This is an old revision of the document!


Working edition of the Suśrutasaṃhitā, kalpasthāna, based on the Nepalese MSS

Published in 2020 by The Suśruta Project (https://sushrutaproject.org) in The University of Alberta.

  • Siglum: SP

  • SP
1 athāto'nnapānarakṣakalpaṃ vyākhyāsyāmaḥ||
2 yathovāca bhagavān dhanvantariḥ||
3 divodāsakṣitipatis tapodharmabhṛtāṃ varaḥ|
suśrutaprabhṛtāñ chiṣyāñ śaśāsāhataśāsanaḥ||
4 ripavo vikramākrāntāḥ sve vā syuḥ kṛtyatāṅgatāḥ|
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam||
5 viṣair hinyur akiñcijñaṃ nṛpatiṃ duṣṭacetasaḥ |
6 tasmād vaidyena satataṃ viṣād rakṣyo narādhipaḥ||
7 yasmāc cānityacittatvam aśvavat prathitaṃ nṛṇām|
na viśvasyāt tato rājā kadācid api kasya cit||
8 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam|
11 mahānase prayuñjīta vaidyaṃ tadvidyapūjitam||
12 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci|
13 parīkṣitastrīpuruṣaṃ bhavec cāpi mahānasam||
17 māhānasikavoḍhāraḥ saupaudanikapaupikāḥ||
18 bhaveyur vaidyavaśagā ye cāpy anye'tra kecana|
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ||
19 vidyād viṣasyadātāram ebhir liṅgaiś ca buddhimān|
na dadāty uttaraṃ pṛṣṭo vivakṣan moham eti ca||
20 apārthaṃ bahu saṅkīrṇaṃ bhāṣate cāpi mūḍhavat|
sphoṭayaty aṅgulīr bhūmim akasmād vilikhed dhaset||
21 vepathur jāyate tasya trastaś cānyo'nyam īkṣate|
1kṣāmo vivarṇavaktraś ca nakhaiḥ kiñcic chinatty api||
23 vartate viparītaṃ tu viṣadātā vicetanaḥ|
25 anne pāne dantakāṣṭhe tathā'bhyaṅge'valekhane|
utsādane kaṣāye ca pariṣeke'nulepane||
26 srukṣu vastreṣu śayyāsu kavacābharaṇeṣu ca|
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām||
27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu|
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram||
28 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye|
tatraiva te vinaśyanti makṣikāvāyasādayaḥ||
29 hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate|
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ||
30 cakorasyākṣivair āgyaṃ jāyate kṣipram eva tu||
31 dṛṣṭvā'nnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ|
kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati||
32 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike|
haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati||
33 pṛṣato visṛjaty aśruṃ viṣṭhāṃ muñcati markaṭaḥ|
34 upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā||
35 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate|
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu||
36 hṛdi candanalepastu tathā sukhamavāpnuyāt||
37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca|
atra pralepaḥ śyāmendragopāsomotpalāni ca||
38 sa cet pramādānmohādvā tadannamupasevate|
aṣṭhīlāvattato jihvā bhavatyarasavedinī||
39 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate|
tatra bāṣperitaṃ karma yacca syāddāntakāṣṭhikam||
40 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū|
indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam||
41 tatrāśu madanālābubimbīkośātakīphalaiḥ|
chardanaṃ dadhyudaśvidbhyāmathavā taṇḍulāmbunā||
42 dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam|
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam||
43 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam|
dadhnā dūṣīviṣāriś ca peyo vā madhusaṃyutaḥ||
44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu|
bhavanti vividhā rājyaḥ phenabudbudajanma ca||
45 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ|
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā||
46 śākasūpānnamāṃsāni klinnāni virasāni ca|
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca||
47 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca|
pakvānyāśu viśīryante pākamāmāni yānti ca||
48 viśīryate kūrcakastu dantakāṣṭhagate viṣe|
jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate||
49 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ|
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam||
50 athāvā'ṅkoṭhamūlāni tvacaḥ saptacchadasya vā|
śirīṣamāṣakā vā'pi sakṣaudrāḥ pratisāraṇam||
51 jihvānirlekhavalau dantakāṣṭhavadādiśet|
picchilo bahulo'bhyaṅgo vivarṇo vā viṣānvitaḥ||
52 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ|
daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute||
53 tatra śītāmbusiktasya kartavyamanulepanam|
candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupatrikā||
54 somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam|
kapittharasamūtrābhyāṃ pānametacca yujyate||
55 utsādane parīṣeke kaṣāye cānulepane|
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ||
56 keśaśātaḥ śiroduḥkhaṃ khebhyaś ca rudhirāgamaḥ|
granthijanmottamāṅgeṣu viṣajuṣṭe'valekhane||
57 pralepo bahuśastatra bhavitāḥ kṛṣṇamṛttikāḥ|
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ||
58 gomayasvaraso vā'pi hito vā mālatīrasaḥ|
raso mūṣikaparṇyā vā dhūmo vā'gārasaṃbhavaḥ||
59 śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣameva ca|
srajaś ca viṣasaṃsṛṣṭāḥ sādhayed avalekhanāt||
60 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ|
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate||
61 tatra kṣaudraghṛtaṃ pānaṃ pralepaś candanaṃ ghṛtam|
payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā||
62 asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo'kṣiraktatā|
sphikpāyumeḍhramuṣkeṣu yātuś ca sphoṭasaṃbhavaḥ||
63 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā|
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasṃsravaḥ||
64 nasyadhūmagate liṅgamindiryāṇāṃ ca vaikṛtam|
tatra dugdhair gavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam||
65 pāne nasye ca saśvetaṃ hitaṃ samadayantikam|
gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet||
66 jighrataś ca śiroduḥkhaṃ vāripūrṇe ca locane|
tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam||
67 karṇatailagate śrotravaiguṇyaṃ śophavedane|
karṇasrāvaś ca tatrāśu kartavyaṃ pratipūraṇam||
68 svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṃyutaḥ|
somavalkarasaścāpi suśīto hita iṣyate||
69 aśrūpadeho dāhaś ca vedanā dṛṣṭivibhramaḥ|
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca||
70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham|
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca||
71 kapitthameṣaśṛṅgyoś ca puṣpaṃ bhallātakasya vā||
72 śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca||
73 bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam|
upānatpādapīṭhāni pādukāvat prasādhayet||
74 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā|
svāni sthānāni hanyuś ca dāhapākāvadāraṇaiḥ||
75 pādukābhūṣaṇeṣūktamabhyaṅgavidhimācaret|
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ||
76 samīkṣyopadravāṃstasya vidadhīta cikitsitam|
mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak||
77 pānālepananasyeṣu vidadhītāñjaneṣu ca|
virecanāni tīkṣṇāni kuryāt pracchardanāni ca||
78 sirāś ca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi|
mūsikā'jaruhā vā'pi haste baddhā tu bhūpateḥ||
79 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam|
hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ||
80 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān|
sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam||
81 mayūrānnakulān godhāḥ pṛṣatān hariṇānapi|
satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibedapi||
82 godhānakulamāṃseṣu hariṇasya ca buddhimān|
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā||
83 śarkarātiviṣe deye māyūre samahauṣadhe|
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ||
84 sakṣaudraḥ saghṛtaś caiva śimbīyūṣo hitaḥ sadā|
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān||
85 pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ|
chardayed guptahṛdayo bhakṣitaṃ yadi vai viṣam||