Kātantrasūtrapāṭha Kashmiri Recension
Kātantrasūtra
Edited by Deepro Chakraborty
Published in 2024 by Deepro Chakraborty in Edmonton.
This is a provisionary critical edition of the text, currently still under active
revision, based on xx manuscript witnesses and four printed sources.
More ▾
Title |
Kātantra |
Author |
Śarvavarman |
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2024 AD |
Place of origin |
Edmonton |
[saṃjñāpādaḥ]
tatra caturdaśādau svarāḥ
teṣāṃ dvau dvāv anyonyasya savarṇau
te vargāḥ pañca pañcaśaḥ ||
vargāṇāṃ prathamadvitīyāś śaṣasāś
cāghoṣāḥ ||
pūrvaparayor arthopalabdhau padam ||
||1.1.21|| anatikramayan viśleṣayet ||
||1.1.22||vyañjanam asvaraṃ paraṃ varṇaṃ nayet
||
lokopacārād grahaṇasiddhiḥ ||
[svarasandhipādaḥ]
||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam ||
||1.2.2|| avarṇa ivarṇe e ||
||1.2.6|| ekāre ai aikāre ca ||
||1.2.7|| okāre au aukāre ca ||
||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ ||
||1.2.10|| ram ṛvarṇaḥ ||
||1.2.11|| lam ḷvarṇaḥ ||
||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu
prakṛtiḥ ||
||1.2.17|| edotparaḥ padānte lopam akāraḥ ||
||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||
[odantapādaḥ]
||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā ||
||1.3.2|| dvivacanam anau ||
||1.3.3|| bahuvacanam amī ||
||1.3.4|| anupadiṣṭāś ca ||
[vyañjanasandhipādaḥ]
||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu tṛtīyān
||
||1.4.2|| pañcame pañcamāṃs tṛtīyān vā ||
||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś
chakāraṃ na vā ||
||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā ||
||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu ||
||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ ||
||1.4.8|| no 'ntaś cachayoś śakāram anusvārapūrvam ||
||1.4.9|| ṭaṭhayoḥ ṣakāram ||
||1.4.10|| tathayoḥ sakāram ||
||1.4.12|| jajhañaśakāreṣu ñakāram ||
||1.4.14|| ḍaḍhaṇaparas tu ṇakāram ||
||1.4.15|| mo 'nusvāraṃ vyañjane ||
||1.4.16|| vargye tadvargapañcamaṃ vā ||
[visargasandhipādaḥ]
||1.5.1|| visarjanīyaś ce che vā śam ||
||1.5.2|| ṭe ṭhe vā ṣam ||
||1.5.3|| te the vā sam ||
||1.5.4|| kakhayor jihvāmūlīyaṃ na vā ||
||1.5.5|| paphayor upadhmānīyaṃ na vā ||
||1.5.6|| śe ṣe se vā vā pararūpam ||
||1.5.7|| um akārayormadhye ||
||1.5.8|| aghoṣavatoś ca ||
||1.5.9|| aparo lopyo 'nyasvare yaṃ vā ||
||1.5.10|| ābhobhyām evam eva svare ||
||1.5.11|| ghoṣavati lopam ||
||1.5.12|| nāmiparo ram ||
||1.5.13|| ghoṣavatsvaraparaḥ ||
||1.5.14|| raprakṛtir anāmiparo 'pi ||
||1.5.15|| eṣasaparo lopyo vyañjane ||
||1.5.16|| na visarjanīyalope punas sandhiḥ ||
||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ ||
||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||
[nipātapādaḥ]
||1.6.1|| ca vā hā haiva no haṃ ho tatā ho ho aho atho
nipāto 'vyayam ||
||1.6.2|| antas svaḥ prātaḥ punar adho 'py ahaḥ ||
||1.6.3||
praparāniniruddussaṃvyavānuparyabhyadhipratisvāṅatyapyapopopasargāḥ ||
||1.6.4|| anvādyāḥ karmapravacanīyāḥ ||
||1.6.5|| parakārye vikāryādiḥ ||
||1.6.6|| pūrve kārye tya iṣyate ||
||1.6.7|| kvacit pūrvaparau sarvau ||
||1.6.8|| saṃsāryaṃ yogasādhanam ||
[Nāmaprakaraṇam]
[prathamaḥ pādaḥ]
||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam ||
||2.1.2|| tasmāt parā vibhaktayaḥ ||
||2.1.3|| pañcādau ghuṭ ||
||2.1.4|| jasśasau napuṃsake ||
||2.1.5|| āmantrite siḥ sambuddhiḥ ||
||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ ||
||2.1.7|| tṛtīyādau tu parādiḥ ||
||2.1.9|| īdūt stryākhyau nadī ||
||2.1.11|| antyāt pūrva upadhā ||
||2.1.12|| vyañjanān no 'nuṣaṅgaḥ ||
||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam ||
||2.1.14|| akāro dīrghaṃ ghoṣavati ||
||2.1.16|| śasi sasya ca naḥ ||
||2.1.17|| akāre lopam ||
||2.1.18|| bhis ais vā ||
||2.1.19|| dhuṭi bahutve tve ||
||2.1.25|| smai sarvanāmnaḥ ||
||2.1.28|| vibhaṣyete pūrvādeḥ ||
||2.1.29|| sur āmi sarvatra ||
||2.1.30|| jas sarva iḥ ||
||2.1.32|| pūrvādeś ca ||
||2.1.33|| dvandvasthāc ca ||
||2.1.34|| nānyat sārvanāmikam ||
||2.1.35|| tṛtīyāsamāse ca ||
||2.1.38|| śraddhāyāḥ sir lopam ||
||2.1.40|| sambuddhau ca ||
||2.1.41|| hrasvo 'mbārthānām ||
||2.1.43|| ṅavanti yai yās yās yām ||
||2.1.44|| sarvanāmnas tu sasavo hrasvapūrvāś ca ||
||2.1.45|| dvitīyātṛtīyābhyāṃ vā ||
||2.1.46|| nadyā ai ās ās ām ||
||2.1.47|| sambuddhau hrasvaḥ ||
||2.1.48|| amśasor ādir lopam ||
||2.1.49|| īkārāntāt siḥ ||
||2.1.50|| vyañjanāc ca ||
||2.1.51|| agner amo 'kāraḥ ||
||2.1.52|| aukāraḥ pūrvam ||
||2.1.53|| śasor akāraḥ saś ca no 'striyām ||
||2.1.55|| ado 'muś ca ||
||2.1.56|| ir edur oj jasi ||
||2.1.57|| sambuddhau ca ||
||2.1.59|| ṅasiṅasor alopaś ca ||
||2.1.61|| ṅir au sapūrvaḥ ||
||2.1.62|| sakhipatyor ṅiḥ ||
||2.1.63|| ṅasiṅasor umaḥ ||
||2.1.64|| ṛdantāt sapūrvaḥ ||
||2.1.65|| ā sau silopaś ca ||
||2.1.66|| agnivac chasi ||
||2.1.69|| dhātos tṛśabdasyār ||
||2.1.70|| svasrādīnāṃ ca ||
||2.1.71|| ā ca na sambuddhau ||
||2.1.72|| hrasvanadīśraddhābhyaḥ sir lopam ||
||2.1.74|| tres trayaś ca ||
||2.1.76|| saṅkhyāyāḥ ṣnāntāyāḥ ||
||2.1.77|| kateś ca jasśasor luk ||
||2.1.78|| niyo ṅir ām ||
[dvitīyaḥ pādaḥ]
||2.2.1|| na sakhiṣ ṭādāv agniḥ ||
||2.2.2|| patir asamāse ||
||2.2.3|| strī nadīvat ||
||2.2.4|| stryākhyāv iyuvau vāmi ||
||2.2.5|| hrasvaś ca ṅavati ||
||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam ||
||2.2.7|| akārād asambuddhau muś ca ||
||2.2.8|| anyādes tu tuḥ ||
||2.2.10|| jasśasoḥ śiḥ ||
||2.2.11|| dhuṭsvarād ghuṭi nuḥ ||
||2.2.12|| nāminaḥ svare ||
||2.2.13|| asthidadhisakthyakṣṇām anantaṣ ṭādau ||
||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā ||
||2.2.15|| dīrgham āmi sanau ||
||2.2.16|| nāntasya copadhāyāḥ ||
||2.2.17|| ghuṭi cāsambuddhau ||
||2.2.18|| sāntamahator nopadhāyāḥ ||
||2.2.20|| antvasantasya cādhātoḥ sau ||
||2.2.21|| inhanpūṣāryamṇāṃ śau ca ||
||2.2.22|| uśanaspurudaṃśo'nehasāṃ sāv anantaḥ ||
||2.2.25|| diva ud vyañjane ||
||2.2.28|| yujer asamāse nur ghuṭi ||
||2.2.29|| abhyastād antir anakāraḥ ||
||2.2.30|| vā napuṃsake ||
||2.2.31|| tudabhādihya īkāre ||
||2.2.32|| haner hedhir upadhālope ||
||2.2.33|| gorau ghuṭi ||
||2.2.35|| panthimanthiṛbhukṣīṇāṃ sau ||
||2.2.36|| ananto ghuṭi ||
||2.2.37|| aghuṭsvare lopam ||
||2.2.38|| vyañjane caiṣāṃ niḥ ||
||2.2.39|| anuṣaṅgaś cākrunceḥ ||
||2.2.40|| puṃso 'nśabdalopaḥ ||
||2.2.41|| caturo vāśabasyotvam ||
||2.2.42|| anaḍuhaś ca ||
||2.2.44|| sambuddhāv ubhayor hrasvaḥ ||
||2.2.45|| adasaḥ pade maḥ ||
||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser vaśabdasyotvam
||
||2.2.47|| śvayuvamaghonāṃ ca ||
||2.2.48|| vāher vāśabdasyautvam ||
||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ ||
||2.2.50|| tiryaṅ tiraścaḥ ||
||2.2.51|| udaṅṅ udīcaḥ ||
||2.2.52|| pāt padaṃ samāsāntaḥ ||
||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca
pūrvavidhau ||
||2.2.55|| ā dhātor aghuṭsvare ||
||2.2.56|| īdūtor iyuvau svare ||
||2.2.58|| bhūr avarṣābhur apunarbhūḥ ||
||2.2.59|| anekākṣarayos tv asaṃyogād yavau ||
||2.2.60|| bhrūr dhātuvat ||
||2.2.63|| bhavato vāder utvaṃ sambuddhau ||
||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k kaḥ ||
||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra ikāram
||
[yuṣmatpādaḥ]
||2.3.1|| yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitīyāsu
vasnasau ||
||2.3.2|| vāṃ nau dvitve ||
||2.3.3|| tvanmador ekatve te me ||
||2.3.4|| tvā mā tu dvitīyāyām ||
||2.3.7|| eṣaṃ vibhaktāv antalopaḥ ||
||2.3.8|| yuvāvau dvivāciṣu ||
||2.3.11|| tvam ahaṃ sau savibhaktyoḥ ||
||2.3.12|| yūyaṃ vayaṃ jasi ||
||2.3.13|| tubhyaṃ mahyaṃ ṅayi ||
||2.3.14|| tava mama ṅasi ||
||2.3.15|| at pañcamy advitve ||
||2.3.16|| bhyas abhyam ||
||2.3.18|| etvam asthānini ||
||2.3.19|| ātvaṃ vyañjanādau ||
||2.3.21|| aṣṭan sarvāsu ||
||2.3.22|| au tasmāj jasśasoḥ ||
||2.3.23|| arvann arvantim asāv anañ ||
||2.3.24|| sau ca maghavan maghavā vā ||
||2.3.25|| jarā jaras svare vā ||
||2.3.26|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau ||
||2.3.27|| tau raṃ svare ||
||2.3.28|| na nāmi dīrgham ||
||2.3.30|| tyadādīnām a vibhaktau ||
||2.3.32|| do 'dver maḥ ||
||2.3.35|| idam iyam ayaṃ puṃsi ||
||2.3.36|| ad vyañjane 'nakaḥ ||
||2.3.37|| ṭausor anaḥ ||
||2.3.38|| tasmād bhirbhisaḥ ||
||2.3.40|| sāvau silopaś ca ||
||2.3.42|| e bahutve tv ī ||
||2.3.43|| apāṃ bhe daḥ ||
||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca ||
||2.3.45|| srasidhvasoś ca ||
||2.3.46|| haśaṣacchāntejādīnāṃ ḍaḥ ||
||2.3.47|| dāder hasya gaḥ ||
||2.3.48|| cavargadṛgādīnāṃ ca ||
||2.3.49|| muhādīnāṃ vā ||
||2.3.50|| hacaturthāntasya dhātos tṛtīyāder
ādicaturthatvam akṛtavat ||
||2.3.51|| sajuṣāśiṣo raḥ ||
||2.3.52|| iruror īrūra ||
||2.3.54|| saṃyogāntasya lopaḥ ||
||2.3.55|| saṃyogāder dhuṭaḥ ||
||2.3.56|| liṅgāntanakārasya ||
||2.3.57|| na sambuddhau ||
||2.3.58|| na saṃyogāntalopo 'luptavat ||
||2.3.59|| isusdoṣāṃ ghoṣavati raḥ ||
||2.3.60|| dhuṭāṃ tṛtīyaḥ ||
||2.3.61|| aghoṣe prathamaḥ ||
||2.3.63|| rephasor visarjanīyaḥ ||
||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor lope
'pi ||
[kārakapādaḥ]
||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am apañcamyāḥ
||
||2.4.2|| vā tṛtīyāsaptamyoḥ ||
||2.4.3|| anyasmāl luk ||
||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya ||
||2.4.6|| gargayaskavidādīnāṃ ca ||
||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca ||
||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam ||
||2.4.9|| īpsitaṃ ca rakṣārthānām ||
||2.4.10|| yasmai ditsā rocate dhārayate vā tat
sampradānam ||
||2.4.11|| ya ādhāras tad adhikaraṇam ||
||2.4.12|| yena kriyate tat karaṇam ||
||2.4.13|| yat kriyate tat karma ||
||2.4.14|| yaḥ karoti sa kartā ||
||2.4.15|| kārayati yaḥ sa hetuś ca ||
||2.4.16|| teṣāṃ param ubhayaprāptau ||
||2.4.17|| prathamā vibhaktir liṅgārthavacane ||
||2.4.18|| āmantraṇe ca ||
||2.4.19|| śeṣāḥ
karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu ||
||2.4.20|| paryapāṅyoge pañcamī ||
||2.4.21|| digitararte 'nyaiś ca ||
||2.4.22|| dvitīyainena ||
||2.4.23|| karmapravacanīyaiś ca ||
||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām
anadhvani ||
||2.4.25|| manyakarmaṇi cānādare 'prāṇini ||
||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge caturthī ||
||2.4.27|| tumarthāc ca bhāvavācinaḥ ||
||2.4.28|| tṛtīyā sahayoge ||
||2.4.30|| kutsite 'ṅge ||
||2.4.33|| kālabhāvayoḥ saptamī ||
||2.4.34|| svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ
ṣaṣṭhī ca ||
||2.4.35|| nirdhāraṇe ca ||
||2.4.36|| ṣaṣṭhī hetuprayoge ||
||2.4.37|| smṛtyarthakarmaṇi ||
||2.4.38|| karoteḥ pratiyatne ||
||2.4.39|| hiṃsārthānām ajvare ||
||2.4.40|| kartṛkarmaṇoḥ kṛti nityam ||
||2.4.41|| na niṣṭhādiṣu ||
||2.4.43|| manor anusvāro ghuṭi ||
||2.4.44|| vargye vargāntaḥ ||
||2.4.45|| tavargaś caṭavargayoge caṭavargau ||
||2.4.46|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ ṣaṃ
nuvisarjanīyaṣāntaro 'pi ||
||2.4.47|| raṣṛvarṇebhyo no ṇam anantyaḥ
svarahayavakavargāntaro 'pi ||
||2.4.48|| striyām ād āp ||
||2.4.49|| nadādyancvāhvyansyantṛsakhināntebhya ī ||
||2.4.50|| īkāre strīkṛte 'lopyaḥ ||
||2.4.51|| svaro hrasvo napuṃsake ||
[samāsapādaḥ]
||2.5.1|| nāmnāṃ samāso yuktārthaḥ ||
||2.5.2|| tatsthā lopyā vibhaktayaḥ ||
||2.5.3|| prakṛtiś ca svarāntasya ||
||2.5.4|| vyañjanāntasya yat subhoḥ ||
||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ ||
||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ ||
||2.5.7|| tatpuruṣāv ubhau ||
||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu |
samasyante samāso hi jñeyas tatpuruṣaḥ sa ca ||
||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny api |
tāny anyasya padasyārthe bahuvrīhiḥ ||
||2.5.10|| vidik tathā ||
||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo
bhavet ||
||2.5.12|| alpasvarataraṃ tatra pūrvam ||
||2.5.13|| yac cārcitaṃ dvayoḥ ||
||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva
iṣyate ||
||2.5.15|| sa napuṃsakaliṅgaḥ syāt ||
||2.5.16|| dvandvaikatvam ||
||2.5.17|| tathā dvigoḥ ||
||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ
tulyādhikaraṇe ||
||2.5.19|| saṃjñāpūraṇīkopadhās tu na ||
||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo vidhīyate ||
||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade ||
||2.5.22|| nasya tatpuruṣe lopaḥ ||
||2.5.23|| svare 'kṣaraviparyayaḥ ||
||2.5.25|| kā tv īṣadarthe 'kṣe ||
||2.5.26|| puruṣe tu vibhāṣayā ||
||2.5.27|| yākārau strīkṛtau hrasvau kvacit ||
||2.5.28|| hrasvasya dīrghatā ||
||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ ||
[taddhitapādaḥ]
||2.6.2|| ṇya gargādeḥ ||*
||2.6.3|| kuñjāder āyanaṇ smṛtaḥ ||
||2.6.4|| stryatryāder eyaṇ ||
||2.6.6|| bāhvādeś ca vidhīyate ||
*||2.6.7|| rāgān nakṣatrayogāc ca
samūhāt sā 'sya devatā tad vetty adhīte tasyedam evamāder aṇ iṣyate ||
*||2.6.8|| tena dīvyati saṃsṛṣṭaṃ
taratīkaṇ caraty api paṇyāc chilpān niyogāc ca krītāder āyudhād api ||
||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi ca |
tatra sādhau ca yaḥ ||
||2.6.10|| īyas tu hite ||
||2.6.11|| yad ugavāditaḥ ||
||2.6.12|| upamāne vatiḥ ||
||2.6.13|| tātvau bhāve ||
||2.6.14|| yaṇ ca prakīrtitaḥ ||
||2.6.15|| tad asyāstīti mantvādyāḥ ||*
||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau ||
||2.6.19|| antas tho ḍe rṣoḥ ||
||2.6.20|| katipayāt kateḥ ||
||2.6.21|| viṃśatyādes tamaṭ ||
||2.6.22|| nityaṃ śatādeḥ ||
||2.6.23|| ṣaṣṭhyādy atatparāt ||
||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ tu
ye advyādeḥ sarvanāmnas tu bahoś ca parāḥ smṛtāḥ ||
||2.6.25|| tatredam iḥ ||
||2.6.26|| rathor etet ||
||2.6.27|| teṣu tv etad akāratām ||
||2.6.28|| pañcamyās tas ||
||2.6.29|| tra saptamyāḥ ||
||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā ||
||2.6.35|| idamo rhy adhunā dānīm ||
||2.6.36|| dādānīmau tadaḥ smṛtau ||
||2.6.37|| sadyaādyā nipātyante ||*
||2.6.38|| prakāravacane tu thā ||*
||2.6.39|| idaṃkimbhyāṃ thamuḥ kāryaḥ ||*
||2.6.40|| ākhyātāc ca tamādayaḥ ||*
||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā ||*
||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ ||
||2.6.43|| ter viṃśater api ||
||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca ||
||2.6.45|| nasya tu kvacit ||
||2.6.46|| uvarṇas tv otvam āpādyaḥ ||
||2.6.47|| eye 'kadrvās tu lupyate ||
||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api ||
||2.6.49|| vṛddhir ādau saṇe ||
||2.6.50|| na yvaḥ padādyor vṛddhir āgamaḥ ||
[strīpratyayapādaḥ]
||2.7.2|| ajādyadantād āp ||*
||2.7.3|| ṛnnebhyas tv ī ||
||2.7.5|| na saṅkhyāyāḥ ||
||2.7.7|| anaś ca bahuvrīheḥ ||
||2.7.9|| udṛkārānubandhāt tv ī ||
||2.7.11|| anupasarjanāt ||*
||2.7.16|| prācām āyanacāgamaḥ ||
||2.7.17|| kauravyāsurimāṇḍūkāt ||*
||2.7.18|| lohitādikan tataḥ ||*
||2.7.19|| āvaṭyād āp ||*
||2.7.21|| vayasi prathame ||
||2.7.23|| ṣaḍanubandhāt tv ī ||
||2.7.25|| bahuvrīhyūdhaso na ca ||
||2.7.26|| vā saṃyogopadhāt svāṅgāt ||*
||2.7.27|| anaś cāllopikarṇataḥ ||*
||2.7.28|| nāsikodarakaṇṭhāntrajaṅghādantauṣṭhaśṛṅgataḥ
||*
||2.7.29|| savidyamānanañpūrvān na ||
||2.7.30|| kroḍādibahusvarāt ||
||2.7.31|| antarvato nur garbhiṇyām ||
||2.7.32|| pativaj jīvabhartari ||
||2.7.33|| patyur naś ca ||
||2.7.35|| vānyapūrvopasarjanāt ||
||2.7.36|| kāmukān maithunecchāyām ||
||2.7.37|| nāgāt sthaulye ||
||2.7.38|| akṛte sthalāt ||
||2.7.39|| goṇād āvapane ||
||2.7.40|| piṇḍād anne ||
||2.7.41|| amantre tu kuṇḍataḥ ||*
||2.7.42|| ghaṭāc chilpikṛte ||
||2.7.44|| asitādeś ca varṇataḥ ||
||2.7.45|| topadhānto nakāraś ca vā ||*
||2.7.46|| udantād guṇavācinaḥ ||*
||2.7.47|| bahvādibhyaḥ ||
||2.7.48|| bhuvo nityam ||*
||2.7.49|| sakhyaśiśvoś ca ||
||2.7.50|| puṃyogāt tena ced ākhyā ||*
||2.7.51|| krītāt karaṇapūrvataḥ ||*
||2.7.52|| pūtakratumanor ai ca ||*
||2.7.53|| kutsitāgnivṛṣākapeḥ ||*
||2.7.54|| duhituḥ putro vā brahmasūtabhojograrājataḥ
||*
||2.7.55|| jāter ayopadhād astrītaḥ ||*
||2.7.56|| pākādyantāt tathaiva ca ||*
||2.7.58|| manuṣyajāter eḥ ||*
*||2.7.60|| paṅgukadrutaḥ ||
||2.7.61|| saphalakṣmaṇavāmāder ūroḥ ||*
||2.7.62|| aupamyasaṃhitāt ||
||2.7.63|| bāhvantāc caiva saṃjñāyām ||
||2.7.64|| valopaḥ śvaśurasya ca ||