Kātantrasūtrapāṭha Durgasiṃha's Recension
Published in 2021 by Deepro Chakraborty in Edmonton.
Kātantrasūtras of Śarvavarman, document created by Deepro Chakraborty
on the basis of Eggeling's Edition
Kalāpavyākaraṇam
Janaki Prasada Dwivedi
Central Institute of Higher Tibetan Studies
Sarnath, Varanasi
1988
Bibliotheca Indo-Tibetica Series
14
[Sandhiprakaraṇam]
[Prathamaḥ Pādaḥ]
||1.1.1|| siddho varṇasamāmnāyaḥ ||
||1.1.2|| tatra caturdaśādau svarāḥ ||
||1.1.3|| daśa samānāḥ ||
||1.1.4|| teṣāṃ dvau dvāv anyonyasya savarṇau ||
||1.1.5|| pūrvo hrasvaḥ ||
||1.1.6|| paro dīrghaḥ ||
||1.1.7|| svaro 'varṇavarjo nāmī ||
||1.1.8|| ekārādīni sandhyakṣarāṇi ||
||1.1.9|| kādīni vyañjanāni ||
||1.1.10|| te vargāḥ pañca pañca pañca ||
||1.1.11|| vargāṇāṃ prathamadvitīyāḥ śaṣasāś cāghoṣāḥ
||
||1.1.12|| ghoṣavanto 'nye ||
||1.1.13|| anunāsikā ṅañaṇanamāḥ ||
||1.1.14|| antaḥsthā yaralavāḥ ||
||1.1.15|| ūṣmāṇaḥ śaṣasahāḥ ||
||1.1.16|| aḥ iti visarjanīyaḥ ||
||1.1.17|| ẖka iti jihvāmūlīyaḥ ||
||1.1.18|| ḫpa iti upadhmānīyaḥ ||
||1.1.19|| aṃ ity anusvāraḥ ||
||1.1.20|| pūrvaparayor arthopalabdhau padam ||
||1.1.21|| vyañjanam asvaraṃ paraṃ varṇaṃ nayet ||
||1.1.22|| anatikramayan viśleṣayet ||
||1.1.23|| lokopacārād grahaṇasiddhiḥ ||
[dvitīyaḥ pādaḥ]
||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam
||
||1.2.2|| avarṇa ivarṇe e ||
||1.2.6|| ekāre ai aikāre ca ||
||1.2.7|| okāre au aukāre ca ||
||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ ||
||1.2.10|| ram ṛvarṇaḥ ||
||1.2.11|| lam ḷvarṇaḥ ||
||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu
prakṛtiḥ ||
||1.2.17|| edotparaḥ padānte lopam akāraḥ ||
||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||
[tṛtīyaḥ pādaḥ]
||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā ||
||1.3.2|| dvivacanam anau ||
||1.3.3|| bahuvacanam amī ||
||1.3.4|| anupadiṣṭāś ca ||
[caturthaḥ pādaḥ]
||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu
tṛtīyān ||
||1.4.2|| pañcame pañcamāṃs tṛtīyān na vā ||
||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś
chakāraṃ na vā ||
||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā ||
||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu ||
||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ ||
||1.4.8|| no 'ntaś cachayoḥ śakāram anusvārapūrvam ||
||1.4.9|| ṭaṭhayoḥ ṣakāram ||
||1.4.10|| tathayoḥ sakāram ||
||1.4.12|| jajhañaśakāreṣu ñakāram ||
||1.4.14|| ḍaḍhaṇaparas tu ṇakāram ||
||1.4.15|| mo 'nusvāraṃ vyañjane ||
||1.4.16|| varge tadvargapañcamaṃ vā ||
[pañcamaḥ pādaḥ]
||1.5.1|| visarjanīyaś ce che vā śam ||
||1.5.2|| ṭe ṭhe vā ṣam ||
||1.5.3|| te the vā sam ||
||1.5.4|| kakhayor jihvāmūlīyaṃ na vā ||
||1.5.5|| paphayor upadhmānīyaṃ na vā ||
||1.5.6|| śe ṣe se vā vā pararūpam ||
||1.5.7|| um akārayormadhye ||
||1.5.8|| aghoṣavatoś ca ||
||1.5.9|| aparo lopyo 'nyasvare yaṃ vā ||
||1.5.10|| ābhobhyām evam eva svare ||
||1.5.11|| ghoṣavati lopam ||
||1.5.12|| nāmiparo ram ||
||1.5.13|| ghoṣavatsvaraparaḥ ||
||1.5.14|| raprakṛtir anāmiparo 'pi ||
||1.5.15|| eṣasaparo vyañjane lopyaḥ ||
||1.5.16|| na visarjanīyalope punaḥ sandhiḥ ||
||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ ||
||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||
[Nāmaprakaraṇam]
[prathamaḥ pādaḥ]
||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam ||
||2.1.2|| tasmāt parā vibhaktayaḥ ||
||2.1.3|| pañcādau ghuṭ ||
||2.1.4|| jasśasau napuṃsake ||
||2.1.5|| āmantrite siḥ sambuddhiḥ ||
||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ ||
||2.1.7|| tṛtīyādau tu parādiḥ ||
||2.1.9|| īdūt stryākhyau nadī ||
||2.1.11|| antyāt pūrva upadhā ||
||2.1.12|| vyañjanān no 'nuṣaṅgaḥ ||
||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam ||
||2.1.14|| akāro dīrghaṃ ghoṣavati ||
||2.1.16|| śasi sasya ca naḥ ||
||2.1.17|| akāre lopam ||
||2.1.18|| bhis ais vā ||
||2.1.19|| dhuṭi bahutve tve ||
||2.1.25|| smai sarvanāmnaḥ ||
||2.1.28|| vibhāṣyete pūrvādeḥ ||
||2.1.29|| sur āmi sarvataḥ ||
||2.1.30|| jas sarva iḥ ||
||2.1.32|| dvandvasthāc ca ||
||2.1.33|| nānyat sārvanāmikam ||
||2.1.34|| tṛtīyāsamāse ca ||
||2.1.37|| śraddhāyāḥ sir lopam ||
||2.1.39|| sambuddhau ca ||
||2.1.40|| hrasvo 'mbārthānām ||
||2.1.42|| ṅavanti yai yās yās yām ||
||2.1.43|| sarvanāmnas tu sasavo hrasvapūrvāś ca ||
||2.1.44|| dvitīyātṛtīyābhyāṃ vā ||
||2.1.45|| nadyā ai ās ās ām ||
||2.1.46|| sambuddhau hrasvaḥ ||
||2.1.47|| amśasor ādir lopam ||
||2.1.48|| īkārāntāt siḥ ||
||2.1.49|| vyañjanāc ca ||
||2.1.50|| agner amo 'kāraḥ ||
||2.1.51|| aukāraḥ pūrvam ||
||2.1.52|| śaso 'kāraḥ saś ca no 'striyām ||
||2.1.54|| ado 'muś ca ||
||2.1.55|| ir edur oj jasi ||
||2.1.56|| sambuddhau ca ||
||2.1.58|| ṅasiṅasor alopaś ca ||
||2.1.60|| ṅir au sapūrvaḥ ||
||2.1.61|| sakhipatyor ṅiḥ ||
||2.1.62|| ṅasiṅasor umaḥ ||
||2.1.63|| ṛdantāt sapūrvaḥ ||
||2.1.64|| ā sau silopaś ca ||
||2.1.65|| agnivac chasi ||
||2.1.68|| dhātos tṛśabdasyār ||
||2.1.69|| svasrādīnāṃ ca ||
||2.1.70|| ā ca na sambuddhau ||
||2.1.71|| hrasvanadīśraddhābhyaḥ sir lopam ||
||2.1.73|| tres trayaś ca ||
||2.1.75|| saṅkhyāyāḥ ṣnāntāyāḥ ||
||2.1.76|| kateś ca jasśasor luk ||
||2.1.77|| niyo ṅir ām ||
[dvitīyaḥ pādaḥ]
||2.2.1|| na sakhiṣ ṭādāv agniḥ ||
||2.2.2|| patir asamāse ||
||2.2.3|| strī nadīvat ||
||2.2.4|| stryākhyāv iyuvau vāmi ||
||2.2.5|| hrasvaś ca ṅavati ||
||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam ||
||2.2.7|| akārād asambuddhau muś ca ||
||2.2.8|| anyādes tu tuḥ ||
||2.2.10|| jasśasoḥ śiḥ ||
||2.2.11|| dhuṭsvarād ghuṭi nuḥ ||
||2.2.12|| nāminaḥ svare ||
||2.2.13|| asthidadhisakthyakṣṇām annantaṣ ṭādau ||
||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā ||
||2.2.15|| dīrgham āmi sanau ||
||2.2.16|| nāntasya copadhāyāḥ ||
||2.2.17|| ghuṭi cāsambuddhau ||
||2.2.18|| sāntamahator nopadhāyāḥ ||
||2.2.20|| antvasantasya cādhātoḥ sau ||
||2.2.21|| inhanpūṣāryamṇāṃ śau ca ||
||2.2.22|| uśanaḫpurudaṃśo'nehasāṃ sāv anantaḥ ||
||2.2.25|| diva ud vyañjane ||
||2.2.28|| yujer asamāse nur ghuṭi ||
||2.2.29|| abhyastād antir anakāraḥ ||
||2.2.30|| vā napuṃsake ||
||2.2.31|| tudabhādihya īkāre ||
||2.2.32|| haner hedhir upadhālope ||
||2.2.33|| gorau ghuṭi ||
||2.2.35|| panthimanthyṛbhukṣīṇāṃ sau ||
||2.2.36|| ananto ghuṭi ||
||2.2.37|| aghuṭsvare lopam ||
||2.2.38|| vyañjane caiṣāṃ niḥ ||
||2.2.39|| anuṣaṅgaś cākruñcet ||
||2.2.40|| puṃso 'nśabdalopaḥ ||
||2.2.41|| caturo vāśabasyotvam ||
||2.2.42|| anaḍuhaś ca ||
||2.2.44|| sambuddhāv ubhayor hrasvaḥ ||
||2.2.45|| adasaḥ pade maḥ ||
||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser
vaśabdasyotvam ||
||2.2.47|| śvayuvamaghonāṃ ca ||
||2.2.48|| vāher vāśabdasyau ||
||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ ||
||2.2.50|| tiryaṅ tiraściḥ ||
||2.2.51|| udaṅ udīciḥ ||
||2.2.52|| pāt padaṃ samāsāntaḥ ||
||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca
pūrvavidhau ||
||2.2.55|| ā dhātor aghuṭsvare ||
||2.2.56|| īdūtor iyuvau svare ||
||2.2.58|| bhūr avarṣābhur apunarbhūḥ ||
||2.2.59|| anekākṣarayos tv asaṃyogād yavau ||
||2.2.60|| bhrūr dhātuvat ||
||2.2.63|| bhavato vāder utvaṃ sambuddhau ||
||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k
kaḥ ||
||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra
ikāram ||
[tṛtīyaḥ pādaḥ]
||2.3.1|| yuṣmadasmadoḥ padaṃ padāt
ṣaṣṭhīcaturthīdvitīyāsu vasnasau ||
||2.3.2|| vāṃ nau dvitve ||
||2.3.3|| tvanmador ekatve te me tvā mā tu dvitīyāyām
||
||2.3.6|| eṣaṃ vibhaktāv antalopaḥ ||
||2.3.7|| yuvāvau dvivāciṣu ||
||2.3.10|| tvam ahaṃ sau savibhaktyoḥ ||
||2.3.11|| yūyaṃ vayaṃ jasi ||
||2.3.12|| tubhyaṃ mahyaṃ ṅayi ||
||2.3.13|| tava mama ṅasi ||
||2.3.14|| at pañcamy advitve ||
||2.3.15|| bhyas abhyam ||
||2.3.17|| etvam asthānini ||
||2.3.18|| ātvaṃ vyañjanādau ||
||2.3.20|| aṣṭanaḥ sarvāsu ||
||2.3.21|| au tasmāj jasśasoḥ ||
||2.3.22|| arvann arvantir asāv anañ ||
||2.3.23|| sau ca maghavān maghavā vā ||
||2.3.24|| jarā jaras svare vā ||
||2.3.25|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau
||
||2.3.26|| tau raṃ svare ||
||2.3.27|| na nāmi dīrgham ||
||2.3.29|| tyadādīnām a vibhaktau ||
||2.3.31|| do 'dver maḥ ||
||2.3.34|| idam iyam ayaṃ puṃsi ||
||2.3.35|| ad vyañjane 'nak ||
||2.3.36|| ṭausor anaḥ ||
||2.3.37|| etasya cānvādeśe dvitīyāyāṃ cainaḥ ||
||2.3.38|| tasmād bhis bhir ||
||2.3.40|| sāvau silopaś ca ||
||2.3.42|| ed bahutve tv ī ||
||2.3.43|| apāṃ bhe daḥ ||
||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca
||
||2.3.45|| srasidhvasoś ca ||
||2.3.46|| haśaṣachāntejādīnāṃ ḍaḥ ||
||2.3.47|| dāder hasya gaḥ ||
||2.3.48|| cavargadṛgādīnāṃ ca ||
||2.3.49|| muhādīnāṃ vā ||
||2.3.50|| hacaturthāntasya dhātos tṛtīyāder
ādicaturthatvam akṛtavat ||
||2.3.51|| sajuṣāśiṣo raḥ ||
||2.3.52|| iruror īrūra ||
||2.3.54|| saṃyogāntasya lopaḥ ||
||2.3.55|| saṃyogāder dhuṭaḥ ||
||2.3.56|| liṅgāntanakārasya ||
||2.3.57|| na sambuddhau ||
||2.3.58|| na saṃyogāntāvaluptavac ca pūrvavidhau ||
||2.3.59|| isusdoṣāṃ ghoṣavati raḥ ||
||2.3.60|| dhuṭāṃ tṛtīyaḥ ||
||2.3.61|| aghoṣe prathamaḥ ||
||2.3.63|| rephasor visarjanīyaḥ ||
||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor
lope 'pi ||
[caturthaḥ pādaḥ]
||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am
apañcamyāḥ ||
||2.4.2|| vā tṛtīyāsaptamyoḥ ||
||2.4.3|| anyasmāl luk ||
||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya
||
||2.4.6|| gargayaskavidādīnāṃ ca ||
||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca
||
||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam ||
||2.4.9|| īpsitaṃ ca rakṣārthānām ||
||2.4.10|| yasmai ditsā rocate dhārayate vā tat
sampradānam ||
||2.4.11|| ya ādhāras tad adhikaraṇam ||
||2.4.12|| yena kriyate tat karaṇam ||
||2.4.13|| yat kriyate tat karma ||
||2.4.15|| kārayati yaḥ sa hetuś ca ||
||2.4.16|| teṣāṃ param ubhayaprāptau ||
||2.4.17|| prathamā vibhaktir liṅgārthavacane ||
||2.4.18|| āmantraṇe ca ||
||2.4.19|| śeṣāḥ
karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu ||
||2.4.20|| paryapāṅyoge pañcamī ||
||2.4.21|| digitararte 'nyaiś ca ||
||2.4.22|| dvitīyainena ||
||2.4.23|| karmapravacanīyaiś ca ||
||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau
ceṣṭāyām anadhvani ||
||2.4.25|| manyakarmaṇi cānādare 'prāṇini ||
||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge
caturthī ||
||2.4.28|| tumarthāc ca bhāvavācinaḥ ||
||2.4.29|| tṛtīyā sahayoge ||
||2.4.31|| kutsite 'ṅge ||
||2.4.34|| kālabhāvayoḥ saptamī ||
||2.4.35||
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ṣaṣṭhī ca ||
||2.4.36|| nirdhāraṇe ca ||
||2.4.37|| ṣaṣṭhī hetuprayoge ||
||2.4.38|| smṛtyarthakarmaṇi ||
||2.4.39|| karoteḥ pratiyatne ||
||2.4.40|| hiṃsārthānām ajvare ||
||2.4.41|| kartṛkarmaṇoḥ kṛti nityam ||
||2.4.42|| na niṣṭhādiṣu ||
||2.4.44|| manor anusvāro ghuṭi ||
||2.4.45|| varge vargāntaḥ ||
||2.4.46|| tavargaś caṭavargayoge caṭavargau ||
||2.4.47|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ
ṣaṃ nuvisarjanīyaṣāntaro 'pi ||
||2.4.48|| raṣṛvarṇebhyo no ṇam anantyaḥ
svarahayavakavargāntaro 'pi ||
||2.4.49|| striyām ād ā ||
||2.4.50|| nadādyancivāhvyansyantṛsakhināntebhya ī ||
||2.4.51|| īkāre strīkṛte 'lopyaḥ ||
||2.4.52|| svaro hrasvo napuṃsake ||
[pañcamaḥ pādaḥ]
||2.5.1|| nāmnāṃ samāso yuktārthaḥ ||
||2.5.2|| tatsthā lopyā vibhaktayaḥ ||
||2.5.3|| prakṛtiś ca svarāntasya ||
||2.5.4|| vyañjanāntasya yat subhoḥ ||
||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ ||
||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ ||
||2.5.7|| tatpuruṣāv ubhau ||
||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu |
samasyante samāso hi jñeyas tatpuruṣaḥ sa ca ||
||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny
api | tāny anyasya padasyārthe bahuvrīhiḥ ||
||2.5.10|| vidik tathā ||
||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo
bhavet ||
||2.5.12|| alpasvarataraṃ tatra pūrvam ||
||2.5.13|| yac cārcitaṃ dvayoḥ ||
||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva
iṣyate ||
||2.5.15|| sa napuṃsakaliṅgaṃ syāt ||
||2.5.16|| dvandvaikatvam ||
||2.5.17|| tathā dvigoḥ ||
||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ
tulyādhikaraṇe ||
||2.5.19|| saṃjñāpūraṇīkopadhās tu na ||
||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo
vidhīyate ||
||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade
||
||2.5.22|| nasya tatpuruṣe lopyaḥ ||
||2.5.23|| svare 'kṣaraviparyayaḥ ||
||2.5.25|| kā tv īṣadarthe 'kṣe ||
||2.5.26|| puruṣe tu vibhāṣayā ||
||2.5.27|| yākārau strīkṛtau hrasvau kvacit ||
||2.5.28|| hrasvasya dīrghatā ||
||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ
||
[ṣaṣṭhaḥ pādaḥ]
||2.6.2|| ṇya gargādeḥ ||
||2.6.3|| kuñjāder āyanaṇ smṛtaḥ ||
||2.6.4|| stryatryāder eyaṇ ||
||2.6.6|| bāhvādeś ca vidhīyate ||
||2.6.7|| rāgān nakṣatrayogāc ca samūhāt sā 'sya devatā
| tad vetty adhīte tasyedam evamāder aṇ iṣyate ||
||2.6.8|| tena dīvyati saṃsṛṣṭaṃ taratīkaṇ caraty api |
paṇyāc chilpān niyogāc ca krītāder āyudhād api ||
||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi
ca | tatra sādhau yaḥ ||
||2.6.10|| īyas tu hite ||
||2.6.11|| yad ugavāditaḥ ||
||2.6.12|| upamāne vatiḥ ||
||2.6.13|| tatvau bhāve ||
||2.6.14|| yaṇ ca prakīrtitaḥ ||
||2.6.15|| tad asyāstīti mantvantvīn ||
||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau ||
||2.6.19|| antas tho ḍe rṣoḥ ||
||2.6.20|| katipayāt kateḥ ||
||2.6.21|| viṃśatyādes tamaṭ ||
||2.6.22|| nityaṃ śatādeḥ ||
||2.6.23|| ṣaṣṭhyādy atatparāt ||
||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ
tu ye | advyādeḥ sarvanāmnas te bahoś caiva parāḥ smṛtāḥ ||
||2.6.25|| tatredam iḥ ||
||2.6.26|| rathor etet ||
||2.6.27|| teṣu tv etad akāratām ||
||2.6.28|| pañcamyās tas ||
||2.6.29|| tra saptamyāḥ ||
||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā ||
||2.6.35|| idamo rhy adhunā dānīm ||
||2.6.36|| dādānīmau tadaḥ smṛtau ||
||2.6.37|| sadyaādyā nipātyante ||
||2.6.38|| prakāravacane tu thā ||
||2.6.39|| idamkimbhyāṃ thamuḥ kāryaḥ ||
||2.6.40|| ākhyātāc ca tamādayaḥ ||
||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā ||
||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ ||
||2.6.43|| ter viṃśater api ||
||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca ||
||2.6.45|| nas tu kvacit ||
||2.6.46|| uvarṇas tv otvam āpādyaḥ ||
||2.6.47|| eye 'kadrvās tu lupyate ||
||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api ||
||2.6.49|| vṛddhir ādau saṇe ||
||2.6.50|| na yvoḥ padādyor vṛddhir āgamaḥ ||
[Ākhyātaprakaraṇam]
[Prathamaḥ Pādaḥ]
||3.1.1|| atha parasmaipadāni ||
||3.1.2|| nava parāṇy ātmane ||
||3.1.3|| trīṇi trīṇi prathamamadhyamottamāḥ ||
||3.1.4|| yugapadvacane paraḥ puruṣāṇām ||
||3.1.5|| nāmni prayujyamāne 'pi prathamaḥ ||
||3.1.5|| yuṣmadi madhyamaḥ ||
||3.1.7|| asmady uttamaḥ ||
||3.1.8|| adāb dādhau dā ||
||3.1.9|| kriyābhāvo dhātuḥ ||
||3.1.11|| samprati vartamānā ||
||3.1.14|| bhūtakaraṇavatyaś ca ||
||3.1.15|| bhaviṣyati bhaviṣyantyāśīśśvastanyaḥ ||
||3.1.16|| tāsāṃ svasaṃjñābhiḥ kālaviśeṣaḥ ||
||3.1.17|| prayogataś ca ||
||3.1.18|| pañcamy anumatau ||
||3.1.19|| samarthanāśiṣoś ca ||
||3.1.20|| vidhyādiṣu saptamī ca ||
||3.1.21|| kriyāsamabhivyāhāre sarvakāleṣu madhyamaikavacanaṃ pañcamyāḥ ||
||3.1.22|| māyoge 'dyatanī ||
||3.1.23|| māsmayoge hyastanī ca ||
||3.1.28|| evam evādyatanī ||
||3.1.32|| syasaṃhitāni tyādīni bhaviṣyantī ||
||3.1.33|| dyādīni kriyātipattiḥ ||
||3.1.34|| ṣaḍ ādyāḥ sārvadhātukam ||
[Dvitīyaḥ Pādaḥ]
||3.2.1|| pratyayaḥ paraḥ ||
||3.2.2|| guptijkidbhyaḥ san ||
||3.2.3|| mānbadhdānśānbhyo dīrghaś cābhyāsasya ||
||3.2.4|| dhātor vā tumantād icchatinaikakartṛkāt ||
||3.2.5|| nāmna ātmecchāyāṃ yin ||
||3.2.7|| upamānād ācāre ||
||3.2.8|| kartur āyiḥ salopaś ca ||
||3.2.9|| in kāritaṃ dhātvarthe ||
||3.2.10|| dhātoś ca hetau ||
||3.2.12|| ini liṅgasyānekākṣarasyāntyasvarāder lopaḥ ||
||3.2.13|| raśabda ṛto laghor vyañjanādeḥ ||
||3.2.14|| dhātor yaśabdaś cekrīyitaṃ kriyāsamabhihāre ||
||3.2.15|| gupūdhūvicchipaṇipaner āyaḥ ||
||3.2.16|| te dhātavaḥ ||
||3.2.17|| cakāsakāsapratyayāntebhya ām parokṣāyām ||
||3.2.18|| dayayāsaś ca ||
||3.2.19|| nāmyāder gurumato 'nṛcchaḥ ||
||3.2.20|| uṣavidajāgṛbhyo vā ||
||3.2.21|| bhīhrībhṛhuvāṃ tivac ca ||
||3.2.22|| āmaḥ kṛñ anuprayujyate ||
||3.2.23|| asbhuvau ca parasmai ||
||3.2.24|| sij adyatanyām ||
||3.2.25|| saṇ aniṭaḥ śiḍantān nāmyupadhād adṛśaḥ ||
||3.2.26|| śridrusrukamikāritānāntebhyaś caṇ kartari ||
||3.2.27|| aṇ asuvacikhyātilipisicihvaḥ ||
||3.2.28|| puṣādidyutādyḷkārānubandhārtisartiśāstibhyaś ca parasmai ||
||3.2.29|| ijātmane padeḥ prathamaikavacane ||
||3.2.30|| bhāvakarmaṇoś ca ||
||3.2.31|| sārvadhātuke yaṇ ||
||3.2.32|| an vikaraṇaḥ kartari ||
||3.2.33|| divāder yan ||
||3.2.35|| śruvaḥ śṛ ca ||
||3.2.36|| svarād rudhādeḥ paro naśabdaḥ ||
||3.2.39|| āna vyañjanāntād dhau ||
||3.2.40|| ātmanepadāni bhāvakarmaṇoḥ ||
||3.2.41|| karmavat karmakartā ||
||3.2.42|| kartari rucādiṅānubandhebhyaḥ ||
||3.2.43|| cekrīyitāntāt ||
||3.2.44|| āyyantāc ca ||
||3.2.45|| inñyajāder ubhayam ||
||3.2.46|| pūrvavat sanantāt ||
||3.2.47|| śeṣāt kartari parasmaipadam ||
[Tṛtīyaḥ Pādaḥ]
||3.3.1|| dvirvacanam anabhyāsasyaikasvarasyādyasya ||
||3.3.2|| svarāder dvitīyasya ||
||3.3.3|| na nabadarāḥ saṃyogādayo 'ye ||
||3.3.4|| pūrvo 'bhyāsaḥ ||
||3.3.5|| dvayam abhyastam ||
||3.3.7|| caṇparokṣācekrīyitasananteṣu ||
||3.3.8|| juhotyādīnāṃ sārvadhātuke ||
||3.3.9|| abhyāsasyādir vyañjanam avaśeṣyam ||
||3.3.10|| śiṭparo 'ghoṣaḥ ||
||3.3.11|| dvitīyacaturthayoḥ prathamatṛtīyau ||
||3.3.13|| kavargasya cavargaḥ ||
||3.3.14|| na kavateś cekrīyite ||
||3.3.16|| ṛvarṇasyākāraḥ ||
||3.3.17|| dīrgha iṇaḥ parokṣāyām aguṇe ||
||3.3.18|| asyādeḥ sarvatra ||
||3.3.19|| tasmān nāgamaḥ parādir antaś cet saṃyogaḥ ||
||3.3.22|| bhavater aḥ ||
||3.3.23|| nijivijiviṣāṃ guṇaḥ sārvadhātuke ||
||3.3.24|| bhṛñhāṅmāṅām it ||
||3.3.25|| artipipartyoś ca ||
||3.3.26|| sany avarṇasya ||
||3.3.27|| uvarṇasya jāntassthāpavargaparasyāvarṇe ||
||3.3.28|| guṇaś cekrīyite ||
||3.3.29|| dīrgho 'nāgamasya ||
||3.3.30|| vancisransidhvansibhransikasipatipadiskandām anto nī ||
||3.3.31|| ato 'nto 'nusvāro 'nunāsikāntasya ||
||3.3.32|| japādīnāṃ ca ||
||3.3.33|| caraphalor uc ca parasyāsya ||
||3.3.35|| alope samānasya sanval laghunīni caṇpare ||
||3.3.36|| dīrgho laghoḥ ||
||3.3.37|| at tvarādīnāṃ ca ||
||3.3.38|| ito lopo 'bhyāsasya ||
||3.3.39|| sani mimīmādārabhalabhaśakapatapadām is svarasya ||
||3.3.41|| danbher ic ca ||
||3.3.42|| digi dayateḥ parokṣāyām ||
[Caturthaḥ Pādaḥ]
||3.4.1|| saparasvarāyāḥ samprasāraṇam antassthāyāḥ ||
||3.4.2|| grahijyāvayivyadhivaṣṭivyacipracchivraścibhrasjīnām aguṇe ||
||3.4.3|| svapivaciyajādīnāṃ yaṇparokṣāśīṣṣu ||
||3.4.4|| parokṣāyām abhyāsasyobhayeṣām ||
||3.4.6|| na vāśvyor aguṇe ||
||3.4.7|| svapisyamivyeñāṃ cekrīyite ||
||3.4.9|| grahisvapipracchāṃ sani ||
||3.4.10|| cāyaḥ kiś cekrīyite ||
||3.4.11|| pyāyaḥ piḥ parokṣāyām ||
||3.4.12|| śvayater vā ||
||3.4.13|| kārite ca saṃścaṇoḥ ||
||3.4.14|| hvayater nityam ||
||3.4.15|| abhyastasya ca ||
||3.4.16|| dyutisvāpyor abhyāsasya ||
||3.4.17|| na samprasāraṇe ||
||3.4.18|| vaśeś cekrīyite ||
||3.4.19|| pracchādīnāṃ parokṣāyām ||
||3.4.20|| sandhyakṣarāntānām ākāro 'vikaraṇe ||
||3.4.21|| na vyayateḥ parokṣāyām ||
||3.4.22|| mīnātiminotidīṅāṃ guṇavṛddhisthāne ||
||3.4.24|| smijikrīṅām ini ||
||3.4.25|| sṛjidṛśor āgamo 'kāraḥ svarāt paro dhuṭi guṇavṛddhisthāne ||
||3.4.26|| dīṅo 'nto yakāraḥ svarādāv aguṇe ||
||3.4.27|| ālopo 'sārvadhātuke ||
||3.4.29|| dāmāgāyatipibatisthāsyatijahātīnām īkāro vyañjanādau ||
||3.4.30|| āśiṣy ekāraḥ ||
||3.4.31|| ana us sijabhyastavidādibhyo 'bhuvaḥ ||
||3.4.32|| icas talopaḥ ||
||3.4.33|| her akārād ahanteḥ ||
||3.4.34|| noś ca vikaraṇād asaṃyogāt ||
||3.4.36|| ukāralopo vamor vā ||
||3.4.37|| karoter nityam ||
||3.4.39|| asyokāraḥ sārvadhātuke 'guṇe ||
||3.4.40|| rudhāder vikaraṇāntasya lopaḥ ||
||3.4.42|| abhyastānām ākārasya ||
||3.4.43|| kryādīnāṃ vikaraṇasya ||
||3.4.44|| ubhayeṣām īkāro vyañjanādāv adaḥ ||
||3.4.45|| ikāro daridrāteḥ ||
||3.4.46|| lopaḥ saptamyāṃ jahāteḥ ||
||3.4.47|| dhuṭi hanteḥ sārvadhātuke ||
||3.4.48|| śaser idupadhāyā aṇvyañjanayoḥ ||
||3.4.49|| hanter ja hau ||
||3.4.50|| dāstyor e 'bhyāsalopaś ca ||
||3.4.51|| asyaikavyañjanamadhye 'nādeśādeḥ parokṣāyām ||
||3.4.52|| thali ca seṭi ||
||3.4.53|| tṝphalabhajatrapaśranthigranthidanbhīnāṃ ca ||
||3.4.54|| na śasadadavādiguṇinām ||
||3.4.55|| svarādāv ivarṇo varṇāntasya dhātor iyuvau ||
||3.4.56|| abhyāsasyāsavarṇe ||
||3.4.57|| nor vikaraṇasya ||
||3.4.58|| ya ivarṇasyāsaṃyogapūrvasyānekākṣarasya ||
||3.4.60|| nor vakāro vikaraṇasya ||
||3.4.61|| juhoteḥ sārvadhātuke ||
||3.4.62|| bhuvo vo 'ntaḥ parokṣādyatanyoḥ ||
||3.4.63|| goher ūd upadhāyāḥ ||
||3.4.64|| duṣeḥ kārite ||
||3.4.65|| mānubandhānāṃ hrasvaḥ ||
||3.4.67|| janivadhyoś ca ||
||3.4.68|| oto yinnāyī svaravat ||
||3.4.70|| nāmyantānāṃ yaṇāyiyinnāśīś cvicekrīyiteṣu ye dīrghaḥ ||
||3.4.71|| iṇo 'nupasṛṣṭasya ||
||3.4.72|| ṛta īdantaś cvicekrīyitayinnāyiṣu ||
||3.4.73|| ir anyaguṇe ||
||3.4.74|| yaṇāśiṣor ye ||
||3.4.75|| guṇo 'rtisaṃyogādyoḥ ||
||3.4.76|| cekrīyite ca ||
||3.4.77|| ghrādhmor ī ||
||3.4.78|| yiny avarṇasya ||
||3.4.79|| ader ghasḷ sanadyatanyoḥ ||
||3.4.80|| vā parokṣāyām ||
||3.4.81|| veñaś ca vayiḥ ||
||3.4.82|| hanter vadhir āśiṣi ||
||3.4.83|| adyatanyāṃ ca ||
||3.4.85|| iṅaḥ parokṣāyām ||
||3.4.86|| sanīṇiṅor gamiḥ ||
||3.4.87|| aster bhūr asārvadhātuke ||
||3.4.88|| bruvo vaciḥ ||
||3.4.89|| cakṣiṅaḥ khyāñ ||
||3.4.90|| vā parokṣāyām ||
||3.4.92|| adāder lug vikaraṇasya ||
||3.4.93|| iṇsthādāpibatibhūbhyaḥ sicaḥ parasmai ||
[Pañcamaḥ Pādaḥ]
||3.5.1|| nāmyantayor dhātuvikaraṇayor guṇaḥ ||
||3.5.2|| nāminaś copadhāyā laghoḥ ||
||3.5.3|| ani ca vikaraṇe ||
||3.5.6|| abhyastānām usi ||
||3.5.7|| na ṇakārānubandhacekrīyitayoḥ ||
||3.5.8|| abhyastasya copadhāyā nāminaḥ svare guṇini sārvadhātuke ||
||3.5.10|| sijāśiṣoś cātmane ||
||3.5.11|| ṛdantānāṃ ca ||
||3.5.13|| bhuvaḥ sijluk ||
||3.5.14|| sūteḥ pañcamyām ||
||3.5.15|| dīdhīvevyoś ca ||
||3.5.16|| rudavidamuṣāṃ sani ||
||3.5.17|| nāmyantānām aniṭām ||
||3.5.18|| sarveṣām ātmane sārvadhātuke 'nuttame pañcamyāḥ ||
||3.5.19|| dvitvabahutvayoś ca parasmai ||
||3.5.20|| parokṣāyāṃ ca ||
||3.5.21|| sarvatrātmane ||
||3.5.22|| āśiṣi ca parasmai ||
||3.5.23|| saptamyāṃ ca ||
||3.5.26|| āmi vider eva ||
||3.5.27|| kuṭāder aninicaṭsu ||
||3.5.29|| sthādor ir adyatanyām ātmane ||
||3.5.30|| mucāder āgamo nakāraḥ svarād ani vikaraṇe ||
||3.5.31|| masjinaśor dhuṭi ||
||3.5.32|| radhijabhoḥ svare ||
||3.5.33|| neṭi radher aparokṣāyām ||
||3.5.34|| rabhilabhor avikaraṇaparokṣayoḥ ||
||3.5.35|| hudhuḍbhyāṃ her dhiḥ ||
||3.5.37|| śā śāsteś ca ||
||3.5.38|| lopo 'bhyastād antinaḥ ||
||3.5.39|| ātmane cānakārāt ||
||3.5.40|| śete rir anter ādiḥ ||
||3.5.41|| ākārād aṭa au ||
||3.5.42|| ṝdantasyer aguṇe ||
||3.5.43|| ur oṣṭhyopadhasya ca ||
||3.5.44|| iny asamānalopopadhāyā hrasvaś caṇi ||
||3.5.45|| na śāsvṛdanubandhānām ||
||3.5.46|| lopaḥ pibater īc cābhyāsasya ||
||3.5.47|| tiṣṭhater it ||
||3.5.48|| jighrater vā ||
[Ṣaṣṭhaḥ Pādaḥ]
||3.6.1|| anidanubandhānām aguṇe 'nuṣaṅgalopaḥ ||
||3.6.2|| naśabdāc ca vikaraṇāt ||
||3.6.3|| parokṣāyām indhiśranthigranthidanbhīnām aguṇe ||
||3.6.4|| danśisanjisvanjiranjīnām ani ||
||3.6.5|| asyopadhāyā dīrgho vṛddhir nāminām inicaṭsu ||
||3.6.6|| sici parasmai svarāntānām ||
||3.6.7|| vyañjanāntānām aniṭām ||
||3.6.8|| asya ca dīrghaḥ ||
||3.6.9|| vadavrajaralantānām ||
||3.6.10|| śvijāgror guṇaḥ ||
||3.6.11|| artisartyor aṇi ||
||3.6.12|| jāgarteḥ kārite ||
||3.6.13|| yaṇāśiṣor ye ||
||3.6.14|| parokṣāyām aguṇe ||
||3.6.15|| ṛtaś ca saṃyogādeḥ ||
||3.6.16|| ṝdantānāṃ ca ||
||3.6.18|| śīṅaḥ sārvadhātuke ||
||3.6.20|| āyir icy ādantānām ||
||3.6.21|| śāchāsāhvāvyāvepām ini ||
||3.6.22|| artihrīblīrīknūyīkṣmāyyādantānām antaḥ po yalopo guṇaś ca nāminām ||
||3.6.23|| pāter lo 'ntaḥ ||
||3.6.24|| dhūñprīṇātyor naḥ ||
||3.6.25|| sphāyer vādeśaḥ ||
||3.6.26|| śader agatau taḥ ||
||3.6.28|| hasya hanter ghir ini coḥ ||
||3.6.29|| luptopadhasya ca ||
||3.6.30|| abhyāsāc ca ||
||3.6.31|| jer giḥ sanparokṣayoḥ ||
||3.6.33|| saṇo 'lopaḥ svare 'bahutve ||
||3.6.34|| daridrāter asārvadhātuke ||
||3.6.35|| vraścimasjor dhuṭi ||
||3.6.36|| yany okārasya ||
||3.6.38|| sandhyakṣare ca ||
||3.6.40|| asandhyakṣarayor asya tau tallopaś ca ||
||3.6.41|| dīdhīvevyor ivarṇayakārayoḥ ||
||3.6.42|| nāmivyañjanāntād āyer ādeḥ ||
||3.6.43|| gamahanajanakhanaghasām upadhāyāḥ svarādāv anaṇy aguṇe ||
||3.6.44|| kāritasyānāmiḍvikaraṇe ||
||3.6.45|| yasyāpatyapratyayasyāsvarapūrvasya yin_āyiṣu ||
||3.6.47|| vyañjanād disyoḥ ||
||3.6.49|| asya ca lopaḥ ||
||3.6.50|| sico dhakāre ||
||3.6.51|| dhuṭaś ca dhuṭi ||
||3.6.52|| hrasvāc cāniṭaḥ ||
||3.6.54|| skoḥ saṃyogādyor ante ca ||
||3.6.55|| cavargasya kir asavarṇe ||
||3.6.59|| bhṛjādīnāṃ ṣaḥ ||
||3.6.61|| bhāṣitapuṃskaṃ puṃvad āyau ||
||3.6.62|| ād ātāmāthām āder iḥ ||
||3.6.63|| āte āthe iti ca ||
||3.6.64|| yāśabdasya ca saptamyāḥ ||
||3.6.65|| yām_yusor iyamiyusau ||
||3.6.66|| śamādīnāṃ dīrgho yani ||
||3.6.67|| ṣṭhivuklamvācamām ani ||
||3.6.68|| kramaḥ parasmai ||
||3.6.69|| gamiṣyamāṃ chaḥ ||
||3.6.71|| ghro jighraḥ ||
||3.6.72|| dhmo dhamaḥ ||
||3.6.73|| sthas tiṣṭhaḥ ||
||3.6.75|| dāṇo yacchaḥ ||
||3.6.76|| dṛśeḥ paśyaḥ ||
||3.6.77|| arter ṛcchaḥ ||
||3.6.78|| sarter dhāvaḥ ||
||3.6.79|| śadeḥ śīyaḥ ||
||3.6.80|| sadeḥ sīdaḥ ||
||3.6.81|| jā janer vikaraṇe ||
||3.6.83|| pvādīnāṃ hrasvaḥ ||
||3.6.84|| uto vṛddhir vyañjanādau guṇini sārvadhātuke ||
||3.6.85|| ūrṇoter guṇaḥ ||
||3.6.86|| hyastanyāṃ ca ||
||3.6.87|| tṛher iḍ vikaraṇāt ||
||3.6.88|| bruva īḍ vacanādiḥ ||
||3.6.89|| aster disyoḥ ||
||3.6.91|| rudādibhyaś ca ||
||3.6.93|| sasya se 'sārvadhātuke taḥ ||
||3.6.94|| aṇi vacer od upadhāyāḥ ||
||3.6.95|| asyateḥ stho 'ntaḥ ||
||3.6.96|| pateḥ paptiḥ ||
||3.6.97|| kṛpe ro laḥ ||
||3.6.98|| girateś cekrīyite ||
||3.6.100|| tṛtīyāder ghaḍhadhabhāntasya dhātor ādicaturthatvaṃ sadhvoḥ ||
||3.6.101|| lope ca disyoḥ ||
||3.6.102|| tathoś ca dadhāteḥ ||
[Saptamaḥ Pādaḥ]
||3.7.1|| iḍāgamo 'sārvadhātukasyādir vyañjanāder ayakārādeḥ ||
||3.7.2|| snukramibhyāṃ parasmai ||
||3.7.3|| rudādeḥ sārvadhātuke ||
||3.7.5|| īḍjanoḥ sadhve ca ||
||3.7.6|| se gamaḥ parasmai ||
||3.7.7|| hanṛdantāt sye ||
||3.7.9|| stusudhūñbhyaḥ parasmai ||
||3.7.10|| yamiraminamyādantānāṃ sir antaś ca ||
||3.7.11|| smiṅpūṅranjvaśūkṝgṝdṛdhṛpracchāṃ sani ||
||3.7.12|| iṭo dīrgho graher aparokṣāyām ||
||3.7.13|| aniḍ ekasvarād ātaḥ ||
||3.7.14|| ivarṇād aśviśriḍīṅśīṅaḥ ||
||3.7.15|| uto 'yuruṇusnukṣukṣnuvaḥ ||
||3.7.16|| ṛto 'vṛṅvṛñaḥ ||
||3.7.18|| pacivacisiciricimuceś cāt ||
||3.7.19|| praccheś chāt ||
||3.7.20|| yujirujiranjibhujibhajibhanjisanjityajibhrasjiyajimasjisṛjinijivijisvanjer
jāt ||
||3.7.21||
aditudinudikṣudisvidyatividyativindativinattichidibhidihadiśadisadipadiskandikhider
dāt ||
||3.7.22|| rādhirudhikrudhikṣudhibandhiśudhisidhyatibudhyatiyudhivyadhisādher dhāt ||
||3.7.23|| hanimanyater nāt ||
||3.7.24|| āpitapitipisvapivapiśapichupikṣipilipilupisṛpeḥ pāt ||
||3.7.25|| yabhirabhilabher bhāt ||
||3.7.26|| yamiraminamigamer māt ||
||3.7.27|| riśiruśikruśiliśiviśidiśidṛśispṛśimṛśidanśeḥ śāt ||
||3.7.28|| dviṣipuṣyatikṛṣiśliṣyatitviṣipiṣiviṣiśiṣiśuṣituṣiduṣeḥ ṣāt ||
||3.7.29|| vasatighaseḥ sāt ||
||3.7.30|| dahidihiduhimihirihiruhilihiluhinahivaher hāt ||
||3.7.31|| grahaguhoḥ sani ||
||3.7.32|| uvarṇāntāc ca ||
||3.7.33|| ivantardhabhrasjadanbhuśryūrṇubharajñapisanitanipatidaridrāṃ vā ||
||3.7.34|| bhuvaḥ sijluki ||
||3.7.35|| sṛvṛbhṛstudrusruśruva eva parokṣāyām ||
||3.7.36|| thaly ṛkārāt ||
||3.7.37|| kṛño 'suṭaḥ ||
||3.7.38|| suḍ bhūṣaṇe samparyupāt ||
[Aṣṭamaḥ Pādaḥ]
||3.8.1|| padānte dhuṭāṃ prathamaḥ ||
||3.8.2|| rasakārayor visṛṣṭaḥ ||
||3.8.3|| ghaḍhadhabhebhyas tathordho 'dhaḥ ||
||3.8.4|| ṣaḍhoḥ kaḥ se ||
||3.8.5|| tavargasya ṣaṭavargāṭ ṭavargaḥ ||
||3.8.6|| ḍhe ḍhalopo dīrghaś copadhāyāḥ ||
||3.8.7|| sahivahor od avarṇasya ||
||3.8.8|| dhuṭāṃ tṛtīyaś caturtheṣu ||
||3.8.9|| aghoṣeṣv aśiṭāṃ prathamaḥ ||
||3.8.10|| bhṛjaḥ svarāt svare dviḥ ||
||3.8.11|| asya vamor dīrghaḥ ||
||3.8.12|| svarāntānāṃ sani ||
||3.8.13|| haniṅgamor upadhāyāḥ ||
||3.8.14|| nāmino rvor akurchuror vyañjane ||
||3.8.15|| sasya hyastanyāṃ dau taḥ ||
||3.8.16|| aḍ dhātvādir hyastanyadyatanīkriyātipattiṣu ||
||3.8.17|| svarādīnāṃ vṛddhir ādeḥ ||
||3.8.18|| avarṇasyākāraḥ ||
||3.8.21|| na māmāsmayoge ||
||3.8.22|| nāmyantād dhātor āśīradyatanīparokṣāsu dho ḍhaḥ ||
||3.8.23|| marjo mārjiḥ ||
||3.8.24|| dhātvādeḥ ṣaḥ saḥ ||
||3.8.26|| nimittāt pratyayavikārāgamasthaḥ saḥ ṣatvam ||
||3.8.27|| śāsivasighasīnāṃ ca ||
||3.8.28|| stautīnantayor eva sani ||
||3.8.29|| luglope na pratyayakṛtam ||
||3.8.30|| svaravidhiḥ svare dvirvacananimitte kṛte dvirvacane ||
||3.8.31|| yo 'nubandhao 'prayogī ||
||3.8.32|| śiḍ iti śādayaḥ ||
||3.8.33|| samprasāraṇaṃ yvṛto 'ntassthānimittāḥ ||
||3.8.34|| ar pūrve dve sandhyakṣare ca guṇaḥ ||
||3.8.35|| āruttare ca vṛddhiḥ ||