This is an old revision of the document!


Working edition of the Suśrutasaṃhitā, kalpasthāna, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

  • Siglum: SP

  • SP

[Adhyāya 1]

1 athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ ||
2 yathovāca bhagavān dhanvantariḥ ||
3 divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāñ śaśāsāhata śāsanaḥ ||
4 ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ gatāḥ |
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam ||
5 viṣair hiṃsyur akiñcijjñaṃ nṛpatiṃ duṣṭacetasaḥ |
6 tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ ||
7 yasmāc cānityacittatvam aśvavat prathitaṃ nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit ||
8 kulīnaṃ dhārmikaṃ snigdham akṛśaṃ satatotthitam |
11 mahānase niyuñjīta vaidyan tadvidyapūjitam ||
12 praśastadigdeśakṛtaṃ śucibhāṇḍam mahacchuciḥ |
13 parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam ||
17 mahānasikavoḍhāraḥ saupodanika pūpikāḥ ||
18 bhaveyur vaidyavaśagā ye cāpy anye 'tra kecana |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ ||
19 jānīyād viṣadātāram ebhir liṅgaiś ca buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate ||
20 apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhed mahīm ||
21 vepathuś cāsya bhavati trastaś cānyo 'nyam īkṣate |
vivarṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api ||
23 vartate viparītaś ca viṣadātā vicetanaḥ |
25 dantakāṣṭhe 'nnapāne ca tathābhyaṅge 'valekhane |
utsādane parīṣeke kaṣāye sānulepane : sānulepane ||
sānulepane sānulepane
26 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām ||
27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu |
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaram ||
28nṛpabhaktād balin dattaṃ saviṣaṃ bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
29hutabhuk tena cānnena bhṛśañ caṭacaṭāyate |
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
30cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu |
31dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ kroñcas tu madam arcchati |
32hṛṣyen mayūram udvigne krośete śukasārike |
haṃsa kṣvelati cātyarthaṃ kūjate bhṛṅgarājakaḥ |
33pṛṣato visṛjaty aśruṃ muñcate viṣṭā markaṭāḥ |
34upakṣiptasya cānnasya vāṣpaiṇaurvvam udīyatā |
35hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañca jāyate |
tatra nasyāñjate kuṣṭhaṃ lāmajjaṃ naladaṃ madhuḥ |
36hṛdicandanalepaś ca tathā sukhamavāpnuyāt |
37pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṅkaroti ca |
tatra pralepaḥ śyāmendragopasomotpalāni ca |
38sa cetpramādānmohādvā tadbhuṃkte bhojanaṃ yadi |
tatosyāṣṭhīlavajjihvā jāyate rasavedanī |
39tudyate dahyate cāpi śleṣmā cāsya prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
40mūrcchāṃ chardiṃ roṣaharṣamādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃ gataṃ |
41tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvibhyām athavā tāṇḍulāmvunā |
42dāhaṃ mūrcchāmatīsāraṃ tṛṣṇām indriyavaikṛtaṃ |
bhūṭopaṃ pāṇḍutāṃ kāryaṃ kuryātpakvāśayaṃ gataṃ
43tatra nīlīphalaṃ śuṣkaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhusapāyataḥ |
44dravadravyeṣu sarveṣu kṣīramadyodakādiṣu |
bhavanti vividhā rājyaḥ phenavadvudajanma ca |
45chāyā cātra na dṛśyante dṛśyante yadi vā punaḥ |
bhavanti vikṛtā chidrās tanvyo vā vikṛtās tathā |
46śākasūpāṃmāṃsāni klinnāni virasāni ca |
sadyaḥ paryuśitānīva vigandhīni bhavanti ca |
47gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca |
pakvānyāśuḥ prakurvante pākamāmāni yānti ca |
48viśīryante kūrcakastu dantakāṣṭhagate viṣe |
jihvādantauṣṭhamāṃseṣu śvayathuś copajāyate |
49athāsya dhātakīpuṣpajam vvāmrāsthiharīkakaiḥ |
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇaṃ |
50athavāṅkauṇṭhamūlāni tvacaḥ saptachadasya vā |
śiṣamāṣakāś cāpi kartavyaṃ pratisāraṇaṃ |
51jihvānirlekhakavalau dantakāṣṭhavadādiśet |
picchalo vahulobhyaṅgo vivarṇaś ca viṣānvitaḥ |
52sphoṭajanmarujāsrāvastvakpākaḥ svedameva ca |
dāraṇañcāpi māṃsānāmabhyaṅge viṣadūṣite |
53tatra sītāmvusiktasya kartavyam anulepanaṃ |
candanantagaraṃ kuṣṭhamuśīraṃ veṇupatrikā |
54somavalyamṛtā śvetā padmaṃ kālīyakan tathā |
kapittharasatrābhyāṃ pālaṃ tac ca pūjyate |
55utsādane parīṣeke kaṣāye sānulepane |
śayyāvastratanutreṣu vidhyādabhyaṅgavadbhiṣak |
56keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ |
granthijanmottamāṅge caviṣajuṣṭevalekhane |
57tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā |
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ |
58gomayasvaraso vāpi hito vā mālatī rasaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
59śirobhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāvat |
60mukhālepe mukhaśyāvaṃ yuktam abhyaṅgalakṣaṇaiḥ |
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiś copacīyate |
61tatra kṣaudraghṛtaṃ pānamālepaś candanaṃ ghṛtaṃ |
payasyā madhukā phañjī vandhujīva punarṇṇavā ||
62asvāsthyam kuñjarādīnāṃ lālāśravaṇam eva ca |
yātuś ca sphoṭameḍhragudeṣv atha |
63tatrābhyaṃgavadāyaṣṭe yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃśravaḥ |
64nasyadhūmagate liṅgam indriyāṇāñ ca vaikṛtaṃ |
tatra sarpirgavādīnāṃ dugdhaiḥ sātiviṣaiḥ śritaṃ |
65nasyaṃ pānañca vihitaṃ śītaṃ samadayantikaṃ ||
gandhahānirvivarṇṇatvaṃ puṣpāṇāṃ mlānatā tathā |
66jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca locane |
tatreṣṭaṃ vāṣpikaṃ karma mukhālepe ca ya smṛtaṃ ||
67karṇṇatailagate śrotre vaikṛtyaṃ śophavedanā |
karṇṇaśrāvaś ca tatrāśuḥ kartavyaṃ pratipūraṇaṃ |
68svaraso vahuputrāyāḥ
somavalkarasaś cāpi suśīto hitamiṣyate |
69aśrūpadeho dāhaś ca vedanādṛṣṭivibhramaḥ |
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi vā |
70tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca samāgadhaṃ |
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
71kapitthameṣaśṛṅga
72śophaḥ svāpas tathā srāvaḥ pādayoḥ sphoṭajanma ca |
73bhavanti viṣaduṣṭābhyāṃ pādukābhyāmasaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
74bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā |
svāni sthānāni hanyuś ca dāhapākāvadāruṇaiḥ |
75pādukābhūṣaṇeṣūktamabhyaṃgavidhimācaret |
viṣopasargau vāṣpādirbhūṣaṇānto ya īritaḥ |
76upadravāṃstatra vīkṣya vidadhīta cikitsitaṃ |
mahāsugandhamagadaṃ yaṃ pravakṣyāmi tambhiṣak |
77pānālepananasyeṣu vidadhītāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryātpracchardanāni ca |
78śirāś ca vyadhayetprāptā prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
79karoti nirviṣaṃ sarvamannaṃ viṣasamāyutaṃ |
hṛdayāvaraṇaṃ nityaṃ kuryāc ca mitramadhyagaḥ |
80pivedghṛtamajeyākhyamamṛtaṃ cāpy anūktavān |
sarpiḥ kṣaudraṃ dadhipayaḥ pivedvā śītalañjalaṃ |
81godhāmayūranakulāṃ pṛṣatā hariṇānapi |
viṣaghnānāñca satataṃ rasāsteṣāṃ pivedapi |
82godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ |
dadyātsupiṣṭāṃ pālindīṃ madhukaṃ śarkarantathā |
83śarkarātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ samahauṣadhāḥ |
84sakṣaudraḥ saghṛtaḥ śītaḥ nimvayūṣa hitas tathā |
viṣāghnāni ca seveta bhakṣyabhojyāni vuddhimān |
85pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
chardayed guptahṛdayo yadi pītaṃ bhaved viṣam iti || kalpe 1 ||||