This is an old revision of the document!
Working edition of the Suśrutasaṃhitā, kalpasthāna, based on the Nepalese
MSS
Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.
[Adhyāya 1]
1 athāto 'nnapānarakṣākalpaṃ vyākhyāsyāmaḥ ||
2 yathovāca bhagavān dhanvantariḥ ||
3 divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ |
suśrutapramukhāñ chiṣyāñ śaśāsāhata śāsanaḥ ||
4 ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅ
gatāḥ |
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam ||
5 viṣair hiṃsyur akiñcijjñaṃ nṛpatiṃ duṣṭacetasaḥ |
6 tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ ||
7 yasmāc cānityacittatvam aśvavat prathitaṃ
nṛṣu |
tasmān na viśvased rājā kadācid api kasya cit ||
8 kulīnaṃ dhārmikaṃ snigdham akṛśaṃ
satatotthitam |
11 mahānase niyuñjīta vaidyan
tadvidyapūjitam ||
12 praśastadigdeśakṛtaṃ śucibhāṇḍam
mahacchuciḥ |
13 parīkṣitastrīpuruṣaṃ bhavec cāpi
mahānasam ||
17 mahānasikavoḍhāraḥ
saupodanika pūpikāḥ ||
18 bhaveyur vaidyavaśagā ye cāpy anye 'tra
kecana |
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ ||
19 jānīyād viṣadātāram ebhir liṅgaiś ca
buddhimān |
vivakṣur muhyate pṛṣṭo nottaraṃ pratipadyate ||
20 apārthaṃ bahusaṅkīrṇaṃ bhāṣate cāpi
mūḍhavat |
hasaty akasmād aṅgulīḥ sphoṭayed vilikhed mahīm ||
21 vepathuś cāsya bhavati trastaś cānyo
'nyam īkṣate |
vivarṇavaktro dhyāmaś ca nakhaiḥ kiñcic chinaty api ||
23 vartate viparītaś ca viṣadātā vicetanaḥ
|
25 dantakāṣṭhe 'nnapāne ca tathābhyaṅge
'valekhane |
utsādane parīṣeke kaṣāye
sānulepane
: sānulepane
||
26 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu
ca |
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām ||
27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu
|
lakṣaṇāni pravakṣyāmi cikitsāñ cāpy anantaram ||
28nṛpabhaktād balin dattaṃ saviṣaṃ
bhakṣayanti ye |
tatraiva te vinaśyanti makṣikāvāyasādayaḥ |
29hutabhuk tena cānnena bhṛśañ caṭacaṭāyate
|
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ |
30cakorasyākṣivairāgyaṃ jāyate kṣipram
eva tu |
31dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyate
jīvajīvakaḥ |
kokilaḥ svaravaikṛtyaṃ kroñcas tu madam arcchati |
32hṛṣyen mayūram udvigne krośete śukasārike
|
haṃsa kṣvelati cātya⸤rthaṃ kūjate bhṛṅgarājakaḥ |
33pṛṣato visṛjaty aśruṃ muñcate viṣṭā
markaṭāḥ |
34upakṣiptasya cānnasya vāṣpaiṇaurvvam
udīyatā |
35hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhañca
jāyate |
tatra nasyāñjate kuṣṭhaṃ lāmajjaṃ naladaṃ madhuḥ |
36hṛdicandanalepaś ca tathā sukhamavāpnuyāt
|
37pāṇiprāptaṃ pā⸤ṇidāhaṃ
nakhaśātaṅkaroti ca |
tatra pralepaḥ śyāmendragopasomotpalāni ca |
38sa cetpramādānmohādvā tadbhuṃkte bhojanaṃ
yadi |
tatosyāṣṭhīlavajjihvā jāyate rasavedanī |
39tudyate dahyate cāpi śleṣmā cāsya
prasicyate |
tatra vāṣperitaṃ karma yac ca syād dantakāṣṭhikaṃ |
40mūrcchāṃ cha⸤rdiṃ
roṣaharṣamādhmānaṃ dāham eva ca |
indriyāṇāñ ca vaikṛtyaṃ kuryād āmāśayaṃ gataṃ |
41tatrāśu madanālāvuvimvīkośātakīphalaiḥ |
chardanaṃ dadhyudaśvibhyām athavā tāṇḍulāmvunā |
42dāhaṃ mūrcchāmatīsāraṃ tṛṣṇām
indriyavaikṛtaṃ |
bhūṭopaṃ pāṇḍutāṃ kāryaṃ
kuryātpakvāśayaṃ gataṃ
43tatra nīlīphalaṃ
śuṣkaṃ sasarpiṣkaṃ virecanaṃ |
dadhnā dūṣīviṣāriś ca peyo madhusapāyataḥ |
44dravadravyeṣu sarveṣu kṣīramadyodakādiṣu
|
bhavanti vividhā rājyaḥ phenavadvudajanma ca |
45chāyā cātra na dṛśyante dṛśyante yadi vā
punaḥ |
bhavanti vikṛtā chidrās tanvyo vā vikṛtā⸤s tathā |
46śākasūpāṃmāṃsāni klinnāni virasāni ca |
sadyaḥ paryuśitānīva vigandhīni bhavanti ca |
47gandhavarṇṇarasair hīnāḥ sarve bhakṣyāḥ
phalāni ca |
pakvānyāśuḥ prakurvante pākamāmāni yānti ca |
48viśīryante kūrcakastu dantakāṣṭhagate
viṣe |
jihvādantauṣṭhamāṃseṣu śvayathuś copajāyate |
49athāsya dhātakīpuṣpajam
vvāmrāsthiharīkakaiḥ |
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇaṃ |
50athavāṅkauṇṭhamūlāni tvacaḥ saptachadasya
vā |
śirīṣamāṣakāś cāpi kartavyaṃ pratisāraṇaṃ |
51jihvānirlekhakavalau dantakāṣṭhavadādiśet
|
picchalo vahulo⸤bhyaṅgo vivarṇaś ca viṣānvitaḥ |
52sphoṭajanmarujāsrāvastvakpākaḥ
svedameva ca |
dāraṇañcāpi māṃsānāmabhyaṅge viṣadūṣite |
53tatra sītāmvusiktasya kartavyam
anulepanaṃ |
candanantagaraṃ kuṣṭhamuśīraṃ veṇupatrikā |
54somavalyamṛtā śvetā padmaṃ kālīyakan
tathā |
kapittharasamū⸤trābhyāṃ pālaṃ tac ca pūjyate
|
55utsādane parīṣeke kaṣāye sānulepane |
śayyāvastratanutreṣu vidhyādabhyaṅgavadbhiṣak |
56keśaśātaḥ śiroduḥkhaṃ khebhyaś ca
rudhirāgamaḥ |
granthijanmottamāṅge caviṣajuṣṭevalekhane |
57tatra pralepo vahuśo bhāvitā kṛṣṇamṛttikā
|
ṛṣyapittaghṛ⸤taśyāmāpālindītaṇḍulīyakaiḥ |
58gomayasvaraso vāpi hito vā mālatī rasaḥ |
raso mūṣikakarṇyā vā dhūmo vāgārasaṃjñitaḥ ||
59śirobhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam
eva ca |
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāvat |
60mukhālepe mukhaśyāvaṃ yuktam
abhyaṅgala⸤kṣaṇaiḥ |
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiś copacīyate |
61tatra kṣaudraghṛtaṃ pānamālepaś candanaṃ
ghṛtaṃ |
payasyā madhukā phañjī vandhujīva punarṇṇavā ||
62asvāsthyam kuñjarādīnāṃ lālāśravaṇam eva
ca |
yātuś ca sphoṭameḍhragudeṣv atha
|
63tatrābhyaṃgavadāya⸤ṣṭe
yātrivāhanayoḥ kriyāṃ |
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃśravaḥ |
64nasyadhūmagate liṅgam indriyāṇāñ ca
vaikṛtaṃ |
tatra sarpirgavādīnāṃ dugdhaiḥ sātiviṣaiḥ śritaṃ |
65nasyaṃ pānañca vihitaṃ śītaṃ
samadayantikaṃ ||
gandhahānirvivarṇṇatvaṃ puṣpāṇāṃ mlā⸤natā tathā |
66jighrataś ca śiroduḥkhaṃ vāripūrṇṇe ca
locane |
tatreṣṭaṃ vāṣpikaṃ karma mukhālepe ca ya smṛtaṃ ||
67karṇṇatailagate śrotre vaikṛtyaṃ
śophavedanā |
karṇṇaśrāvaś ca tatrāśuḥ kartavyaṃ pratipūraṇaṃ |
68svaraso vahuputrāyāḥ
somavalkarasaś cāpi suśīto hitamiṣyate |
69aśrūpadeho dāhaś ca vedanādṛṣṭivibhramaḥ
|
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi vā |
70tatra sadyo ghṛtaṃ peyaṃ tarpaṇe ca
samāgadhaṃ |
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca |
72śophaḥ svāpas tathā srāvaḥ pādayoḥ
sphoṭajanma ca |
73bhavanti viṣaduṣṭābhyāṃ
pādukābhyāmasaṃśayaṃ |
upānatpādapīṭhāni pādukābhyāṃ prasādhayet |
74bhūṣaṇāni hatārcīṃṣi na vibhānti yathā
purā |
svāni sthānāni hanyuś ca dāhapākāvadāruṇaiḥ |
75pādukābhūṣaṇeṣūktamabhyaṃga⸤vidhimācaret |
viṣopasargau vāṣpādirbhūṣaṇānto ya īritaḥ |
76upadravāṃstatra vīkṣya vidadhīta
cikitsitaṃ |
mahāsugandhamagadaṃ yaṃ pravakṣyāmi tambhiṣak |
77pānālepananasyeṣu vidadhītāñjaneṣu ca ||
virecanāni tīkṣṇāni kuryātpracchardanāni ca |
78śirāś ca
vyadhayetprāptā⸤ prāptaṃ visrāvaṇaṃ yadi |
mūṣikājaruhā vāpi haste vaddhā tu bhūpateḥ |
79karoti nirviṣaṃ sarvamannaṃ viṣasamāyutaṃ
|
hṛdayāvaraṇaṃ nityaṃ kuryāc ca mitramadhyagaḥ |
80pivedghṛtamajeyākhyamamṛtaṃ cāpy
anūktavān |
sarpiḥ kṣaudraṃ dadhipayaḥ pivedvā śītalañjalaṃ |
81godhāmayū⸤ranakulāṃ pṛṣatā
hariṇānapi |
viṣaghnānāñca satataṃ rasāsteṣāṃ pivedapi |
82godhānakulamāṃseṣu hariṇasya ca vuddhimāṃ
|
dadyātsupiṣṭāṃ pālindīṃ madhukaṃ śarkarantathā |
83śarkarātiviṣe deye māyūre samahauṣadhe |
pārṣate cāpi deyā syuḥ pippalyaḥ sama⸤hauṣadhāḥ |
84sakṣaudraḥ saghṛtaḥ
śītaḥ nimvayūṣa hitas tathā |
viṣāghnāni ca seveta bhakṣyabhojyāni vuddhimān |
85pippalīmadhukakṣaudraśarkarekṣurasāmvubhiḥ |
chardayed guptahṛdayo yadi pītaṃ bhaved viṣam iti || kalpe 1 ||||