User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
wiki:jatisamuddesa:24-kolkata2 [2022/03/16 05:48] – [Edit section c3.1.2-4] chuckwiki:jatisamuddesa:24-kolkata2 [2022/04/06 03:49] (current) – [Edit section c3.1.2-1] chuck
Line 217: Line 217:
 </lg> </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ<lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya  vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam |+arthadvāreṇa padaṃ <lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya  vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam |
 </p> </p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">