Kātantrasūtrapāṭha Kashmiri Recension
Kātantrasūtra
Edited by Deepro Chakraborty
Published in 2024 by Deepro Chakraborty in Edmonton.
This is a provisionary critical edition of the text, currently still under active
revision, based on xx manuscript witnesses and four printed sources.
More ▾
Title |
Kātantra |
Author |
Śarvavarman |
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2024 AD |
Place of origin |
Edmonton |
[saṃjñāpādaḥ]
||1.1.1|| siddho varṇasamāmnāyaḥ
||1.1.2|| tatra caturdaśādau svarāḥ
||1.1.4|| teṣāṃ dvau dvāv anyonyasya savarṇau
||1.1.5|| pūrvo hrasvaḥ ||
||1.1.6|| paro dīrghaḥ svaraḥ ||
||1.1.7|| avarṇavarjo nāmī ||
||1.1.8|| ekārādīni sandhyakṣarāṇi ||
||1.1.9|| kādīni vyañjanāni
||1.1.10|| te vargāḥ pañca pañcaśaḥ ||
||1.1.11|| vargāṇāṃ prathamadvitīyāś śaṣasāś cāghoṣāḥ
||
||1.1.12|| ghoṣavanto 'nye ||
||1.1.13|| anunāsikā ṅañaṇanamāḥ ||
||1.1.14|| antasthā yaralavāḥ ||
||1.1.15|| ūṣmāṇāḥ śaṣasahāḥ ||
||1.1.16|| aḥ iti visarjanīyaḥ ||
||1.1.17|| ẖka iti jihvāmūlīyaḥ ||
||1.1.18|| ḫpa iti upadhmānīyaḥ ||
||1.1.19|| aṃ ity anusvāraḥ ||
||1.1.20|| pūrvaparayor arthopalabdhau padam ||
||1.1.21|| anatikramayan viśleṣayet ||
||1.1.22|| vyañjanam asvaraṃ paraṃ varṇaṃ nayet ||
||1.1.23|| lokopacārād grahaṇasiddhiḥ ||
[svarasandhipādaḥ]
||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam ||
||1.2.2|| avarṇa ivarṇe e ||
||1.2.6|| ekāre ai aikāre ca ||
||1.2.7|| okāre au aukāre ca ||
||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ ||
||1.2.10|| ram ṛvarṇaḥ ||
||1.2.11|| lam ḷvarṇaḥ ||
||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu
prakṛtiḥ ||
||1.2.17|| edotparaḥ padānte lopam akāraḥ ||
||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||
[odantapādaḥ]
||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā ||
||1.3.2|| dvivacanam anau ||
||1.3.3|| bahuvacanam amī ||
||1.3.4|| anupadiṣṭāś ca ||
[vyañjanasandhipādaḥ]
||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu tṛtīyān
||
||1.4.2|| pañcame pañcamāṃs tṛtīyān vā ||
||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś
chakāraṃ na vā ||
||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā ||
||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu ||
||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ ||
||1.4.8|| no 'ntaś cachayoś śakāram anusvārapūrvam ||
||1.4.9|| ṭaṭhayoḥ ṣakāram ||
||1.4.10|| tathayoḥ sakāram ||
||1.4.12|| jajhañaśakāreṣu ñakāram ||
||1.4.14|| ḍaḍhaṇaparas tu ṇakāram ||
||1.4.15|| mo 'nusvāraṃ vyañjane ||
||1.4.16|| vargye tadvargapañcamaṃ vā ||
[visargasandhipādaḥ]
||1.5.1|| visarjanīyaś ce che vā śam ||
||1.5.2|| ṭe ṭhe vā ṣam ||
||1.5.3|| te the vā sam ||
||1.5.4|| kakhayor jihvāmūlīyaṃ na vā ||
||1.5.5|| paphayor upadhmānīyaṃ na vā ||
||1.5.6|| śe ṣe se vā vā pararūpam ||
||1.5.7|| um akārayormadhye ||
||1.5.8|| aghoṣavatoś ca ||
||1.5.9|| aparo lopyo 'nyasvare yaṃ vā ||
||1.5.10|| ābhobhyām evam eva svare ||
||1.5.11|| ghoṣavati lopam ||
||1.5.12|| nāmiparo ram ||
||1.5.13|| ghoṣavatsvaraparaḥ ||
||1.5.14|| raprakṛtir anāmiparo 'pi ||
||1.5.15|| eṣasaparo lopyo vyañjane ||
||1.5.16|| na visarjanīyalope punas sandhiḥ ||
||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ ||
||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||
[nipātapādaḥ]
||1.6.1|| ca vā hā haiva no haṃho utāho ho aho atho nipāto
'vyayam ||
||1.6.2|| antas svaḥ prātaḥ punar adho 'py ahaḥ ||
||1.6.3||
praparāniniruddussaṃvyavānuparyabhyadhipratisvāṅatyapyapopopasargāḥ ||
||1.6.4|| anvādyāḥ karmapravacanīyāḥ ||
||1.6.5|| parakārye vikāryādiḥ ||
||1.6.6|| pūrvakārye 'ntya iṣyate ||
||1.6.7|| kvacit pūrvaparau sarvau ||
||1.6.8|| saṃsāryaṃ yogasādhanam ||
[Nāmaprakaraṇam]
[prathamaḥ pādaḥ]
||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam ||
||2.1.2|| tasmāt parā vibhaktayaḥ ||
||2.1.3|| pañcādau ghuṭ ||
||2.1.4|| jasśasau napuṃsake ||
||2.1.5|| āmantrite siḥ sambuddhiḥ ||
||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ ||
||2.1.7|| tṛtīyādau tu parādiḥ ||
||2.1.9|| īdūt stryākhyau nadī ||
||2.1.11|| antyāt pūrva upadhā ||
||2.1.12|| vyañjanān no 'nuṣaṅgaḥ ||
||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam ||
||2.1.14|| akāro dīrghaṃ ghoṣavati ||
||2.1.16|| śasi sasya ca naḥ ||
||2.1.17|| akāre lopam ||
||2.1.18|| bhis ais vā ||
||2.1.19|| dhuṭi bahutve tve ||
||2.1.25|| smai sarvanāmnaḥ ||
||2.1.28|| vibhāṣyete pūrvādeḥ ||
||2.1.29|| sur āmi sarvataḥ ||
||2.1.30|| jas sarva īm ||
||2.1.32|| pūrvādeś ca ||
||2.1.33|| dvandvasthāc ca ||
||2.1.34|| nānyat sārvanāmikam ||
||2.1.35|| tṛtīyāsamāse ||
||2.1.36|| bahuvrīhau ca ||
||2.1.38|| śraddhāyāḥ sir lopam ||
||2.1.40|| sambuddhau ca ||
||2.1.41|| hrasvo 'mbārthānām ||
||2.1.43|| ṅavanti yai yās yās yām ||
||2.1.44|| sarvanāmnas tu sasavo hrasvapūrvāḥ ||
||2.1.45|| dvitīyātṛtīyābhyāṃ vā ||
||2.1.46|| nadyā ai ās ās ām ||
||2.1.47|| sambuddhau hrasvaḥ ||
||2.1.48|| amśasor ādir lopam ||
||2.1.49|| īkārāntāt siḥ ||
||2.1.50|| vyañjanāc ca ||
||2.1.51|| agner amo 'kāraḥ ||
||2.1.52|| aukāraḥ pūrvam ||
||2.1.53|| śaso 'kāraḥ saś ca no 'striyām ||
||2.1.55|| ado 'muś ca ||
||2.1.56|| ir edur oj jasi ||
||2.1.57|| sambuddhau ca ||
||2.1.59|| ṅasiṅasor alopaś ca ||
||2.1.61|| ṅir au sapūrvaḥ ||
||2.1.62|| sakhipatyor ṅiḥ ||
||2.1.63|| ṅasiṅasor umaḥ ||
||2.1.64|| ṛdantāt sapūrvaḥ ||
||2.1.65|| ā sau silopaś ca ||
||2.1.66|| agnivac chasi ||
||2.1.69|| dhātos tṛśabdasyār ||
||2.1.70|| svasrādīnāṃ ca ||
||2.1.71|| ā ca na sambuddhau ||
||2.1.72|| hrasvanadīśraddhābhyaḥ sir lopam ||
||2.1.74|| tres trayaś ca ||
||2.1.76|| saṅkhyāyāḥ ṣnāntāyāḥ ||
||2.1.77|| kateś ca jasśasor luk ||
||2.1.78|| niyo ṅir ām ||
[dvitīyaḥ pādaḥ]
||2.2.1|| na sakhiṣ ṭādāv agniḥ ||
||2.2.2|| patir asamāse ||
||2.2.3|| strī nadīvat ||
||2.2.4|| stryākhyāv iyuvau vāmi ||
||2.2.5|| hrasvaś ca ṅavati ||
||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam ||
||2.2.7|| akārād asambuddhau muś ca ||
||2.2.8|| anyādes tu tuḥ ||
||2.2.10|| jasśasoḥ śiḥ ||
||2.2.11|| dhuṭsvarād ghuṭi nuḥ ||
||2.2.12|| nāminaḥ svare ||
||2.2.13|| asthidadhisakthyakṣṇām anantaṣ ṭādau ||
||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā ||
||2.2.15|| dīrgham āmi sanau ||
||2.2.16|| nāntasya copadhāyāḥ ||
||2.2.17|| ghuṭi cāsambuddhau ||
||2.2.18|| sāntamahator nopadhāyāḥ ||
||2.2.20|| antvasantasya cādhātoḥ sau ||
||2.2.21|| inhanpūṣāryamṇāṃ śau ca ||
||2.2.22|| uśanaspurudaṃśo'nehasāṃ sāv anantaḥ ||
||2.2.25|| diva ud vyañjane ||
||2.2.28|| yujer asamāse nur ghuṭi ||
||2.2.29|| abhyastād antir anakāraḥ ||
||2.2.30|| vā napuṃsake ||
||2.2.31|| tudabhādihya īkāre ||
||2.2.32|| haner hedhir upadhālope ||
||2.2.33|| gorau ghuṭi ||
||2.2.35|| panthimanthiṛbhukṣīṇāṃ sau ||
||2.2.36|| ananto ghuṭi ||
||2.2.37|| aghuṭsvare lopam ||
||2.2.38|| vyañjane caiṣāṃ niḥ ||
||2.2.39|| anuṣaṅgaś cākrunceḥ ||
||2.2.40|| puṃso 'nśabdalopaḥ ||
||2.2.41|| caturo vāśabasyotvam ||
||2.2.42|| anaḍuhaś ca ||
||2.2.44|| sambuddhāv ubhayor hrasvaḥ ||
||2.2.45|| adasaḥ pade maḥ ||
||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser vaśabdasyotvam
||
||2.2.47|| śvayuvamaghonāṃ ca ||
||2.2.48|| vāher vāśabdasyautvam ||
||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ ||
||2.2.50|| tiryaṅ tiraścaḥ ||
||2.2.51|| udaṅṅ udīcaḥ ||
||2.2.52|| pāt padaṃ samāsāntaḥ ||
||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca
pūrvavidhau ||
||2.2.55|| ā dhātor aghuṭsvare ||
||2.2.56|| īdūtor iyuvau svare ||
||2.2.58|| bhūr avarṣābhur apunarbhūḥ ||
||2.2.59|| anekākṣarayos tv asaṃyogād yavau ||
||2.2.60|| bhrūr dhātuvat ||
||2.2.63|| bhavato vāder utvaṃ sambuddhau ||
||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k kaḥ ||
||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra ikāram
||
[yuṣmatpādaḥ]
||2.3.1|| yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitīyāsu
vasnasau ||
||2.3.2|| vāṃ nau dvitve ||
||2.3.3|| tvanmador ekatve te me ||
||2.3.4|| tvā mā tu dvitīyāyām ||
||2.3.7|| eṣaṃ vibhaktāv antalopaḥ ||
||2.3.8|| yuvāvau dvivāciṣu ||
||2.3.11|| tvam ahaṃ sau savibhaktyoḥ ||
||2.3.12|| yūyaṃ vayaṃ jasi ||
||2.3.13|| tubhyaṃ mahyaṃ ṅayi ||
||2.3.14|| tava mama ṅasi ||
||2.3.15|| at pañcamy advitve ||
||2.3.16|| bhyas abhyam ||
||2.3.18|| etvam asthānini ||
||2.3.19|| ātvaṃ vyañjanādau ||
||2.3.21|| aṣṭan sarvāsu ||
||2.3.22|| au tasmāj jasśasoḥ ||
||2.3.23|| arvann arvantim asāv anañ ||
||2.3.24|| sau ca maghavan maghavā vā ||
||2.3.25|| jarā jaras svare vā ||
||2.3.26|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau ||
||2.3.27|| tau raṃ svare ||
||2.3.28|| na nāmi dīrgham ||
||2.3.30|| tyadādīnām a vibhaktau ||
||2.3.32|| do 'dver maḥ ||
||2.3.35|| idam iyam ayaṃ puṃsi ||
||2.3.36|| ad vyañjane 'nakaḥ ||
||2.3.37|| ṭausor anaḥ ||
||2.3.38|| tasmād bhirbhisaḥ ||
||2.3.40|| sāvau silopaś ca ||
||2.3.42|| e bahutve tv ī ||
||2.3.43|| apāṃ bhe daḥ ||
||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca ||
||2.3.45|| srasidhvasoś ca ||
||2.3.46|| haśaṣacchāntejādīnāṃ ḍaḥ ||
||2.3.47|| dāder hasya gaḥ ||
||2.3.48|| cavargadṛgādīnāṃ ca ||
||2.3.49|| muhādīnāṃ vā ||
||2.3.50|| hacaturthāntasya dhātos tṛtīyāder
ādicaturthatvam akṛtavat ||
||2.3.51|| sajuṣāśiṣo raḥ ||
||2.3.52|| iruror īrūra ||
||2.3.54|| saṃyogāntasya lopaḥ ||
||2.3.55|| saṃyogāder dhuṭaḥ ||
||2.3.56|| liṅgāntanakārasya ||
||2.3.57|| na sambuddhau ||
||2.3.58|| na saṃyogāntalopo 'luptavat ||
||2.3.59|| isusdoṣāṃ ghoṣavati raḥ ||
||2.3.60|| dhuṭāṃ tṛtīyaḥ ||
||2.3.61|| aghoṣe prathamaḥ ||
||2.3.63|| rephasor visarjanīyaḥ ||
||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor lope
'pi ||
[kārakapādaḥ]
||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am apañcamyāḥ
||
||2.4.2|| vā tṛtīyāsaptamyoḥ ||
||2.4.3|| anyasmāl luk ||
||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya ||
||2.4.6|| gargayaskavidādīnāṃ ca ||
||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca ||
||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam ||
||2.4.9|| īpsitaṃ ca rakṣārthānām ||
||2.4.10|| yasmai ditsā rocate dhārayate vā tat
sampradānam ||
||2.4.11|| ya ādhāras tad adhikaraṇam ||
||2.4.12|| yena kriyate tat karaṇam ||
||2.4.13|| yat kriyate tat karma ||
||2.4.14|| yaḥ karoti sa kartā ||
||2.4.15|| kārayati yaḥ sa hetuś ca ||
||2.4.16|| teṣāṃ param ubhayaprāptau ||
||2.4.17|| prathamā vibhaktir liṅgārthavacane ||
||2.4.18|| āmantraṇe ca ||
||2.4.19|| śeṣāḥ
karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu ||
||2.4.20|| paryapāṅyoge pañcamī ||
||2.4.21|| digitararte 'nyaiś ca ||
||2.4.22|| dvitīyainena ||
||2.4.23|| karmapravacanīyaiś ca ||
||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām
anadhvani ||
||2.4.25|| manyakarmaṇi cānādare 'prāṇini ||
||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge caturthī ||
||2.4.27|| tumarthāc ca bhāvavācinaḥ ||
||2.4.28|| tṛtīyā sahayoge ||
||2.4.30|| kutsite 'ṅge ||
||2.4.33|| kālabhāvayoḥ saptamī ||
||2.4.34|| svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ
ṣaṣṭhī ca ||
||2.4.35|| nirdhāraṇe ca ||
||2.4.36|| ṣaṣṭhī hetuprayoge ||
||2.4.37|| smṛtyarthakarmaṇi ||
||2.4.38|| karoteḥ pratiyatne ||
||2.4.39|| hiṃsārthānām ajvare ||
||2.4.40|| kartṛkarmaṇoḥ kṛti nityam ||
||2.4.41|| na niṣṭhādiṣu ||
||2.4.43|| manor anusvāro ghuṭi ||
||2.4.44|| vargye vargāntaḥ ||
||2.4.45|| tavargaś caṭavargayoge caṭavargau ||
||2.4.46|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ ṣaṃ
nuvisarjanīyaṣāntaro 'pi ||
||2.4.47|| raṣṛvarṇebhyo no ṇam anantyaḥ
svarahayavakavargāntaro 'pi ||
||2.4.48|| striyām ād āp ||
||2.4.49|| nadādyancvāhvyansyantṛsakhināntebhya ī ||
||2.4.50|| īkāre strīkṛte 'lopyaḥ ||
||2.4.51|| svaro hrasvo napuṃsake ||
[samāsapādaḥ]
||2.5.1|| nāmnāṃ samāso yuktārthaḥ ||
||2.5.2|| tatsthā lopyā vibhaktayaḥ ||
||2.5.3|| prakṛtiś ca svarāntasya ||
||2.5.4|| vyañjanāntasya yat subhoḥ ||
||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ ||
||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ ||
||2.5.7|| tatpuruṣāv ubhau ||
||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu |
samasyante samāso hi jñeyas tatpuruṣaḥ sa ca ||
||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny api |
tāny anyasya padasyārthe bahuvrīhiḥ ||
||2.5.10|| vidik tathā ||
||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo
bhavet ||
||2.5.12|| alpasvarataraṃ tatra pūrvam ||
||2.5.13|| yac cārcitaṃ dvayoḥ ||
||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva
iṣyate ||
||2.5.15|| sa napuṃsakaliṅgaḥ syāt ||
||2.5.16|| dvandvaikatvam ||
||2.5.17|| tathā dvigoḥ ||
||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ
tulyādhikaraṇe ||
||2.5.19|| saṃjñāpūraṇīkopadhās tu na ||
||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo vidhīyate ||
||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade ||
||2.5.22|| nasya tatpuruṣe lopaḥ ||
||2.5.23|| svare 'kṣaraviparyayaḥ ||
||2.5.25|| kā tv īṣadarthe 'kṣe ||
||2.5.26|| puruṣe tu vibhāṣayā ||
||2.5.27|| yākārau strīkṛtau hrasvau kvacit ||
||2.5.28|| hrasvasya dīrghatā ||
||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ ||
[taddhitapādaḥ]
||2.6.2|| ṇya gargādeḥ ||*
||2.6.3|| kuñjāder āyanaṇ smṛtaḥ ||
||2.6.4|| stryatryāder eyaṇ ||
||2.6.6|| bāhvādeś ca vidhīyate ||
*||2.6.7|| rāgān nakṣatrayogāc ca
samūhāt sā 'sya devatā tad vetty adhīte tasyedam evamāder aṇ iṣyate ||
*||2.6.8|| tena dīvyati saṃsṛṣṭaṃ
taratīkaṇ caraty api paṇyāc chilpān niyogāc ca krītāder āyudhād api ||
||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi ca |
tatra sādhau ca yaḥ ||
||2.6.10|| īyas tu hite ||
||2.6.11|| yad ugavāditaḥ ||
||2.6.12|| upamāne vatiḥ ||
||2.6.13|| tātvau bhāve ||
||2.6.14|| yaṇ ca prakīrtitaḥ ||
||2.6.15|| tad asyāstīti mantvādyāḥ ||*
||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau ||
||2.6.19|| antas tho ḍe rṣoḥ ||
||2.6.20|| katipayāt kateḥ ||
||2.6.21|| viṃśatyādes tamaṭ ||
||2.6.22|| nityaṃ śatādeḥ ||
||2.6.23|| ṣaṣṭhyādy atatparāt ||
||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ tu
ye advyādeḥ sarvanāmnas tu bahoś ca parāḥ smṛtāḥ ||
||2.6.25|| tatredam iḥ ||
||2.6.26|| rathor etet ||
||2.6.27|| teṣu tv etad akāratām ||
||2.6.28|| pañcamyās tas ||
||2.6.29|| tra saptamyāḥ ||
||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā ||
||2.6.35|| idamo rhy adhunā dānīm ||
||2.6.36|| dādānīmau tadaḥ smṛtau ||
||2.6.37|| sadyaādyā nipātyante ||*
||2.6.38|| prakāravacane tu thā ||*
||2.6.39|| idaṃkimbhyāṃ thamuḥ kāryaḥ ||*
||2.6.40|| ākhyātāc ca tamādayaḥ ||*
||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā ||*
||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ ||
||2.6.43|| ter viṃśater api ||
||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca ||
||2.6.45|| nasya tu kvacit ||
||2.6.46|| uvarṇas tv otvam āpādyaḥ ||
||2.6.47|| eye 'kadrvās tu lupyate ||
||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api ||
||2.6.49|| vṛddhir ādau saṇe ||
||2.6.50|| na yvaḥ padādyor vṛddhir āgamaḥ ||
[strīpratyayapādaḥ]
||2.7.2|| ajādyadantād āp ||*
||2.7.3|| ṛnnebhyas tv ī ||
||2.7.5|| na saṅkhyāyāḥ ||
||2.7.7|| anaś ca bahuvrīheḥ ||
||2.7.9|| udṛkārānubandhāt tv ī ||
||2.7.11|| anupasarjanāt ||*
||2.7.16|| prācām āyanacāgamaḥ ||
||2.7.17|| kauravyāsurimāṇḍūkāt ||*
||2.7.18|| lohitādikan tataḥ ||*
||2.7.19|| āvaṭyād āp ||*
||2.7.21|| vayasi prathame ||
||2.7.23|| ṣaḍanubandhāt tv ī ||
||2.7.25|| bahuvrīhyūdhaso na ca ||
||2.7.26|| vā saṃyogopadhāt svāṅgāt ||*
||2.7.27|| anaś cāllopikarṇataḥ ||*
||2.7.28|| nāsikodarakaṇṭhāntrajaṅghādantauṣṭhaśṛṅgataḥ
||*
||2.7.29|| savidyamānanañpūrvān na ||
||2.7.30|| kroḍādibahusvarāt ||
||2.7.31|| antarvato nur garbhiṇyām ||
||2.7.32|| pativaj jīvabhartari ||
||2.7.33|| patyur naś ca ||
||2.7.35|| vānyapūrvopasarjanāt ||
||2.7.36|| kāmukān maithunecchāyām ||
||2.7.37|| nāgāt sthaulye ||
||2.7.38|| akṛte sthalāt ||
||2.7.39|| goṇād āvapane ||
||2.7.40|| piṇḍād anne ||
||2.7.41|| amantre tu kuṇḍataḥ ||*
||2.7.42|| ghaṭāc chilpikṛte ||
||2.7.44|| asitādeś ca varṇataḥ ||
||2.7.45|| topadhānto nakāraś ca vā ||*
||2.7.46|| udantād guṇavācinaḥ ||*
||2.7.47|| bahvādibhyaḥ ||
||2.7.48|| bhuvo nityam ||*
||2.7.49|| sakhyaśiśvoś ca ||
||2.7.50|| puṃyogāt tena ced ākhyā ||*
||2.7.51|| krītāt karaṇapūrvataḥ ||*
||2.7.52|| pūtakratumanor ai ca ||*
||2.7.53|| kutsitāgnivṛṣākapeḥ ||*
||2.7.54|| duhituḥ putro vā brahmasūtabhojograrājataḥ
||*
||2.7.55|| jāter ayopadhād astrītaḥ ||*
||2.7.56|| pākādyantāt tathaiva ca ||*
||2.7.58|| manuṣyajāter eḥ ||*
*||2.7.60|| paṅgukadrutaḥ ||
||2.7.61|| saphalakṣmaṇavāmāder ūroḥ ||*
||2.7.62|| aupamyasaṃhitāt ||
||2.7.63|| bāhvantāc caiva saṃjñāyām ||
||2.7.64|| valopaḥ śvaśurasya ca ||
[Ākhyātaprakaraṇam]
[Parasmaipādaḥ]
||3.1.1|| atha parasmaipadāni nava ||
||3.1.2|| parāṇy ātmane ||
||3.1.3|| trīṇi trīṇi prathamamadhyamottamāḥ ||
||3.1.4|| yugapadvacane paraḥ puruṣāṇām ||
||3.1.5|| nāmni prayujyamāne 'pi prathamaḥ ||
||3.1.5|| yuṣmadi madhyamaḥ ||
||3.1.7|| asmady uttamaḥ ||
||3.1.8|| adāb dādhau dā ||
||3.1.9|| kriyābhāvo dhātuḥ ||
||3.1.11|| samprati vartamānā ||
||3.1.14|| bhūtakaraṇavatyaś ca ||
||3.1.15|| bhaviṣyati bhaviṣyantyāśīśśvastanyaḥ ||
||3.1.16|| tāsāṃ svasaṃjñābhiḥ kālaviśeṣaḥ ||
||3.1.17|| prayogataś ca ||
||3.1.18|| pañcamy anumatau ||
||3.1.19|| samarthanāśiṣoś ca ||
||3.1.20|| vidhyādiṣu saptamī ca ||
||3.1.21|| kriyāsamabhivyāhāre sarvakāleṣu
madhyamaikavacanaṃ pañcamyāḥ ||
||3.1.22|| māyoge 'dyatanī ||
||3.1.23|| māsmayoge hyastanī ca ||
||3.1.24|| vartamānā ti tas_ anti si thas_ tha mi vas_ mas_
te āte ante se āthe dhve e vahe mahe ||
||3.1.25|| saptamī yāt_ yātām_ yus_ yās_ yātam_ yāta yām_
yāva yāma īta īyātām_ īran_ īthām_ īyāthām_ īdhvam_ īya īvahi īmahi ||
||3.1.26|| pañcamī tu tām_ antu hi tam_ ta āni āva āma tām_
ātām_ antām_ sva āthām_ dhvam_ ai āvahai āmahai ||
||3.1.27|| hyastanī di tām_ an_ si tam_ ta am va ma ta
ātām_ anta thās āthām_ dhvam_ i vahi mahi ||
||3.1.28|| evam evādyatanī ||
||3.1.29|| parokṣā aṭ_ atus_ us_ thal_ athus_ a aṭ_ va ma e
āte ire se āthe dhve e vahe mahe ||
||3.1.30|| śvastanī tā tārau tāras_ tāsi tāsthas_ tāstha
tāsmi tāsvas_ tāsmas_ tā tārau tāras_ tāse tāsāthe tādhve tāhe tāsvahe tāsmahe ||
||3.1.31|| āśīr yāt_ yāstām_ yāsus_ yās_ yāstam_ yāsta
yāsam_ yāsva yāsma sīṣṭa sīyāstām_ sīran_ sīṣṭās_ sīyāsthām_ sīdhvam_ sīya sīvahi sīmahi ||
||3.1.32|| syasaṃhitāni tyādīni bhaviṣyantī ||
||3.1.33|| dyādīni kriyātipattiḥ ||
||3.1.34|| ṣaḍ ādyāḥ sārvadhātukam ||
[Dvitīyaḥ Pādaḥ]
||3.2.1|| pratyayaḥ paraḥ ||
||3.2.2|| guptijkidbhyaḥ san ||
||3.2.3|| mānbadhdānśānbhyo dīrghaś cābhyāsasya ||
||3.2.4|| dhātor vā tumantād icchatinaikakartṛkāt ||
||3.2.5|| nāmna ātmecchāyāṃ yin ||
||3.2.7|| upamānād ācāre ||
||3.2.8|| kartur āyiḥ salopaś ca ||
||3.2.9|| in kāritaṃ dhātvarthe ||
||3.2.10|| dhātoś ca hetau ||
||3.2.12|| ini liṅgasyānekākṣarasyāntyasvarāder lopaḥ ||
||3.2.13|| raśabda ṛto laghor vyañjanādeḥ ||
||3.2.14|| dhātor yaśabdaś cekrīyitaṃ kriyāsamabhihāre ||
||3.2.15|| gupūdhūvicchipaṇipaner āyaḥ ||
||3.2.16|| te dhātavaḥ ||
||3.2.17|| cakāsakāsapratyayāntebhya ām parokṣāyām ||
||3.2.18|| dayayāsaś ca ||
||3.2.19|| nāmyāder gurumato 'nṛcchaḥ ||
||3.2.20|| uṣavidajāgṛbhyo vā ||
||3.2.21|| bhīhrībhṛhuvāṃ tivac ca ||
||3.2.22|| āmaḥ kṛñ anuprayujyate ||
||3.2.23|| asbhuvau ca parasmai ||
||3.2.24|| sij adyatanyām ||
||3.2.25|| saṇ aniṭaḥ śiḍantān nāmyupadhād adṛśaḥ ||
||3.2.26|| śridrusrukamikāritānāntebhyaś caṇ kartari ||
||3.2.27|| aṇ asuvacikhyātilipisicihvaḥ ||
||3.2.28|| puṣādidyutādyḷkārānubandhārtisartiśāstibhyaś ca
parasmai ||
||3.2.29|| ijātmane padeḥ prathamaikavacane ||
||3.2.30|| bhāvakarmaṇoś ca ||
||3.2.31|| sārvadhātuke yaṇ ||
||3.2.32|| an vikaraṇaḥ kartari ||
||3.2.33|| divāder yan ||
||3.2.35|| śruvaḥ śṛ ca ||
||3.2.36|| svarād rudhādeḥ paro naśabdaḥ ||
||3.2.39|| āna vyañjanāntād dhau ||
||3.2.40|| ātmanepadāni bhāvakarmaṇoḥ ||
||3.2.41|| karmavat karmakartā ||
||3.2.42|| kartari rucādiṅānubandhebhyaḥ ||
||3.2.43|| cekrīyitāntāt ||
||3.2.44|| āyyantāc ca ||
||3.2.45|| inñyajāder ubhayam ||
||3.2.46|| pūrvavat sanantāt ||
||3.2.47|| śeṣāt kartari parasmaipadam ||
[Anuṣaṅgapādaḥ]
||3.6.1|| anidanubandhānām aguṇe 'nuṣaṅgalopaḥ ||
||3.6.2|| naśabdāc ca vikaraṇāt ||
||3.6.3|| parokṣāyām indhiśranthigranthidanbhīnām aguṇe ||
||3.6.5|| danśisanjisvanjiranjīnām ani ||
||3.6.6|| asyopadhāyā dīrgho vṛddhir nāminām inijaṭsu ||
||3.6.7|| sici parasmai svarāntānām ||
||3.6.9|| vyañjanāntānām aniṭām ||
||3.6.9|| asya ca dīrghaḥ ||
||3.6.11|| vadavrajaralantānām ||
||3.6.12|| śvijāgror guṇaḥ ||
||3.6.14|| artisartyor aṇi ||
||3.6.15|| jāgarteḥ kārite ||
||3.6.16|| yaṇāśiṣor ye ||*
||3.6.17|| parokṣāyām aguṇe ||
||3.6.18|| ṛtaś ca saṃyogādeḥ ||
||3.6.19|| ṝdantānāṃ ca ||
||3.6.21|| śīṅaḥ sārvadhātuke ||
||3.6.23|| āyir icy ādantānām ||
||3.6.24|| śāchāsāhvāvyāveñpām ini ||
||3.6.25|| artihrīblīrīknūyīkṣmāyyādantānām antaḥ po yalopo
guṇaś ca nāminām ||
||3.6.26|| pāter lo 'ntaḥ ||
||3.6.27|| dhūñprīṇātyor naḥ ||
||3.6.28|| bhiyaḥ ṣug vā ||
||3.6.29|| sphāyer vādeśaḥ ||
||3.6.30|| ruheḥ po vā ||
||3.6.31|| śader agatau taḥ ||
||3.6.33|| hasya hanter ghir ini coḥ ||
||3.6.34|| luptopadhasya ca ||
||3.6.35|| abhyāsāc ca ||
||3.6.36|| jer giḥ sanparokṣayoḥ ||
||3.6.38|| saṇo 'llopaḥ svare 'bahutve ||
||3.6.39|| daridrāter asārvadhātuke ||
||3.6.40|| vraścimasjor dhuṭi ||
||3.6.41|| yany okārasya ||
||3.6.43|| sandhyakṣare ca ||
||3.6.45|| dīdhīvevyor ivarṇayakārayoḥ ||
||3.6.46|| asandhyakṣarayor asya tau tallopaś ca ||
||3.6.47|| nāmivyañjanāntād āyer ādeḥ ||
||3.6.48|| gamahanajanakhanaghasām upadhāyāḥ svarādāv
anaṇy aguṇe ||
||3.6.49|| kāritasyānāmiḍvikaraṇe ||
||3.6.50|| yasyāpatyapratyayasyāsvarapūrvasya yin_āyiṣu ||
||3.6.52|| vyañjanād disyoḥ ||
||3.6.53|| yasyānany adhātoḥ ||
||3.6.54|| asya ca lopaḥ ||
||3.6.55|| sico dhakāre ||
||3.6.56|| dhuṭaś ca dhuṭi ||
||3.6.57|| hrasvāc cāniṭaḥ ||
||3.6.59|| skoḥ saṃyogādyor ante ca ||
||3.6.60|| cavargasya kir asavarṇe ||
||3.6.64|| bhṛjādīnāṃ ṣaḥ ||
||3.6.66|| bhāṣitapuṃskaṃ puṃvad āyau ||
||3.6.67|| ād ātāmāthām āder iḥ ||
||3.6.68|| āte āthe iti ca ||
||3.6.69|| yāśabdasya ca saptamyāḥ ||
||3.6.70|| yām_yusor iyamiyusau ||
||3.6.71|| śamādīnāṃ dīrgho yani ||
||3.6.72|| ṣṭhivuklamvācamām ani ||
||3.6.73|| kramaḥ parasmai ||
||3.6.74|| gamiṣuyamāṃ chaḥ ||
||3.6.76|| ghro jighraḥ ||
||3.6.77|| dhmo dhamaḥ ||
||3.6.78|| sthas tiṣṭhaḥ ||
||3.6.80|| dāṇo yacchaḥ ||
||3.6.81|| dṛśeḥ paśyaḥ ||
||3.6.82|| arter ṛcchaḥ ||
||3.6.83|| sarter dhāvaḥ ||
||3.6.84|| śadeḥ śīyaḥ ||
||3.6.85|| sadeḥ sīdaḥ ||
||3.6.86|| jā janer vikaraṇe ||
||3.6.88|| pvādīnāṃ hrasvaḥ ||
||3.6.89|| ukārasya vṛddhir vyañjanādau guṇini sārvadhātuke
||
||3.6.91|| guṇo hyastanyāṃ ca ||
||3.6.92|| tṛher iḍ vikaraṇāt ||
||3.6.93|| bruva īḍ vacanādiḥ ||
||3.6.94|| aster disyoḥ ||
||3.6.96|| rudādibhyaś ca ||
||3.6.98|| sasya se 'sārvadhātuke taḥ ||
||3.6.99|| aṇi vacer od upadhāyāḥ ||
||3.6.100|| asyateḥ stho 'ntaḥ ||
||3.6.101|| śvayater aḥ ||
||3.6.102|| pateḥ paptiḥ ||
||3.6.103|| kṛpe ro laḥ ||
||3.6.104|| upasargasyāyatau ||
||3.6.105|| girateś cekrīyite ||
||3.6.107|| tṛtīyāder ghaḍhadhabhāntasya dhātor
ādicaturthatvaṃ sdhvoḥ ||
||3.6.108|| lope ca disyoḥ ||
||3.6.109|| tathoś ca dadhāteḥ ||