Provisional Edition: chapter 1

Published in by in .

  • [collection]
  • [repository]
  • University of Alberta
  • Edmonton, [region], Canada
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: DW-Ed-ch1

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • DW-Ed-ch1
[rasoparasaśodhanādhikāra] [rasapraśaṃsā]
natvā rasendraṃ śivasaukhyakārakaṃ
apārasaṃsārasamudratārakaṃ|
sarvārthasiddhipradamukhyamaṅgalaṃ
granthaṃ pravakṣyāmi rasendramaṅgalam| 1|
rasendramaṅgalaṃ śrutvā yaś cikitsec cikitsakaḥ
tasya siddhir na sandeho svayaṃ nāgārjuno'bravīt| 2|
rasoparasalohānāṃ rasādau śodhanaṃ tathā
vajrādau māraṇaṃ vakṣye drāvaṇaṃ sarvadhātuṣu| 3|
tṛtīye rasabandhaṃ <ca> caturthe guṭikāvidhiḥ
vātādau sarvarogeṣu cikitsā pañcamo mataḥ| 4|
citragandhakayuktyādi añjanaṃ ṣaṣṭham eva ca
saptame viṣatantraṃ tu aṣṭame guṇasañjñakam| 5|
aṣṭādhyāyam iti proktaṃ śāstre'smin rasamaṅgale
tatrādau maṅgalaṃ kṛtvā maṅgalaṃ maṅgalāyate| 6|
aṇimādyaṣṭaguṇair vibhūtido
ghanasaṃsāram apārapāradaḥ
muktaikaṃ rasarājabhūtale
ko'nyo'py asti ca jarāpaho'paraḥ| 7|
baddhaṃ khecaratāṃ padaṃ nayet
harate vyādhisamūhamūrcchitaḥ
jārīto janmavināśano
kramito rañjitabhuktimuktidaḥ| 8|
yadi pañcatvagati hi sūtakam
asitam syād amaratvakārakaṃ
jalukākāranibaddhasarvajo
granthito manmatharūpadāyakaḥ| 9|
bhasmākāragataṃ girīśajam
asitaṃ bhūcarabhūtasiddhidaṃ
pārāvāram apārapāradaṃ
tasmāt kaḥ karuṇāparoparaḥ| 10|
brahmamūrtir abaddhaś ca baddhaś cātha janārdanaḥ
rañjitaḥ krāmitaḥ sūtaḥ sākṣāt pratyakṣam īśvaraḥ| 11|
tasmāt sevaya bhūpāla rasarājaṃ mahītale
nirujatvaṃ mahāsattvaṃ yadīcchet siddihim ātmanaḥ| 12|
śatāśvamedhena kṛtena puṇyaṃ
gokoṭidānenagajendrakoṭibhiḥ
suvarṇadānena samānadharmaṃ
nṛṇāṃ labhet sūtakadarśanena| 13|
L
yat sarvatīrtheṣu kṛtābhiṣekaṃ
puṇyair avāpyas tridaśeṃdranāthaḥ
tad apy avighnaṃ labhate manuṣyaḥ
sākṣādrasasparśanasevanena| 14|
kāruṇyapuñjaṃ harim īśarūpaṃ
sākṣādrasendraṃ prathitampṛthivyāṃ
ye vai na jānanti rasendrakarmāṇy
asyāṃ pṛthivyāṃ ca kathaṃ sa vaidyaḥ| 15|
kiṃ challapallair varavaidyarājaḥ
sa rājate bhūpatim agratasya
na vetti yo vai rasarājaveśanaṃ
kāruṇyakīrttiṃ sa kathaṃ hi lebhe| 16|
L
sarvoṣadhānāṃ kriyayopayogataḥ
sa challapallair varayogaratnaiḥ
nāyāti tulyaṃ varayogibhūtale
rasendrayogāc chatakoṭir aṃśataḥ| 17|
iti rasapraśaṃsā [rasaśodhana]
malaṃ viṣaṃ vahnigurutvacāpalaṃ
naisārgikaṃ doṣam uśaṃti tajjñāḥ
utpāditau dvau trapunāgasaṃbhavau
raseṃdrarājo sa kathayanti vaidyāḥ| 18|
[ṃS Bom begins]
malena mūrchā śiṣinā ca doṣaṃ
viṣeṇa mṛtyuṃ pravadaṃti saṃtaḥ
gurutvadoṣeṇa karoti śūlaṃ
na tiṣṭhate tac capalatvadoṣāt| 19|
dvau nāgavaṃgau pravalau ca doṣau
syus tatprabhāvād galagaṃḍagulmāḥ
aśuddhasūtaṃ lihitaṃ pramādāt
karoti kruṣṭaṃ pravalaṃ raseṃdraḥ| 20|
tasmād ādau saṃproktā karmāṇy aṣṭādaśaiva tu
pūrvācāryai raseṃdrasya jñātavyāni prayatnataḥ| 21|
saṃsvedanaṃ marddanamūrchanaṃ syād
utthāpanaṃ pātanadīpanaṃ ca
niyāmanaṃ ruṃdhanacaraṇaṃ ca
dvaṃdvaṃ hutīnāṃ dravagarbha jāraṇaṃ| 22|
grāsapramāṇaṃ vidhir aṃ[[ca]]janaṃ ca
saṃsāraṇaṃ krāmaṇavedhayogaṃ
na vetti yo vai vapuṣiprayuṃjanaṃ
raseṃdrarājasya karoti nāśaṃ| 23|
tasmāt sūtavidā sārddhaṃ sahāyair nipuṇair yutaḥ
sarvopaskaram ādāya rasakarma samārabhet| 24|
dve sahasropalānāṃ tu sahasraṃ śatam eva ca
aṣṭāviṃśatpalāny eva daśapaṃcaikam eva vā| 25|
[henceforth based on L.]
palārddhena ca saṃskārā kartavyaṃ sūtakasya tu
sudine śubhanakṣatre rasaśodhanam ārabhet| 26|
phalatrayaṃ citra karatka sarṣapāḥ
kumārikānyā brhatī kaṣāyaiḥ
vimardya sūtaṃ tridināni yāvat
vimucyate paṃcamalādidoṣaiḥ| 27|
saptavārasaptamūrddhapātanaṃ tām
akṣamiśritarasendrapiṣṭikāṃ|
mucyate sa gatidoṣasūtakaṃ
nāgavaṃgakagurutvāpi cāpalaṃ| 28|
nāgabalātibalā varṣabhūmeṣaviṣāṇimulaṃghananādaṃ
ebhi rasair mathitaṃ navasāraṃ svedam idaṃ tridinaṃ rasarāje| 29|
rasasya ṣoḍaśāṃśena uṣṇaṃ paṭurājikā
arddhasaṃkhyātrayaṃ caiva āranālaṃ samānayet| 30|
sarvadhānyasaṃdhānaṃ tuṣavarjaṃ tu kārayet|
tatas tatraiva saṃdhāne nikṣiped oṣadhai rasaiḥ| 31|
svedana
girikarṇā ca mītākṣī sahadevī punarnavā
uragā triphalā krāntā laghuparṇā śatāvarī| [31a]|
tena yuktaṃ rasaṃ svinnaṃ tridinaṃ mṛduvahninā
dolāyantreṇa tīvreṇa marddayitvā punaḥ punaḥ| 32|
svedanaṃ [mardana]
urṇā haridrāḥ paṭur iṣṭikāmlaiḥ
samāranālai grahadhūmamiśraiḥ
siddhārtharāji tridināni svalpe
saṃmardanaṃ sūtam u saṃti saṃtaḥ| 33|
mūrcchanamardanaṃ
rājikārkapayakā ca māvikā-
meṣaśṛṅgīrasakṛṣṇahemajam
āranālasahitaṃ sutāpācitaṃ
saptavārarasarājamūrcchanaṃ| 34|
iti mūrcchanaṃ
kaṃcukī ca gurujīva rāhikā
naṃdinīśvarabalā ca sūlinī
sarpavallī rasarājamarditaṃ
mūrcchati bhramati yāti paṃcatāṃ| 35|

utthāpanaṃ pātanaṃ pūrvavat

[rādhanaṃ]
adhordhvāpātanāyantre pātayitvā niyojayet
kṣodrāmlalavaṇakṣāra māranālena saṃyutaḥ| 36|
dāpayet trīṇi vārāṇi ahorātraṃ tu sūtakam
sṛṣṭyāṃbujair yuto rodho hy agninā sūtakasya ca| 37|
rādhanaṃ niyāmaka
karkoṭikaṃcukīyogā yogayet tu niyāmake
nirmalas te javān sūto jāyate nātra saṃśayaḥ | 38|
niyāmakaṃ dīpana
karatu ḍa garuḍī ṛṣichadā
kanyakumārikā ca vāyasī
āsurī ca vijayā jayā tathā
vahnidīpanakarā ca sūtake| 39|
iti dīpanaṃ

aparāṇy agre vakṣyāmaḥ

rasaśodhanaṃ [uparasaśodhana] rājāvarttaśodhana
kim atra citraṃ yadi rājavarttikaṃ
śirīṣapuṣpārdrarasena bhāvitam*
āruṇyakair utpalakair vipācitaṃ
karoti tāraṃ tripuṭena kāṃcanam| 40|
    • Corresponds to the text at MS Jammu Raghunatha 3153, f. 1v.
rājāvarttaśodhanaṃ rasakaśodhanaṃ
kim atra citraṃ rasakaṃ rasena
rajasvalāyāḥ kusumena bhāvitaṃ
krameṇa kṛtvā urageṇa raṃjitam
karoti śulvaṃ tridinena kāṃcanam| 41|
rasakaśodhanaṃ daradaśuddhi
kim atra citraṃ daradaṃ subhāvitaṃ
payena meṣā bahuśo'mlavargaiḥ
sitaṃ suvarṇaṃ bahuvarmatāpitam
karoti sākṣād varakuṃkumaprabhaṃ| 42|
daradaśuddhi mākṣikaśodhana
kulatthakodravakvāthair naramūtreṇa pācayet
cetasāmlāmlāvargeṇa dattvā kṣāraṃ paṭutrayam| 43|
kim atra citraṃ kadalīrasena
supācitaṃ sūraṇakaṇdasaṃsthaṃ
vātāritailena kṛtena tāpyaṃ
puṭena dagdhaṃ varaśuddhim eti| 44|
mākṣikaśodhanaṃ iti mahārasaśuddhiḥ| aparadhātuśuddhi
munikusumarasasubhāvitamanaḥśilā vārān saptake śuddhyati|
kūṣmāṇḍasalilasvinnaḥ stālaḥ śudhyati sākṣādi naikena
kṣāraiḥ snehair ādo paścād amlena bhāvitam
bahuśaḥ śudhyanti rasoparasān vi dhātavaḥ sarvān| 45|
aparadhātuśuddhiḥ| abhrakaśuddhi
kuḍūlikā ghanaravaiḥ karavīrakīra
jaṃbīranīra kapivetasamāranālaiḥ
raktotpalaikaṣavasā samiśāgataila
saṃpācito pi gaganaṃ rasarūpam eti| 46|
saptarātreṇa abhrakaśuddhiḥ vajraśodhana
śāmāśamī bhadalakodravamāṣukarṇīṃ
śṛṅgīghaṭodbhavaghanadhvanivetasaś ca
kvāthaṃ kulitthajaghanīrajavāraśūraṃ
saṃpācito tridinaṃ pariśuddhim eti| 47|

ghanīraṃ punar na vā śūraṃ śūraṇaṃ iti vajraśodhanam

vaikrāṃtaśodhana
vaikrāntasamaparipācitam amlasūtraiḥ
kṣārais tathā paṭuvaśā kaṣamehamiśraiḥ
kvāthena kodravakulatthasamudbhavena
saṃsveditā tridinam āśu bhavanti śuddhāḥ| 48|
vaikrāṃtaśodhanaṃ śulvaśuddhi
dvividhā vimalāpācyāraṃbhā toyena saṃyutā
lavaṇena vājidugdhena tāmrapatrāṇi lepayet|49|
agnau saṃtāpya nirguṃḍī rase kṣiptaṃ ca saptadhā|
mādyārkasvarasenaiva śulvaśuddhir bhaviṣyati| 50|

iti śulvaśuddhiḥ

sarvalohaśodhana

punar ataḥ sarvalohaśodhanam

sarvarasaśuddhi
āmlavetasadhānyāṃbu meṣītoyena śudhyati
vimalā śuddhipalāṣādhātavaḥ sarve jaṃbīrarasambhāvitā
karkoṭī śṛṅgī kātoye śudhyante nātra saṃśayaḥ| 51|
sarvarasaśuddhiḥ hemaśodhana
vījamarakaphalāmlabhāvitā
śoṣitatridinapaṃcamṛttikā
bhūtibhasmalavaṇena saṃyutā
sodhayaṃti puṭapāka kāṃvanaṃ | 52|
hemaśodhanaṃ tāraśuddhi
nāge kśārarājena drāvitaṃ śuddhim icchati
tāras trivāranikśipto piśācītailamadhyataḥ| 53|
tāraśuddhiḥ
aho na citraṃ pṛthivītaṭena
rakṣāreṇa meṣīpayasā ghṛtena
tālena vṛddhataṃḍuti ṣoḍaśāṃśe
bhavec ca śuddham śaśiśaṃkhasaṃnibham| 54|
śulvaśodhana

atha

prakāśo dhṛtāṃ sulvam āroṭam appavāṃ budhaḥ
ṣaṭguṇena ca nāgena śodhayitvā tato budhaḥ| 55|
śritārvisiṃduvārasya rasamadhye tu ḍhālayet
kuṣmāṇḍakarise paścāt niṣekāt sa sadā payet| 56|
tatas takre niśāvakre punaḥ saptaiva dāpayet
śulvasya kālikā hy evaṃ praṇaśyaṃti nātra saṃśayaḥ| 57|
śukatuṃḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā
snigdhaṃ tāpena bhavati tatsukhaṃ kālikāhitaṃ| 58|
śulvaśodhanaṃ āraśodhana
kṣāraṃ guḍahaṃsapadaṃ ca lākṣā
rase dhṛṣṭā rasadalāni paścāt
saṃlepya kaṃkuṣṭa niśācitāsu
śuddhācitā śudhyati saptavārān | 59|
āraśodhanaṃ ghoṣaśodhana
kṣāraṃ saṭaṃkaṇayutaṃ lavaṇāni paṃca
jaṃbīranīraparibhāvita saptavārān
kalkena tena parilupya puṭena dugdham
tārāraśulvaghanadoṣam upaiti śuddhim| 60|
ghoṣaśodhanaṃ tīkṣṇaśodhana
tārāraśulvayaṃ ghanadohaṃ sāhavalpāmṛtaratnamālikāṃ
phalatrayaṃ taṃbarulohanighnakaḥ
gopālikā gorasanāgu pūrvā
haraṃti sarve giridoṣam āyasāt| 61|
tīkṣṇaśodhanaṃ
gorīphalāni rajanīkṣurakaḥ kubera
bījāni tuṃbaruyutāni ca mallikāyāḥ
kṣārāṇi modgaka phalā samayurajāni
saṃbhāvitani payasā kuliśadramasya| 62|
nāgaśodhana
vārāni saptaparivā si tanāgarājaṃ
kalkena tena khalu śuddhim upaiti sadyaḥ
yuktā krameṇa disitkapayeṇa phullī
sthaṃbhaṃ karoti kuṭilasya vadanti santaḥ| 63|
nāgaśodhanaṃ vaṃgaśuddhi
arkonmattam usuhī valanī kaṃcukī ratnamālā
guṃjāvahniḥ surapati surādraṃ gudāvā'śvagaṃdhā
takre piṣṭaṃ malaharam idaṃ sarvalohaprasiddhaṃ
vaṃgasthaṃbhaṃ kṣaṇam api kurute jyotiṣo nāma yogaḥ| 64|
vaṃgaśuddhi iti śrīman nāgārjunaviracite rasendramaṃgale rasoparasasodhanādihikāra prathamaḥ