This is an old revision of the document!
Provisional edition of the Suśrutasaṃhitā, Śārīrasthāna
Published in 2020 by The Suśruta Project in The University of Alberta.
[Śārīrasthāna]
[Adhyāya 1]
1.1athātaḥ sarvvabhūtacintāṃ śārīraṃ
vyākhyāsyāmaḥ ||
From here on, the text is a duplicate of NAK 5-333, waiting to be
edited. KL699 is a witness only for the first line, above.
1.3sarvvabhūtānāṅ kāraṇam akāraṇaṃ
satvarajastamolakṣaṇam aṣṭarūpam akhilasyāsya jagataḥ sa|| ||mbhavahetur avyaktannāma ||
tad ekam anekeṣāṃ kṣetrajñānām adhiṣṭhānāṃ | samudra
ivodakaujasām bhāvānāṃ
1.4tasmād avyaktān mahān utpadyate talliṅga
eva | talliṅgāc ca mahatas tallakṣaṇa evāhaṅkāra utpadyate | sa trividho
vaikārikas taijaso bhūtādir iti | tatra
vaikārikād ahaṃkārāt tallakṣaṇāny evaikādaśendriyāṇy utpadyante || tadyathā
|| śrotraṃ tvak cakṣur jjihvā ghrāṇo vāg ghastopasthapāyupādamanānsīti | tatra
pūrvvāṇi pañca vuddhīndriyāṇi | itarāṇi pañca karmmendriyāṇi |
ubhayātmakam manaḥ | bhūtādes tallakṣaṇāny eva pañcatanmātrāṇy utpadyante ||
tadyathā || śabdatanmātraṃ | sparśatanmātraṃ | rūpatanmātraṃ | rasatanmātraṃ
| gandhatanmātram iti | tebhyo bhūtāni
vyomānilānalajalor vvyastebhyas tadviśeṣāḥ śabdasparśarūparasagandhāḥ |
evam etāni caturvviṃśati tatvāni vyākhyātāni bhavanti |
1.5tatra buddhīndriyāṇāṃ śabdādayo
viṣayāḥ | karmmendriyāṇāṃ yathāsaṃkhyāvacanādān ānandavisarggaviharaṇāni |
1.6avyaktam mahān ahaṃkāraḥ pañcatanmātrāṇi
cety aṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśavikārāḥ
1.7svaṃ svaṃ svaiṣāṃ viṣaye
vibhutvaṃ | svayam adhyātmam adhidevan tu | atha
vuddher vvrahyā | ahaṃkārasyeśvaraḥ | manasaś candramāḥ | diśaḥ śrotrasya |
tvaco vāyuḥ | sūryaś cakṣuṣaḥ | rasanā āpaḥ | pṛthivī ghrāṇasya | vāco 'gniḥ | hastayor indra | pādayor vviṣṇuḥ
| pāyor mmitraḥ | prajāpatir upasthasyeti |
1.8tatra sarvva evācetanaḥ | eṣa
varggaḥ | puruṣaś ca pañcaviṃśatitamaś cetayitā | sa tu
karaṇakāryasaṃprayuktaḥ saty apy acetanye pradhānasya puruṣakaivalyārthān
pravṛttim upadiśanti | kṣīrādīm̐ś cātra hetūr udāharanti ||
1.9ata ūrdhvam prakṛtipuruṣayoḥ
sādharmmyavaidharmmye vyākhyāsyāmaḥ || ubhāv apy anādī ubhāv apy anantau |
ubhāv apy anityau | ubhāv apy aparau ubhāv apy aliṅgau ubhau ca
sarvvagatāv iti || ekā tu prakṛtir acetanā triguṇā vījadharmmiṇī
prasavadharmminī madhyadharmmiṇī ceti | vahavas tu puruṣāś cetanāv antaḥ |
aguṇā avījadharmmiṇo prasavadharmmiṇo madhyasthadharmmiṇaś ceti |
1.10tatra kāraṇānurūpaṃ kāryam iti kṛtvā
sarvva evaite ca viśeṣāḥ | satvarajastamomayā bhavanti |
tad añcanatvāt tanmayatvāc ca tadguṇe eva puruṣo
bhavatīty eke bhāṣante
1.11vaidyake tu || svabhāvo niyatiḥ
kālaḥ pariṇāmastatheś caraḥ |
yadṛcchati ca manyante prakṛtim pṛthudarśiṇaḥ ||
1.12tato jātāni bhūtāni tadguṇāny eva
nirddiśet |
tebhyas tallakṣaṇaḥ kṛtsno bhūtagrāmaḥ prajāyate ||
1.13tasyopayogo bhihitaś cikitsām prati
sarvvadā |
bhūtebhyo pi paran tasmān nāsti cintā cikitsite ||
1.14yato 'bhihitaṃ
tatsambhavadravyasamūho bhūtādir ukta iti | bhautikāni
cendriyāṇy āyurvvede varṇṇyante tathaivendriyārthāḥ ||
1.15bhavati cātra ||
indriyair indriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ |
niyataṃ tulyayonitvān nāmyenānyam iti sthitiḥ ||
1.16na cāyurvvedaśāstreṣūpadiśyante ||
sarvvagatākṣetrajñanityāś ca asarvvagateṣu ca kṣetrajñeṣv anityeṣu ca
puruṣākhyāpakān hetūn udāharanti | āyurvvedasiddhāntād asarvvagatā
kṣetrajñā nityāś ca | tiryagyonimānuṣadeveṣu ca sañcaranti |
dharmmādharmmanimittaṃ tu etenumānagrāhyāś carāḥ
paramaśūkṣmāś cetanāvantaḥ śāśvatāḥ śukrārttavayoḥ
sannipāteṣv abhivyajyante | yato 'bhihitam yañ ca
mahābhūtaḥ śarīrasamavāyaḥ puruṣa iti | sa khalv eṣa
karmmapuruṣaś cikitsāyām adhikṛtaḥ |
1.17tasya khalu
sukhaduḥkhecchādveṣaprayatnaḥ prāṇāpānau vuddhir mmanaḥ saṃkalpo
vicāraṇānusmṛtijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ |
1.18sātvikās tu ānṛśaṃsyaṃ
samvibhāgarucitā titikṣā satyan dharmma āstikyaṃ jñānaṃ
vuddhir mmedhā smṛtir anabhiṣvaṅgatā ca || rājasās tu duḥkhavahulatāghradānaṃ duḥśīlatvam akāruṇyam ānṛtikatvam ahaṃkāro dambho māno
harṣaḥ kāmakrodhaś ceti || tāmasās tu viṣāditvaṃ nāstikyam adharmmaśīlatā
vuddhinirodho 'jñānaṃ durmmedhastvam akarmmaśīlatā nidrālutvañ ceti ||
1.19antarikṣās tu śabdaśabdendriyaṃ
sarvvacchidrasamūho viviktatā ca | vāyavyās tu sparśaḥ sparśendriyaṃ
sarvvaceṣṭāsamūhaḥ sarvvaśarīspandaranaṃ laghutā ca | taijasās tu rūpaṃ
rūpendriyaṃ varṇṇasantāpo bhrājiṣṇutā paktir amarṣas taikṣṇyañ ca |
āpyās tu raso ca rasendriyaṃ sarvvadravasamūho gurutā śaityaṃ sneho
retaś ca | pārthivās tu gandho gandhendriyaṃ sarvvamūrttisamūho gurutā
ca |
1.20tatra satvavahulam ākāśaṃ |
rajovahulo vāyuḥ | satvarajovahulo 'gniḥ | satvatamovahula āpaḥ | tamovahulā
pṛthivī ||
anyonyāni praviṣṭāni sarvvāṇy etāni nirddiśet |
sve sve dravyeṣu sarvveṣāṃ vyaktalakṣaṇam iṣyate ||
1.22aṣṭau prakṛtayaḥ proktā vikārāś
caiva ṣoḍaśa |
kṣetrajñāś ca samāsena svatantraparatantrata iti ||
śārīrasya prathamo 'dhyāyaḥ ||