This is an old revision of the document!


Provisional edition of the Suśrutasaṃhitā, Śārīrsthāna

Published in 2020 by The Suśruta Project in The University of Alberta.

  • Siglum: SP

  • SP

[Śārīrasthāna]

[Adhyāya 1]

1.1athātaḥ sarvvabhūtacintāṃ śārīraṃ vyākhyāsyāmaḥ ||
From here on, the text is a duplicate of NAK 5-333, waiting to be edited. KL699 is a witness only for the first line, above.
1.3sarvvabhūtānāṅ kāraṇam akāraṇaṃ satvarajastamolakṣaṇam aṣṭarūpam akhilasyāsya jagataḥ sa|| ||mbhavahetur avyaktannāma || tad ekam anekeṣāṃ kṣetrajñānām adhiṣṭhānāṃ | samudra ivodakaujasām bhāvānāṃ
1.4tasmād avyaktān mahān utpadyate talliṅga eva | talliṅgāc ca mahatas tallakṣaṇa evāhaṅkāra utpadyate | sa trividho vaikārikas taijaso bhūtādir iti | tatra vaikārikād ahaṃkārāt tallakṣaṇāny evaikādaśendriyāṇy utpadyante || tadyathā || śrotraṃ tvak cakṣur jjihvā ghrāṇo vāg ghastopasthapāyupādamanānsīti | tatra pūrvvāṇi pañca vuddhīndriyāṇi | itarāṇi pañca karmmendriyāṇi | ubhayātmakam manaḥ | bhūtādes tallakṣaṇāny eva pañcatanmātrāṇy utpadyante || tadyathā || śabdatanmātraṃ | sparśatanmātraṃ | rūpatanmātraṃ | rasatanmātraṃ | gandhatanmātram iti | tebhyo bhūtāni vyomānilānalajalor vvyastebhyas tadviśeṣāḥ śabdasparśarūparasagandhāḥ | evam etāni caturvviṃśati tatvāni vyākhyātāni bhavanti |
1.5tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ | karmmendriyāṇāṃ yathāsaṃkhyāvacanādān ānandavisarggaviharaṇāni |
1.6avyaktam mahān ahaṃkāraḥ pañcatanmātrāṇi cety aṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśavikārāḥ
1.7svaṃ svaṃ svaiṣāṃ viṣaye vibhutvaṃ | svayam adhyātmam adhidevan tu | atha vuddher vvrahyā | ahaṃkārasyeśvaraḥ | manasaś candramāḥ | diśaḥ śrotrasya | tvaco vāyuḥ | sūryaś cakṣuṣaḥ | rasanā āpaḥ | pṛthivī ghrāṇasya | vāco 'gniḥ | hastayor indra | pādayor vviṣṇuḥ | pāyor mmitraḥ | prajāpatir upasthasyeti |
1.8tatra sarvva evācetanaḥ | eṣa varggaḥ | puruṣaś ca pañcaviṃśatitamaś cetayitā | sa tu karaṇakāryasaṃprayuktaḥ saty apy acetanye pradhānasya puruṣakaivalyārthān pravṛttim upadiśanti | kṣīrādīm̐ś cātra hetūr udāharanti ||
1.9ata ūrdhvam prakṛtipuruṣayoḥ sādharmmyavaidharmmye vyākhyāsyāmaḥ || ubhāv apy anādī ubhāv apy anantau | ubhāv apy anityau | ubhāv apy aparau ubhāv apy aliṅgau ubhau ca sarvvagatāv iti || ekā tu prakṛtir acetanā triguṇā vījadharmmiṇī prasavadharmminī madhyadharmmiṇī ceti | vahavas tu puruṣāś cetanāv antaḥ | aguṇā avījadharmmiṇo prasavadharmmiṇo madhyasthadharmmiṇaś ceti |
1.10tatra kāraṇānurūpaṃ kāryam iti kṛtvā sarvva evaite ca viśeṣāḥ | satvarajastamomayā bhavanti | tad añcanatvāt tanmayatvāc ca tadguṇe eva puruṣo bhavatīty eke bhāṣante
1.11vaidyake tu || svabhāvo niyatiḥ kālaḥ pariṇāmastatheś caraḥ |
yadṛcchati ca manyante prakṛtim pṛthudarśiṇaḥ ||
1.12tato jātāni bhūtāni tadguṇāny eva nirddiśet |
tebhyas tallakṣaṇaḥ kṛtsno bhūtagrāmaḥ prajāyate ||
1.13tasyopayogo bhihitaś cikitsām prati sarvvadā |
bhūtebhyo pi paran tasmān nāsti cintā cikitsite ||
1.14yato 'bhihitaṃ tatsambhavadravyasamūho bhūtādir ukta iti | bhautikāni cendriyāṇy āyurvvede varṇṇyante tathaivendriyārthāḥ ||
1.15bhavati cātra || indriyair indriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ |
niyataṃ tulyayonitvān nāmyenānyam iti sthitiḥ ||
1.16na cāyurvvedaśāstreṣūpadiśyante || sarvvagatākṣetrajñanityāś ca asarvvagateṣu ca kṣetrajñeṣv anityeṣu ca puruṣākhyāpakān hetūn udāharanti | āyurvvedasiddhāntād asarvvagatā kṣetrajñā nityāś ca | tiryagyonimānuṣadeveṣu ca sañcaranti | dharmmādharmmanimittaṃ tu etenumānagrāhyāś carāḥ paramaśūkṣmāś cetanāvantaḥ śāśvatāḥ śukrārttavayoḥ sannipāteṣv abhivyajyante | yato 'bhihitam yañ ca mahābhūtaḥ śarīrasamavāyaḥ puruṣa iti | sa khalv eṣa karmmapuruṣaś cikitsāyām adhikṛtaḥ |
1.17tasya khalu sukhaduḥkhecchādveṣaprayatnaḥ prāṇāpānau vuddhir mmanaḥ saṃkalpo vicāraṇānusmṛtijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ |
1.18sātvikās tu ānṛśaṃsyaṃ samvibhāgarucitā titikṣā satyan dharmma āstikyaṃ jñānaṃ vuddhir mmedhā smṛtir anabhiṣvaṅgatā ca || rājasās tu duḥkhavahulatāghradānaṃ duḥśīlatvam akāruṇyam ānṛtikatvam ahaṃkāro dambho māno harṣaḥ kāmakrodhaś ceti || tāmasās tu viṣāditvaṃ nāstikyam adharmmaśīlatā vuddhinirodho 'jñānaṃ durmmedhastvam akarmmaśīlatā nidrālutvañ ceti ||
1.19antarikṣās tu śabdaśabdendriyaṃ sarvvacchidrasamūho viviktatā ca | vāyavyās tu sparśaḥ sparśendriyaṃ sarvvaceṣṭāsamūhaḥ sarvvaśarīspandaranaṃ laghutā ca | taijasās tu rūpaṃ rūpendriyaṃ varṇṇasantāpo bhrājiṣṇutā paktir amarṣas taikṣṇyañ ca | āpyās tu raso ca rasendriyaṃ sarvvadravasamūho gurutā śaityaṃ sneho retaś ca | pārthivās tu gandho gandhendriyaṃ sarvvamūrttisamūho gurutā ca |
1.20tatra satvavahulam ākāśaṃ | rajovahulo vāyuḥ | satvarajovahulo 'gniḥ | satvatamovahula āpaḥ | tamovahulā pṛthivī ||
1.21bhavati cātra ||
anyonyāni praviṣṭāni sarvvāṇy etāni nirddiśet |
sve sve dravyeṣu sarvveṣāṃ vyaktalakṣaṇam iṣyate ||
1.22aṣṭau prakṛtayaḥ proktā vikārāś caiva ṣoḍaśa |
kṣetrajñāś ca samāsena svatantraparatantrata iti ||

śārīrasya prathamo 'dhyāyaḥ ||