This is an old revision of the document!
Working edition of the Suśrutasaṃhitā, kalpasthāna, based on the Nepalese
MSS
Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.
1 athāto'nnapānarakṣakalpaṃ
vyākhyāsyāmaḥ||
2 yathovāca bhagavān dhanvantariḥ||
3
divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ|
suśrutaprabhṛtāñ chiṣyāñ śaśāsāhata śāsanaḥ||
4 ripavo vikramākrāntāḥ sve vā syuḥ
kṛtyatāṅgatāḥ|
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam||
5 viṣair hinyur akiñcijñaṃ nṛpatiṃ duṣṭacetasaḥ |
6
tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ||
7 yasmāc cānityacittatvam aśvavat
prathitaṃ nṛṇām|
na viśvasyāt tato rājā kadācid api kasya cit||
8 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ
saṃtatotthitam|
11
mahānase prayuñjīta vaidyaṃ tadvidyapūjitam||
12 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ
mahacchuci|
13
parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam||
17
māhānasikavoḍhāraḥ saupaudanikapaupikāḥ||
18 bhaveyur vaidyavaśagā ye cāpy
anye'tra kecana|
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ||
19 vidyād viṣasyadātāram ebhir liṅgaiś
ca buddhimān|
na dadāty uttaraṃ pṛṣṭo vivakṣan moham eti ca||
20 apārthaṃ bahu saṅkīrṇaṃ bhāṣate
cāpi mūḍhavat|
sphoṭayaty aṅgulīr bhūmim akasmād vilikhed dhaset||
21 vepathur jāyate tasya
trastaś cānyo'nyam īkṣate|
1kṣāmo vivarṇavaktraś ca
nakhaiḥ kiñcic chinatty api||
23 vartate viparītaṃ tu viṣadātā
vicetanaḥ|
25 anne pāne dantakāṣṭhe
tathā'bhyaṅge'valekhane|
utsādane kaṣāye ca pariṣeke'nulepane||
26 srukṣu vastreṣu śayyāsu
kavacābharaṇeṣu ca|
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām||
27 viṣajuṣṭeṣu cānyeṣu
nasyadhūmāñjanādiṣu|
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram||
28 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ
bhakṣayanti ye|
tatraiva te vinaśyanti makṣikāvāyasādayaḥ||
29 hutabhuk tena cānnena bhṛśaṃ
caṭacaṭāyate|
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ||
30
cakorasyākṣivair āgyaṃ jāyate kṣipram eva tu||
31 dṛṣṭvā'nnaṃ viṣasaṃsṛṣṭaṃ mriyante
jīvajīvakāḥ|
kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati||
32 hṛṣyenmayūra udvignaḥ krośataḥ
śukasārike|
haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati||
33 pṛṣato visṛjaty aśruṃ viṣṭhāṃ
muñcati markaṭaḥ|
34
upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā||
35 hṛtpīḍā bhrāntanetratvaṃ
śiroduḥkhaṃ ca jāyate|
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu||
36
hṛdi candanalepastu tathā sukhamavāpnuyāt||
37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ
karoti ca|
atra pralepaḥ śyāmendragopāsomotpalāni ca||
38 sa cet pramādānmohādvā
tadannamupasevate|
aṣṭhīlāvattato jihvā bhavatyarasavedinī||
39 tudyate dahyate cāpi śleṣmā cāsyāt
prasicyate|
tatra bāṣperitaṃ karma yacca syāddāntakāṣṭhikam||
40 mūrcchāṃ chardimatīsāramādhmānaṃ
dāhavepathū|
indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam||
41 tatrāśu
madanālābubimbīkośātakīphalaiḥ|
chardanaṃ dadhyudaśvidbhyāmathavā taṇḍulāmbunā||
42 dāhaṃ mūrcchāmatīsāraṃ
tṛṣṇāmindriyavaikṛtam|
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam||
43 virecanaṃ sasarpiṣkaṃ tatroktaṃ
nīlinīphalam|
dadhnā dūṣīviṣāriś ca peyo vā madhusaṃyutaḥ||
44 dravadravyeṣu sarveṣu
kṣīramadyodakādiṣu|
bhavanti vividhā rājyaḥ phenabudbudajanma ca||
45 chāyāścātra na dṛśyante dṛśyante
yadi vā punaḥ|
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā||
46 śākasūpānnamāṃsāni klinnāni
virasāni ca|
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca||
47 gandhavarṇarasair hīnāḥ sarve
bhakṣyāḥ phalāni ca|
pakvānyāśu viśīryante pākamāmāni yānti ca||
48 viśīryate kūrcakastu
dantakāṣṭhagate viṣe|
jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate||
49 athāsya
dhātakīpuṣpapathyājambūphalāsthibhiḥ|
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam||
50 athāvā'ṅkoṭhamūlāni tvacaḥ
saptacchadasya vā|
śirīṣamāṣakā vā'pi sakṣaudrāḥ pratisāraṇam||
51 jihvānirlekhavalau
dantakāṣṭhavadādiśet|
picchilo bahulo'bhyaṅgo vivarṇo vā viṣānvitaḥ||
52 sphoṭajanmarujāsrāvatvakpākaḥ
svedanaṃ jvaraḥ|
daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute||
53 tatra śītāmbusiktasya
kartavyamanulepanam|
candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupatrikā||
54 somavallyamṛtā śvetā padmaṃ
kālīyakaṃ tvacam|
kapittharasamūtrābhyāṃ pānametacca yujyate||
55 utsādane parīṣeke kaṣāye
cānulepane|
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ||
56 keśaśātaḥ śiroduḥkhaṃ khebhyaś ca
rudhirāgamaḥ|
granthijanmottamāṅgeṣu viṣajuṣṭe'valekhane||
57 pralepo bahuśastatra bhavitāḥ
kṛṣṇamṛttikāḥ|
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ||
58 gomayasvaraso vā'pi hito vā
mālatīrasaḥ|
raso mūṣikaparṇyā vā dhūmo vā'gārasaṃbhavaḥ||
59 śiro'bhyaṅgaḥ śirastrāṇaṃ
snānamuṣṇīṣameva ca|
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāt||
60 mukhālepe mukhaṃ śyāvaṃ
yuktamabhyaṅgalakṣaṇaiḥ|
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate||
61 tatra kṣaudraghṛtaṃ pānaṃ pralepaś
candanaṃ ghṛtam|
payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā||
62 asvāsthyaṃ kuñjarādīnāṃ
lālāsrāvo'kṣiraktatā|
sphikpāyumeḍhramuṣkeṣu yātuś ca sphoṭasaṃbhavaḥ||
63 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ
kriyā|
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasṃsravaḥ||
64 nasyadhūmagate liṅgamindiryāṇāṃ ca
vaikṛtam|
tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam||
65 pāne nasye ca saśvetaṃ hitaṃ
samadayantikam|
gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet||
66 jighrataś ca śiroduḥkhaṃ vāripūrṇe
ca locane|
tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam||
67 karṇatailagate śrotravaiguṇyaṃ
śophavedane|
karṇasrāvaś ca tatrāśu kartavyaṃ pratipūraṇam||
68 svaraso bahuputrāyāḥ saghṛtaḥ
kṣaudrasaṃyutaḥ|
somavalkarasaścāpi suśīto hita iṣyate||
69 aśrūpadeho dāhaś ca vedanā
dṛṣṭivibhramaḥ|
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca||
70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ
ca samāgadham|
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca||
71
kapitthameṣaśṛṅgyoś ca puṣpaṃ bhallātakasya vā||
72
śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca||
73 bhavanti viṣajuṣṭābhyāṃ
pādukābhyāmasaṃśayam|
upānatpādapīṭhāni pādukāvat prasādhayet||
74 bhūṣaṇāni hatārcīṃṣi na vibhānti
yathā purā|
svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ||
75
pādukābhūṣaṇeṣūktamabhyaṅgavidhimācaret|
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ||
76 samīkṣyopadravāṃstasya vidadhīta
cikitsitam|
mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak||
77 pānālepananasyeṣu vidadhītāñjaneṣu
ca|
virecanāni tīkṣṇāni kuryāt pracchardanāni ca||
78 sirāś ca vyadhayet kṣipraṃ prāptaṃ
visrāvaṇaṃ yadi|
mūsikā'jaruhā vā'pi haste baddhā tu bhūpateḥ||
79 karoti nirviṣaṃ sarvamannaṃ
viṣasamāyutam|
hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ||
80 pibedghṛtamajeyākhyamamṛtākhyaṃ ca
buddhimān|
sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam||
81 mayūrānnakulān godhāḥ pṛṣatān
hariṇānapi|
satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibedapi||
82 godhānakulamāṃseṣu hariṇasya ca
buddhimān|
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā||
83 śarkarātiviṣe deye māyūre
samahauṣadhe|
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ||
84 sakṣaudraḥ saghṛtaś caiva śimbīyūṣo
hitaḥ sadā|
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān||
85
pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ|
chardayed guptahṛdayo bhakṣitaṃ yadi vai viṣam||