Kātantrasūtrapāṭha Kashmiri Recension

Kātantrasūtra

Edited by Deepro Chakraborty

Published in 2024 by Deepro Chakraborty in Edmonton.

  • Siglum: K

This is a provisionary critical edition of the text, currently still under active revision, based on xx manuscript witnesses and four printed sources.

More ▾
Title Kātantra
Author Śarvavarman
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2024 AD
Place of origin Edmonton

  • K

[saṃjñāpādaḥ]

siddho varṇasamāmnāyaḥ
tatra caturdaśādau svarāḥ
daśa samānāḥ
teṣāṃ dvau dvāv anyonyasya savarṇau
pūrvo hrasvaḥ ||
paro dīrghaḥ svaraḥ ||
avarṇavarjo nāmī ||
kādīni vyañjanāni
te vargāḥ pañca pañcaśaḥ ||
vargāṇāṃ prathamadvitīyāś śaṣasāś cāghoṣāḥ ||
ghoṣavanto 'nye ||
anunāsikā ṅañaṇanamāḥ ||
antasthā yaralavāḥ ||
ūṣmāṇāḥ śaṣasahāḥ ||
aḥ iti visarjanīyaḥ ||
ẖka iti jihvāmūlīyaḥ ||
ḫpa iti upadhmānīyaḥ ||
aṃ ity anusvāraḥ ||
pūrvaparayor arthopalabdhau padam ||
||1.1.21|| anatikramayan viśleṣayet ||
||1.1.22||vyañjanam asvaraṃ paraṃ varṇaṃ nayet ||
lokopacārād grahaṇasiddhiḥ ||

[svarasandhipādaḥ]

||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam ||
||1.2.2|| avarṇa ivarṇe e ||
||1.2.3|| uvarṇe o ||
||1.2.4|| ṛvarṇe ar ||
||1.2.5|| ḷvarṇe al ||
||1.2.6|| ekāre ai aikāre ca ||
||1.2.7|| okāre au aukāre ca ||
||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ ||
||1.2.9|| vam uvarṇaḥ ||
||1.2.10|| ram ṛvarṇaḥ ||
||1.2.11|| lam ḷvarṇaḥ ||
||1.2.12|| e ay ||
||1.2.13|| ai āy ||
||1.2.14|| o av ||
||1.2.15|| au āv ||
||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu prakṛtiḥ ||
||1.2.17|| edotparaḥ padānte lopam akāraḥ ||
||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||

[odantapādaḥ]

||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā ||
||1.3.2|| dvivacanam anau ||
||1.3.3|| bahuvacanam amī ||
||1.3.4|| anupadiṣṭāś ca ||

[vyañjanasandhipādaḥ]

||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu tṛtīyān ||
||1.4.2|| pañcame pañcamāṃs tṛtīyān vā ||
||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś chakāraṃ na vā ||
||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā ||
||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu ||
||1.4.6|| caṃ śe ||
||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ ||
||1.4.8|| no 'ntaś cachayoś śakāram anusvārapūrvam ||
||1.4.9|| ṭaṭhayoḥ ṣakāram ||
||1.4.10|| tathayoḥ sakāram ||
||1.4.11|| le lam ||
||1.4.12|| jajhañaśakāreṣu ñakāram ||
||1.4.13|| śi ñcaṃ vā ||
||1.4.14|| ḍaḍhaṇaparas tu ṇakāram ||
||1.4.15|| mo 'nusvāraṃ vyañjane ||
||1.4.16|| vargye tadvargapañcamaṃ vā ||

[visargasandhipādaḥ]

||1.5.1|| visarjanīyaś ce che vā śam ||
||1.5.2|| ṭe ṭhe vā ṣam ||
||1.5.3|| te the vā sam ||
||1.5.4|| kakhayor jihvāmūlīyaṃ na vā ||
||1.5.5|| paphayor upadhmānīyaṃ na vā ||
||1.5.6|| śe ṣe se vā vā pararūpam ||
||1.5.7|| um akārayormadhye ||
||1.5.8|| aghoṣavatoś ca ||
||1.5.9|| aparo lopyo 'nyasvare yaṃ vā ||
||1.5.10|| ābhobhyām evam eva svare ||
||1.5.11|| ghoṣavati lopam ||
||1.5.12|| nāmiparo ram ||
||1.5.13|| ghoṣavatsvaraparaḥ ||
||1.5.14|| raprakṛtir anāmiparo 'pi ||
||1.5.15|| eṣasaparo lopyo vyañjane ||
||1.5.16|| na visarjanīyalope punas sandhiḥ ||
||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ ||
||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||

[nipātapādaḥ]

||1.6.1|| ca vā hā haiva no haṃ ho tatā ho ho aho atho nipāto 'vyayam ||
||1.6.2|| antas svaḥ prātaḥ punar adho 'py ahaḥ ||
||1.6.3|| praparāniniruddussaṃvyavānuparyabhyadhipratisvāṅatyapyapopopasargāḥ ||
||1.6.4|| anvādyāḥ karmapravacanīyāḥ ||
||1.6.5|| parakārye vikāryādiḥ ||
||1.6.6|| pūrve kārye tya iṣyate ||
||1.6.7|| kvacit pūrvaparau sarvau ||
||1.6.8|| saṃsāryaṃ yogasādhanam ||

[Nāmaprakaraṇam]

[prathamaḥ pādaḥ]

||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam ||
||2.1.2|| tasmāt parā vibhaktayaḥ ||
||2.1.3|| pañcādau ghuṭ ||
||2.1.4|| jasśasau napuṃsake ||
||2.1.5|| āmantrite siḥ sambuddhiḥ ||
||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ ||
||2.1.7|| tṛtīyādau tu parādiḥ ||
||2.1.8|| idud agniḥ ||
||2.1.9|| īdūt stryākhyau nadī ||
||2.1.10|| ā śraddhā ||
||2.1.11|| antyāt pūrva upadhā ||
||2.1.12|| vyañjanān no 'nuṣaṅgaḥ ||
||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam ||
||2.1.14|| akāro dīrghaṃ ghoṣavati ||
||2.1.15|| jasi ||
||2.1.16|| śasi sasya ca naḥ ||
||2.1.17|| akāre lopam ||
||2.1.18|| bhis ais vā ||
||2.1.19|| dhuṭi bahutve tve ||
||2.1.20|| osi ca ||
||2.1.21|| ṅasir āt ||
||2.1.22|| ṅas sya ||
||2.1.23|| ina ṭā ||
||2.1.24|| ṅer yaḥ ||
||2.1.25|| smai sarvanāmnaḥ ||
||2.1.26|| ṅasiḥ smāt ||
||2.1.27|| ṅiḥ smin ||
||2.1.28|| vibhaṣyete pūrvādeḥ ||
||2.1.29|| sur āmi sarvatra ||
||2.1.30|| jas sarva iḥ ||
||2.1.31|| alpāder vā ||
||2.1.32|| pūrvādeś ca ||
||2.1.33|| dvandvasthāc ca ||
||2.1.34|| nānyat sārvanāmikam ||
||2.1.35|| tṛtīyāsamāse ca ||
||2.1.36|| bahuvrīhau ||
||2.1.37|| diśāṃ vā ||
||2.1.38|| śraddhāyāḥ sir lopam ||
||2.1.39|| ṭausor e ||
||2.1.40|| sambuddhau ca ||
||2.1.41|| hrasvo 'mbārthānām ||
||2.1.42|| aur īm ||
||2.1.43|| ṅavanti yai yās yās yām ||
||2.1.44|| sarvanāmnas tu sasavo hrasvapūrvāś ca ||
||2.1.45|| dvitīyātṛtīyābhyāṃ vā ||
||2.1.46|| nadyā ai ās ās ām ||
||2.1.47|| sambuddhau hrasvaḥ ||
||2.1.48|| amśasor ādir lopam ||
||2.1.49|| īkārāntāt siḥ ||
||2.1.50|| vyañjanāc ca ||
||2.1.51|| agner amo 'kāraḥ ||
||2.1.52|| aukāraḥ pūrvam ||
||2.1.53|| śasor akāraḥ saś ca no 'striyām ||
||2.1.54|| ṭā nā ||
||2.1.55|| ado 'muś ca ||
||2.1.56|| ir edur oj jasi ||
||2.1.57|| sambuddhau ca ||
||2.1.58|| ṅe ca ||
||2.1.59|| ṅasiṅasor alopaś ca ||
||2.1.60|| goś ca ||
||2.1.61|| ṅir au sapūrvaḥ ||
||2.1.62|| sakhipatyor ṅiḥ ||
||2.1.63|| ṅasiṅasor umaḥ ||
||2.1.64|| ṛdantāt sapūrvaḥ ||
||2.1.65|| ā sau silopaś ca ||
||2.1.66|| agnivac chasi ||
||2.1.67|| ar ṅau ||
||2.1.68|| ghuṭi ca ||
||2.1.69|| dhātos tṛśabdasyār ||
||2.1.70|| svasrādīnāṃ ca ||
||2.1.71|| ā ca na sambuddhau ||
||2.1.72|| hrasvanadīśraddhābhyaḥ sir lopam ||
||2.1.73|| āmi ca nuḥ ||
||2.1.74|| tres trayaś ca ||
||2.1.75|| caturaḥ ||
||2.1.76|| saṅkhyāyāḥ ṣnāntāyāḥ ||
||2.1.77|| kateś ca jasśasor luk ||
||2.1.78|| niyo ṅir ām ||

[dvitīyaḥ pādaḥ]

||2.2.1|| na sakhiṣ ṭādāv agniḥ ||
||2.2.2|| patir asamāse ||
||2.2.3|| strī nadīvat ||
||2.2.4|| stryākhyāv iyuvau vāmi ||
||2.2.5|| hrasvaś ca ṅavati ||
||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam ||
||2.2.7|| akārād asambuddhau muś ca ||
||2.2.8|| anyādes tu tuḥ ||
||2.2.9|| aur īm ||
||2.2.10|| jasśasoḥ śiḥ ||
||2.2.11|| dhuṭsvarād ghuṭi nuḥ ||
||2.2.12|| nāminaḥ svare ||
||2.2.13|| asthidadhisakthyakṣṇām anantaṣ ṭādau ||
||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā ||
||2.2.15|| dīrgham āmi sanau ||
||2.2.16|| nāntasya copadhāyāḥ ||
||2.2.17|| ghuṭi cāsambuddhau ||
||2.2.18|| sāntamahator nopadhāyāḥ ||
||2.2.19|| apaś ca ||
||2.2.20|| antvasantasya cādhātoḥ sau ||
||2.2.21|| inhanpūṣāryamṇāṃ śau ca ||
||2.2.22|| uśanaspurudaṃśo'nehasāṃ sāv anantaḥ ||
||2.2.23|| sakhyuś ca ||
||2.2.24|| ghuṭi tvai ||
||2.2.25|| diva ud vyañjane ||
||2.2.26|| au sau ||
||2.2.27|| vāmyā ||
||2.2.28|| yujer asamāse nur ghuṭi ||
||2.2.29|| abhyastād antir anakāraḥ ||
||2.2.30|| vā napuṃsake ||
||2.2.31|| tudabhādihya īkāre ||
||2.2.32|| haner hedhir upadhālope ||
||2.2.33|| gorau ghuṭi ||
||2.2.34|| amśasor ā ||
||2.2.35|| panthimanthiṛbhukṣīṇāṃ sau ||
||2.2.36|| ananto ghuṭi ||
||2.2.37|| aghuṭsvare lopam ||
||2.2.38|| vyañjane caiṣāṃ niḥ ||
||2.2.39|| anuṣaṅgaś cākrunceḥ ||
||2.2.40|| puṃso 'nśabdalopaḥ ||
||2.2.41|| caturo vāśabasyotvam ||
||2.2.42|| anaḍuhaś ca ||
||2.2.43|| sau nuḥ ||
||2.2.44|| sambuddhāv ubhayor hrasvaḥ ||
||2.2.45|| adasaḥ pade maḥ ||
||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser vaśabdasyotvam ||
||2.2.47|| śvayuvamaghonāṃ ca ||
||2.2.48|| vāher vāśabdasyautvam ||
||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ ||
||2.2.50|| tiryaṅ tiraścaḥ ||
||2.2.51|| udaṅṅ udīcaḥ ||
||2.2.52|| pāt padaṃ samāsāntaḥ ||
||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca pūrvavidhau ||
||2.2.54|| īṅyor vā ||
||2.2.55|| ā dhātor aghuṭsvare ||
||2.2.56|| īdūtor iyuvau svare ||
||2.2.57|| sudhīḥ ||
||2.2.58|| bhūr avarṣābhur apunarbhūḥ ||
||2.2.59|| anekākṣarayos tv asaṃyogād yavau ||
||2.2.60|| bhrūr dhātuvat ||
||2.2.61|| strī ca ||
||2.2.62|| vāmśasoḥ ||
||2.2.63|| bhavato vāder utvaṃ sambuddhau ||
||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k kaḥ ||
||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra ikāram ||

[yuṣmatpādaḥ]

||2.3.1|| yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitīyāsu vasnasau ||
||2.3.2|| vāṃ nau dvitve ||
||2.3.3|| tvanmador ekatve te me ||
||2.3.4|| tvā mā tu dvitīyāyām ||
||2.3.5|| na pādādau ||
||2.3.6|| cādiyoge ca ||
||2.3.7|| eṣaṃ vibhaktāv antalopaḥ ||
||2.3.8|| yuvāvau dvivāciṣu ||
||2.3.9|| amau cām ||
||2.3.10|| ān śas ||
||2.3.11|| tvam ahaṃ sau savibhaktyoḥ ||
||2.3.12|| yūyaṃ vayaṃ jasi ||
||2.3.13|| tubhyaṃ mahyaṃ ṅayi ||
||2.3.14|| tava mama ṅasi ||
||2.3.15|| at pañcamy advitve ||
||2.3.16|| bhyas abhyam ||
||2.3.17|| sāmākam ||
||2.3.18|| etvam asthānini ||
||2.3.19|| ātvaṃ vyañjanādau ||
||2.3.20|| raiḥ ||
||2.3.21|| aṣṭan sarvāsu ||
||2.3.22|| au tasmāj jasśasoḥ ||
||2.3.23|| arvann arvantim asāv anañ ||
||2.3.24|| sau ca maghavan maghavā vā ||
||2.3.25|| jarā jaras svare vā ||
||2.3.26|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau ||
||2.3.27|| tau raṃ svare ||
||2.3.28|| na nāmi dīrgham ||
||2.3.29|| nṛ vā ||
||2.3.30|| tyadādīnām a vibhaktau ||
||2.3.31|| kiṃ kaḥ ||
||2.3.32|| do 'dver maḥ ||
||2.3.33|| sau saḥ ||
||2.3.34|| tasya ca ||
||2.3.35|| idam iyam ayaṃ puṃsi ||
||2.3.36|| ad vyañjane 'nakaḥ ||
||2.3.37|| ṭausor anaḥ ||
||2.3.38|| tasmād bhirbhisaḥ ||
||2.3.39|| adasaś ca ||
||2.3.40|| sāvau silopaś ca ||
||2.3.41|| utvaṃ māt ||
||2.3.42|| e bahutve tv ī ||
||2.3.43|| apāṃ bhe daḥ ||
||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca ||
||2.3.45|| srasidhvasoś ca ||
||2.3.46|| haśaṣacchāntejādīnāṃ ḍaḥ ||
||2.3.47|| dāder hasya gaḥ ||
||2.3.48|| cavargadṛgādīnāṃ ca ||
||2.3.49|| muhādīnāṃ vā ||
||2.3.50|| hacaturthāntasya dhātos tṛtīyāder ādicaturthatvam akṛtavat ||
||2.3.51|| sajuṣāśiṣo raḥ ||
||2.3.52|| iruror īrūra ||
||2.3.53|| ahnaḥ saḥ ||
||2.3.54|| saṃyogāntasya lopaḥ ||
||2.3.55|| saṃyogāder dhuṭaḥ ||
||2.3.56|| liṅgāntanakārasya ||
||2.3.57|| na sambuddhau ||
||2.3.58|| na saṃyogāntalopo 'luptavat ||
||2.3.59|| isusdoṣāṃ ghoṣavati raḥ ||
||2.3.60|| dhuṭāṃ tṛtīyaḥ ||
||2.3.61|| aghoṣe prathamaḥ ||
||2.3.62|| vā virāme ||
||2.3.63|| rephasor visarjanīyaḥ ||
||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor lope 'pi ||

[kārakapādaḥ]

||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am apañcamyāḥ ||
||2.4.2|| vā tṛtīyāsaptamyoḥ ||
||2.4.3|| anyasmāl luk ||
||2.4.4|| avyayāc ca ||
||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya ||
||2.4.6|| gargayaskavidādīnāṃ ca ||
||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca ||
||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam ||
||2.4.9|| īpsitaṃ ca rakṣārthānām ||
||2.4.10|| yasmai ditsā rocate dhārayate vā tat sampradānam ||
||2.4.11|| ya ādhāras tad adhikaraṇam ||
||2.4.12|| yena kriyate tat karaṇam ||
||2.4.13|| yat kriyate tat karma ||
||2.4.14|| yaḥ karoti sa kartā ||
||2.4.15|| kārayati yaḥ sa hetuś ca ||
||2.4.16|| teṣāṃ param ubhayaprāptau ||
||2.4.17|| prathamā vibhaktir liṅgārthavacane ||
||2.4.18|| āmantraṇe ca ||
||2.4.19|| śeṣāḥ karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu ||
||2.4.20|| paryapāṅyoge pañcamī ||
||2.4.21|| digitararte 'nyaiś ca ||
||2.4.22|| dvitīyainena ||
||2.4.23|| karmapravacanīyaiś ca ||
||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani ||
||2.4.25|| manyakarmaṇi cānādare 'prāṇini ||
||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge caturthī ||
||2.4.27|| tumarthāc ca bhāvavācinaḥ ||
||2.4.28|| tṛtīyā sahayoge ||
||2.4.29|| hetvarthe ||
||2.4.30|| kutsite 'ṅge ||
||2.4.31|| viśeṣaṇe ||
||2.4.32|| kartari ca ||
||2.4.33|| kālabhāvayoḥ saptamī ||
||2.4.34|| svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ṣaṣṭhī ca ||
||2.4.35|| nirdhāraṇe ca ||
||2.4.36|| ṣaṣṭhī hetuprayoge ||
||2.4.37|| smṛtyarthakarmaṇi ||
||2.4.38|| karoteḥ pratiyatne ||
||2.4.39|| hiṃsārthānām ajvare ||
||2.4.40|| kartṛkarmaṇoḥ kṛti nityam ||
||2.4.41|| na niṣṭhādiṣu ||
||2.4.42|| ṣaḍo ṇo ne ||
||2.4.43|| manor anusvāro ghuṭi ||
||2.4.44|| vargye vargāntaḥ ||
||2.4.45|| tavargaś caṭavargayoge caṭavargau ||
||2.4.46|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ ṣaṃ nuvisarjanīyaṣāntaro 'pi ||
||2.4.47|| raṣṛvarṇebhyo no ṇam anantyaḥ svarahayavakavargāntaro 'pi ||
||2.4.48|| striyām ād āp ||
||2.4.49|| nadādyancvāhvyansyantṛsakhināntebhya ī ||
||2.4.50|| īkāre strīkṛte 'lopyaḥ ||
||2.4.51|| svaro hrasvo napuṃsake ||

[samāsapādaḥ]

||2.5.1|| nāmnāṃ samāso yuktārthaḥ ||
||2.5.2|| tatsthā lopyā vibhaktayaḥ ||
||2.5.3|| prakṛtiś ca svarāntasya ||
||2.5.4|| vyañjanāntasya yat subhoḥ ||
||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ ||
||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ ||
||2.5.7|| tatpuruṣāv ubhau ||
||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu | samasyante samāso hi jñeyas tatpuruṣaḥ sa ca ||
||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny api | tāny anyasya padasyārthe bahuvrīhiḥ ||
||2.5.10|| vidik tathā ||
||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo bhavet ||
||2.5.12|| alpasvarataraṃ tatra pūrvam ||
||2.5.13|| yac cārcitaṃ dvayoḥ ||
||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva iṣyate ||
||2.5.15|| sa napuṃsakaliṅgaḥ syāt ||
||2.5.16|| dvandvaikatvam ||
||2.5.17|| tathā dvigoḥ ||
||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ tulyādhikaraṇe ||
||2.5.19|| saṃjñāpūraṇīkopadhās tu na ||
||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo vidhīyate ||
||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade ||
||2.5.22|| nasya tatpuruṣe lopaḥ ||
||2.5.23|| svare 'kṣaraviparyayaḥ ||
||2.5.24|| koḥ kat ||
||2.5.25|| kā tv īṣadarthe 'kṣe ||
||2.5.26|| puruṣe tu vibhāṣayā ||
||2.5.27|| yākārau strīkṛtau hrasvau kvacit ||
||2.5.28|| hrasvasya dīrghatā ||
||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ ||

[taddhitapādaḥ]

||2.6.1|| vāṇapatye ||
||2.6.2|| ṇya gargādeḥ ||*
    • The edition of the Laghuvṛtti has an extra sūtra patyantāś ca after this sūtra.
||2.6.3|| kuñjāder āyanaṇ smṛtaḥ ||
||2.6.4|| stryatryāder eyaṇ ||
||2.6.5|| iṇṇ ataḥ ||
||2.6.6|| bāhvādeś ca vidhīyate ||
*||2.6.7|| rāgān nakṣatrayogāc ca samūhāt sā 'sya devatā tad vetty adhīte tasyedam evamāder aṇ iṣyate ||
    • The edition of the Laghuvṛtti splits this sūtra into 7 chunks.
*||2.6.8|| tena dīvyati saṃsṛṣṭaṃ taratīkaṇ caraty api paṇyāc chilpān niyogāc ca krītāder āyudhād api ||
    • The edition of the Laghuvṛtti splits this sūtra into 9 chunks.
||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi ca | tatra sādhau ca yaḥ ||
||2.6.10|| īyas tu hite ||
||2.6.11|| yad ugavāditaḥ ||
||2.6.12|| upamāne vatiḥ ||
||2.6.13|| tātvau bhāve ||
||2.6.14|| yaṇ ca prakīrtitaḥ ||
||2.6.15|| tad asyāstīti mantvādyāḥ ||*
    • The edition of the Laghuvṛtti has two extra sūtras āmayād dīrghaś ca and hastadantakarāj jātau after this sūtra.
||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau ||
||2.6.17|| dves tīyaḥ ||
||2.6.18|| tres tṛ ca ||
||2.6.19|| antas tho ḍe rṣoḥ ||
||2.6.20|| katipayāt kateḥ ||
||2.6.21|| viṃśatyādes tamaṭ ||
||2.6.22|| nityaṃ śatādeḥ ||
||2.6.23|| ṣaṣṭhyādy atatparāt ||
||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ tu ye advyādeḥ sarvanāmnas tu bahoś ca parāḥ smṛtāḥ ||
||2.6.25|| tatredam iḥ ||
||2.6.26|| rathor etet ||
||2.6.27|| teṣu tv etad akāratām ||
||2.6.28|| pañcamyās tas ||
||2.6.29|| tra saptamyāḥ ||
||2.6.30|| idamo haḥ ||
||2.6.31|| kimaḥ ||
||2.6.32|| at kva ca ||
||2.6.33|| tahoḥ kuḥ ||
||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā ||
||2.6.35|| idamo rhy adhunā dānīm ||
||2.6.36|| dādānīmau tadaḥ smṛtau ||
||2.6.37|| sadyaādyā nipātyante ||*
    • The edition of the Laghuvṛtti has three vārttikas purastādayaś ca, pūrvasyāṃ diśi pūrvasmin deśe pūrvasmin kāle purastāt tiṣṭhati, enabanyatarasyām adūre pañcamyā iti and ūrdhvaśabdasya saptamīpañcamīprathamāntasya digdeśakāleṣv evārtheṣu ririṣṭāt pratyayau tantrāntare nipātitau after this sūtra.
||2.6.38|| prakāravacane tu thā ||*
    • The edition of the Laghuvṛtti has three vārttikas saṃkhyāyā vidhārthe dhā iti, dvitryoś ca dhamuña edhā ceti tantrāntarāt, enabanyatarasyām adūre pañcamyā iti and ekāddho dhyamuṇn anyatarasyām iti after this sūtra.
||2.6.39|| idaṃkimbhyāṃ thamuḥ kāryaḥ ||*
    • The edition of the Laghuvṛtti has a vārttika idamacchandasi thā ca after this sūtra.
||2.6.40|| ākhyātāc ca tamādayaḥ ||*
    • The edition of the Laghuvṛtti has several vārttikas after this sūtra.
||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā ||*
    • The edition of the Laghuvṛtti has several vārttikas (Rājādivṛtti?) after this sūtra.
||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ ||
||2.6.43|| ter viṃśater api ||
||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca ||
||2.6.45|| nasya tu kvacit ||
||2.6.46|| uvarṇas tv otvam āpādyaḥ ||
||2.6.47|| eye 'kadrvās tu lupyate ||
||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api ||
||2.6.49|| vṛddhir ādau saṇe ||
||2.6.50|| na yvaḥ padādyor vṛddhir āgamaḥ ||

[strīpratyayapādaḥ]

||2.7.1|| striyām ||
||2.7.2|| ajādyadantād āp ||*
||2.7.3|| ṛnnebhyas tv ī ||
||2.7.4|| vano ra ca ||
||2.7.5|| na saṅkhyāyāḥ ||
||2.7.6|| manaḥ ||
||2.7.7|| anaś ca bahuvrīheḥ ||
||2.7.8|| tayos tu ḍā ||
||2.7.9|| udṛkārānubandhāt tv ī ||
||2.7.10|| pādo vā ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.11|| anupasarjanāt ||*
||2.7.12|| nārī ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.13|| yūnas tiḥ ||*
    • Dwivedi (1988) reads this sūtra as the third sūtra of this chapter.
||2.7.14|| aṇeyekāt ||*
    • Dwivedi (1988) reads this sūtra as the 12th sūtra of this chapter.
||2.7.15|| ṇyāt ||
||2.7.16|| prācām āyanacāgamaḥ ||
||2.7.17|| kauravyāsurimāṇḍūkāt ||*
    • Dwivedi (1988) reads it as °maṇḍūkāt.
||2.7.18|| lohitādikan tataḥ ||*
    • In Dwivedi (1988) inserts two extra sūtras trayāṇāṃ vyañjanānām āp and śūdrā cāmahatpūrvā jātiḥ here.
||2.7.19|| āvaṭyād āp ||*
    • Dwivedi (1988) reads this sūtra as āvatyādāp.
||2.7.20|| vataṇḍī ca ||
||2.7.21|| vayasi prathame ||
||2.7.22|| dvigoḥ ||
||2.7.23|| ṣaḍanubandhāt tv ī ||
||2.7.24|| gaurādeḥ ||
||2.7.25|| bahuvrīhyūdhaso na ca ||
||2.7.26|| vā saṃyogopadhāt svāṅgāt ||*
    • Dwivedi (1988) has vā saṃyogopadhāt cāṅgāt.
||2.7.27|| anaś cāllopikarṇataḥ ||*
    • Dwivedi (1988) has anaścālopikarṇataḥ.
||2.7.28|| nāsikodarakaṇṭhāntrajaṅghādantauṣṭhaśṛṅgataḥ ||*
    • The edition of Laghuvṛtti has a typo here: °kodarakarṇāntra°
    • The edition of Laghuvṛtti reads it as na kroḍādibahusvarāt.
||2.7.29|| savidyamānanañpūrvān na ||
||2.7.30|| kroḍādibahusvarāt ||
||2.7.31|| antarvato nur garbhiṇyām ||
||2.7.32|| pativaj jīvabhartari ||
||2.7.33|| patyur naś ca ||
||2.7.34|| samānādeḥ ||
||2.7.35|| vānyapūrvopasarjanāt ||
||2.7.36|| kāmukān maithunecchāyām ||
||2.7.37|| nāgāt sthaulye ||
||2.7.38|| akṛte sthalāt ||
||2.7.39|| goṇād āvapane ||
||2.7.40|| piṇḍād anne ||
||2.7.41|| amantre tu kuṇḍataḥ ||*
    • Dwivedi (1988) has amatre tu kuṇḍataḥ. Probably a typo.
||2.7.42|| ghaṭāc chilpikṛte ||
||2.7.43|| kumbhāt ||
||2.7.44|| asitādeś ca varṇataḥ ||
||2.7.45|| topadhānto nakāraś ca vā ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.46|| udantād guṇavācinaḥ ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.47|| bahvādibhyaḥ ||
||2.7.48|| bhuvo nityam ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.49|| sakhyaśiśvoś ca ||
||2.7.50|| puṃyogāt tena ced ākhyā ||*
    • Dwivedi (1988) has puṃyogānte na cedākhyā.
||2.7.51|| krītāt karaṇapūrvataḥ ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.52|| pūtakratumanor ai ca ||*
    • Dwivedi (1988) omits this sūtra. The edition of the Laghuvṛtti has °manor aiś ca
||2.7.53|| kutsitāgnivṛṣākapeḥ ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.54|| duhituḥ putro vā brahmasūtabhojograrājataḥ ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.55|| jāter ayopadhād astrītaḥ ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.56|| pākādyantāt tathaiva ca ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.57|| iṇtaḥ ||*
    • Dwivedi (1988) omits this sūtra.
||2.7.58|| manuṣyajāter eḥ ||*
    • Dwivedi (1988) omits this sūtra. The edition of the Laghuvṛtti has a typo: °jātoreḥ.
||2.7.59|| ūṅ utaḥ ||
*||2.7.60|| paṅgukadrutaḥ ||
    • Dwivedi (1988) omits this sūtra.
||2.7.61|| saphalakṣmaṇavāmāder ūroḥ ||*
    • Dwivedi (1988) reads it as sahalakṣmaṇavāmāderūruḥ.
||2.7.62|| aupamyasaṃhitāt ||
||2.7.63|| bāhvantāc caiva saṃjñāyām ||
||2.7.64|| valopaḥ śvaśurasya ca ||