This is an old revision of the document!


Working edition of the Suśrutasaṃhitā, kalpasthāna, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

  • Siglum: SP

  • SP

[Adhyāya 1]

1 athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ ||
2 yathovāca bhagavān dhanvantariḥ ||
3 divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāñ śaśāsāhata śāsanaḥ ||
4 ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam ||
5 viṣair hiṃsyur akiñcijjñaṃ nṛpatiṃ duṣṭacetasaḥ |
6 tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ ||
7 yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit ||
8 kulīnaṃ dhārmikaṃ snigdham akṛśaṃ satatotthitam |
11 mahānase niyuñjīta vaidyan tadvidyapūjitam ||
12 praśastadigdeśakṛtaṃ śucibhāṇḍam mahacchuciḥ |
13 parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam ||
17 mahānasikavoḍhāraḥ saupodanika pūpikāḥ ||
18 bhaveyur vaidyavaśagā ye cāpy anye 'tra kecana |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ ||
19 jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate ||
20 apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhed mahīm ||
21 vepathuś cāsya bhavati trastaś cānyo 'nyam īkṣate |
vivarṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api ||
23 vartate viparītaś ca viṣadātā vicetanaḥ |
25 dantakāṣṭhe 'nnapāne ca tathābhyaṅge 'valekhane |
utsādane parīṣeke kaṣāye sānulepane ||
26 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām ||
27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaram ||
28nṛpabhaktād balin dattaṃ saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
29hutabhuk tena cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
30cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu |
31dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ kroñcas tu madam arcchati |
32hṛṣyen mayūras tūdvigne krośete śukasārike |
haṃsaḥ kṣvelati : kṣveḍati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
kṣvelati kṣveḍati
33 pṛṣato : pṛṣato visṛjaty asraṃ muñcate viṭ ca markaṭaḥ |
pṛṣato pṛṣato
34cdupakṣiptasya cānnasya bāṣpeṇordhvam udīyatā |
35hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañ ca jāyate |
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhuḥ |
36cdhṛdi candanalepaś ca tathā sukham avāpnuyāt |
37pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅ karoti ca |
tatra pralepaḥ śyāmendra gopa somotpalāni ca |
38sa cet pramādān mohād vā tad bhuṃkte bhojanaṃ yadi |
tato 'syāṣṭhīlavaj jihvā jāyate 'rasavedanī |
39tudyate dahyate cāpi śleṣmā cāsya prasicyate |
tatra bāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
40mūrchāṃ chardiṃ romaharṣam ādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃ gataṃ |
41tatrāśu madanālābubimbīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā |
42 dāhaṃ mūrcchām atīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gataṃ
43 tatra nīlīphalaṃ śreṣṭhaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhusamāyutaḥ |
44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenabudbudajanma ca |
45 chāyāś cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtāś chidrās tanvyo vā vikṛtās tathā |
46śākasūpānna māṃsāni klinnāni virasāni ca |
sadyaḥ paryuṣitānīva vigandhīni bhavanti ca |
47gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvāny āśu prakuthyante pākam āmāni yānti ca |
48viśīryante kūrcakas tu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣu śvayathuś copajāyate |
49athāsya dhātakīpuṣpa jambvāmrāsthi harītakaiḥ |
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇaṃ |
50athavāṅkollamūlāni tvacaḥ saptachadasya vā |
śirīṣamāṣakā vāpi kartavyaṃ pratisāraṇaṃ |
51jihvānirlekhakavalau dantakāṣṭhavad ādiśet |
picchalo bahalo 'bhyaṅgo vivarṇaś ca viṣānvitaḥ |
52sphoṭā janmarujāsrāvas tvakpākaḥ sveda eva ca |
dāraṇañ cāpi māṃsānām abhyaṅge viṣadūṣite |
53tatra śītāmbusiktasya kartavyam anulepanaṃ |
candanan tagaraṃ kuṣṭham uśīraṃ veṇupatrikā |
54somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasapatrābhyāṃ pānam etac ca pūjyate |
55utsādane parīṣeke kaṣāye sānulepane |
śayyāvastratanutreṣu vidyād abhyaṅgavad bhiṣak |
56keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge ca viṣajuṣṭe 'valekhane |
57tatra pralepo bahuśo bhāvitā kṛṣṇamṛttikā |
ṛkṣapittaghṛta śyāmāpālindī taṇḍulīyakaiḥ |
58gomayasvaraso vāpi hito vā mālatīrasaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
59śiro 'bhyaṅgaḥ śirastrāṇaṃ snānam uṣṇīṣam eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhavat |
60mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭaka prakhyaiḥ kaṇṭakaiś copacīyate |
61tatra kṣaudraghṛtaṃ pānam ālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phañjī bandhujīvaḥ punarṇṇavā ||
62asvāsthyaṃ kuñjarādīnāṃ lālāsravaṇam eva ca |
yātuś ca sphoṭanāsrāvau muṣka meḍhra gudeṣv atha |
63tatrābhyaṃgavad ācaṣṭe yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śiroruk kaphasaṃsravaḥ |
64nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtaṃ |
tatra sarpir gavādīnāṃ dugdhaiḥ sātiviṣaiḥ śṛtaṃ |
65nasyaṃ pānañ ca vihitaṃ śītaṃ samadayantikaṃ ||
gandhahānir vivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
66jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tatreṣṭaṃ bāṣpikaṃ karma mukhālepe ca yat smṛtaṃ ||
67karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇaśrāvaś ca tatrāśuḥ kartavyaṃ pratipūraṇaṃ |
68svaraso bahuputrāyāḥ saghṛtaṃ kṣaudrasaṃyutaṃ |
somavalkarasaś cāpi suśīto hitam iṣyate |
69aśrūpadeho dāhaś ca vedanādṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhaved āndhyam athāpi vā |
70tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadhaṃ |
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
71kapitthameṣaśṛṅgābhyām puṣpam bhallātakasya ca
72śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
73bhavanti viṣaduṣṭābhyāṃ pādukābhyāmasaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
74bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā |
svāni sthānāni hanyuś ca dāhapākāv adāruṇaiḥ |
75pādukābhūṣaṇeṣūktam abhyaṃgavidhim ācaret |
viṣopasargau vāṣpādirbhūṣaṇānto ya īritaḥ |
76upadravāṃs tatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandham agadaṃ yaṃ pravakṣyāmi tambhiṣak |
77pānālepananasyeṣu vidadhītāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryātpracchardanāni ca |
78śirāś ca vyadhayet prāptā prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
79karoti nirviṣaṃ sarvamannaṃ viṣasamāyutaṃ |
hṛdayāvaraṇaṃ nityaṃ kuryāc ca mitramadhyagaḥ |
80pived ghṛtam ajeyākhyam amṛtaṃ cāpy anūktavān |
sarpiḥ kṣaudraṃ dadhipayaḥ pived vā śītalañjalaṃ |
81godhāmayūranakulāṃ pṛṣatā hariṇān api |
viṣaghnānāñ ca satataṃ rasās teṣāṃ pived api |
82godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ |
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkaran tathā |
83śarkarātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ samahauṣadhāḥ |
84sakṣaudraḥ saghṛtaḥ śītaḥ nimvayūṣa hitas tathā |
viṣāghnāni ca seveta bhakṣyabhojyāni vuddhimān |
85pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
chardayed guptahṛdayo yadi pītaṃ bhaved viṣam iti || kalpe 1 ||||