Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revision | |
wiki:jatisamuddesa:24-kolkata2 [2022/03/16 05:48] – [Edit section c3.1.2-4] chuck | wiki:jatisamuddesa:24-kolkata2 [2022/04/06 03:49] (current) – [Edit section c3.1.2-1] chuck |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ<lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam | | arthadvāreṇa padaṃ <lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam | |
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |