhātubhir a⸤pi sādhanādhīnalabdhajanmasu ktiyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvā sattaivābhidheyakam āpadya⸤te siddhasādhyarūpārthadvayātmanā ca tasyā eva vyāvṛttes tadapararāśyabhāvāt_ sarvaśabdaviṣayatvaṃ sattāyāḥ pratya⸤yabhāgenāpy atra yathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivābhidhīyate sā codayavyayarahitatvān ni¦⸤tyā satpratyayasya sarvadānuvṛtteḥ
ete sattāmātrasyātmano mahataḥ ṣaḍ viśeṣapariṇāmāḥ yataḥ paraṃ viśeṣebhyo liṃLgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavaṃti pratisaṃsṛjyamānāś ca ⸤tasmiṃś ca sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasad avyaktam aliṃgaṃ tasmin pratiyaṃtīty evaṃ | ⸤sāṃkhye buddhitatvaṃ mahachabdavācyam ādyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato naṃtarasya vikārānām asya kāraṇarūpānugamā⸤t sattārūpatvam aviruddham iti sattārūpaṃ saṃrva jagadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṅkhyanayenāpy upavṛṃhitaḥ ⸤evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidheyā saiva na tv e⸤vaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṃgaḥ naitat__ upādhibhedena sattāyā bhedāt_ prātipadikena ga⸤vāśrayāyās tasyā abhidhānaṃ pratyayena tu niṣvaṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ_ prakṛtyarthanimittaś va ⸤bhāvapratyayabheda iti na sāṃkaryaprasaṅgaḥ