Next revision | Previous revision |
wiki:jatisamuddesa:24-kolkata2 [2022/02/21 03:07] – external edit 127.0.0.1 | wiki:jatisamuddesa:24-kolkata2 [2022/04/06 03:49] (current) – [Edit section c3.1.2-1] chuck |
---|
<p xml:id="c3.1.1-5"> | <p xml:id="c3.1.1-5"> |
sākṣāt kriyāviśeṣaprakāśanābhāvā<lb n="6"/>t tad api paṃcamaṃ padam iti kaiścit_ tathā hi | karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣaṇasya <lb n="7"/>vyāpārasyātra saṃbhavo na tu vartamānasyety upasargebhyo bhedaḥ kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra varta<lb n="8"/>mānaṃ <add place="above">|</add> tathā hi sarvaḥ<space/> saṃbaṃdhaḥ kriyākṛtaḥ<space/> upakārakriyocitatvā<add place="above">|</add>t tasya kriyām aṃtareṇa upakārābhāvāt || tatra kva<lb n="9"/>cit kriyāśabdaḥ śrūyate kvacin na <add place="above">|</add> yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ <add place="above">|</add> tad yathā mātuḥ smarati mātuḥ smṛ<pb n="3v"/>taṃ sarpiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate <add place="above">|</add> <add place="top margin">anye tu</add> yasmān mātāpitṛviṣaye prava<lb n="2"/>rtate vatiṣṭhate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayaṃti | sākṣāt kriyāviśeṣaprakāśanābhāvā<lb n="6"/>t tad api paṃcamaṃ padam iti kaiścit_ tathā hi | karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣaṇasya <lb n="7"/>vyāpārasyātra saṃbhavo na tu vartamānasyety upasargebhyo bhedaḥ kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra varta<lb n="8"/>mānaṃ <add place="above">|</add> tathā hi sarvaḥ<space/> saṃbaṃdhaḥ kriyākṛtaḥ<space/> upakārakriyocitatvā<add place="above">|</add>t tasya kriyām aṃtareṇa upakārābhāvāt || tatra kva<lb n="9"/>cit kriyāśabdaḥ śrūyate kvacin na <add place="above">|</add> yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ <add place="above">|</add> tad yathā mātuḥ smarati mātuḥ smṛ<pb n="3v"/>taṃ sarpiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate <add place="above">|</add> <add place="top margin">anye tu</add> yasmān mātāpitṛviṣaye prava<lb n="2"/>rtate vatiṣṭhate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayaṃti |
</p> | |
| </p> |
<p xml:id="c3.1.1-6"> | <p xml:id="c3.1.1-6"> |
aśrute tu <lb n="3"/>kriyāpa<unclear reason="could be he">de</unclear> dvayī gatiḥ | kvacit saṃbaṃdhasvarūpamahimnaiva kriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya <lb n="4"/>vinaiva karmapravacanīyam avagamyate <add place="above">|</add> tad yathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbaṃdho janikriyānimitto <lb n="5"/>vayavāvayavisaṃbaṃdhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe <add place="above">|</add> nāsti sā<lb n="6"/>marthyaṃ <add place="above">|</add> tad yathā rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate | kriyāviśeṣo nāvadhā<lb n="7"/>ryate tannimittabhūtaḥ | tathā ca bhāṣyaṃ yad etat svaṃ nāma tac caturbhiḥ prakārair bhavati bharaṇād apaharaṇāt krayaṇād yā<unclear>cja</unclear>yeti <lb n="8"/>dānādīnāṃ tv a<del rend="two lines above">na</del>nyatamāvinābhāvāt kri<del rend="crossed out"><unclear>yāmi</unclear></del>yānumīyata eva <add place="above">|</add> kvacit tv avinābhāvinī kriyāpi na pratīyate <add place="above">|</add> tathā cai<lb n="9"/>vaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśeṣam avagamayati | tad uktaṃ | jinayitvā <pb n="4r"/>kriyā kācit saṃbaṃdhaṃ vinivarttate | śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit | sa copajātaḥ saṃbaṃdho vinivṛtte kri<lb n="2"/>yāpade | karmapravacanīyena yatra tatra niyamyate iti | niyamas tasya niyatakriyājanitatvaṃ tathā hi śākalyasya saṃhitā<lb n="3"/>m anu prāvarṣat_ iti yo yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa <subst><del rend="crossed out"><unclear>ni</unclear></del><add place="right margin">ni<note place="inline">3</note></add></subst>yatakriyājanita ity anunā <lb n="4"/>vedyate | anuniśamyety atrānor niśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāt saṃhitāyās tadanumāna<lb n="5"/>syaucityā<add place="above">|</add>t tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ <add place="above">|</add> | aśrute tu <lb n="3"/>kriyāpa<unclear reason="could be he">de</unclear> dvayī gatiḥ | kvacit saṃbaṃdhasvarūpamahimnaiva kriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya <lb n="4"/>vinaiva karmapravacanīyam avagamyate <add place="above">|</add> tad yathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbaṃdho janikriyānimitto <lb n="5"/>vayavāvayavisaṃbaṃdhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe <add place="above">|</add> nāsti sā<lb n="6"/>marthyaṃ <add place="above">|</add> tad yathā rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate | kriyāviśeṣo nāvadhā<lb n="7"/>ryate tannimittabhūtaḥ | tathā ca bhāṣyaṃ yad etat svaṃ nāma tac caturbhiḥ prakārair bhavati bharaṇād apaharaṇāt krayaṇād yā<unclear>cja</unclear>yeti <lb n="8"/>dānādīnāṃ tv a<del rend="two lines above">na</del>nyatamāvinābhāvāt kri<del rend="crossed out"><unclear>yāmi</unclear></del>yānumīyata eva <add place="above">|</add> kvacit tv avinābhāvinī kriyāpi na pratīyate <add place="above">|</add> tathā cai<lb n="9"/>vaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśeṣam avagamayati | tad uktaṃ | jinayitvā <pb n="4r"/>kriyā kācit saṃbaṃdhaṃ vinivarttate | śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit | sa copajātaḥ saṃbaṃdho vinivṛtte kri<lb n="2"/>yāpade | karmapravacanīyena yatra tatra niyamyate iti | niyamas tasya niyatakriyājanitatvaṃ tathā hi śākalyasya saṃhitā<lb n="3"/>m anu prāvarṣat_ iti yo yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa <subst><del rend="crossed out"><unclear>ni</unclear></del><add place="right margin">ni<note place="inline">3</note></add></subst>yatakriyājanita ity anunā <lb n="4"/>vedyate | anuniśamyety atrānor niśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāt saṃhitāyās tadanumāna<lb n="5"/>syaucityā<add place="above">|</add>t tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ <add place="above">|</add> |
<p xml:id="c3.1.1-9"> | <p xml:id="c3.1.1-9"> |
svarūpāvachede pi ca kriyāyāḥ kāryabhūta<lb n="2"/>saṃbaṃdhāpekṣayātītatvā<add place="above">|</add>t karma proktavaṃta ity arthaḥs tamanvety eva <add place="above">|</add> vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yaṃthā tu tatrabhavat_<lb n="3"/>bhartṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravavanīyakṛta iti rāddhāṃtaḥ | adhibrahmadatte paṃ<unclear>cā</unclear><lb n="4"/>lā iti paripāla<add place="left margin">na</add>kriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratīty atra parājayādikṛto nukāryānu<lb n="5"/>karaṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yojyaṃ | sustutam atistutam ityādau tu suḥ pūjāyām atir atikramaṇe cetyādinā ka<lb n="6"/>rmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktaṃ | karmapravacanīyatvaṃ kriyāyoge vi<lb n="7"/>dhīyate | ṣatvādivinivṛtyarthaṃ svatyādīnāṃ hi dharmiṇām iti | ārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvā<lb n="8"/>d upasargapade svatyādir aṃtarbhavatīti nāvyāptiḥ | tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbha<lb n="9"/>vaṃ bhedo niraṃśakavākya<del rend="crossed out"><unclear>ṣya</unclear></del>vyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāstre saṃketitaṃ <note place="below">svādikṣasarvanāmasthāna ity anenety a<lb/>rthaḥ</note> subaṃ<pb n="6r"/>tapadavyutpattyupāyabhūtaṃ neha gaṇanārhaṃ | prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣi<unclear reason="looks like pra">pta</unclear>m iti nāvyā<unclear reason="looks like pri">pti</unclear>ḥ | padāt kilāsāv apoddhā<lb n="2"/>ro na vākyāt_ <add place="above">|</add> | svarūpāvachede pi ca kriyāyāḥ kāryabhūta<lb n="2"/>saṃbaṃdhāpekṣayātītatvā<add place="above">|</add>t karma proktavaṃta ity arthaḥs tamanvety eva <add place="above">|</add> vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yaṃthā tu tatrabhavat_<lb n="3"/>bhartṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravavanīyakṛta iti rāddhāṃtaḥ | adhibrahmadatte paṃ<unclear>cā</unclear><lb n="4"/>lā iti paripāla<add place="left margin">na</add>kriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratīty atra parājayādikṛto nukāryānu<lb n="5"/>karaṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yojyaṃ | sustutam atistutam ityādau tu suḥ pūjāyām atir atikramaṇe cetyādinā ka<lb n="6"/>rmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktaṃ | karmapravacanīyatvaṃ kriyāyoge vi<lb n="7"/>dhīyate | ṣatvādivinivṛtyarthaṃ svatyādīnāṃ hi dharmiṇām iti | ārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvā<lb n="8"/>d upasargapade svatyādir aṃtarbhavatīti nāvyāptiḥ | tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbha<lb n="9"/>vaṃ bhedo niraṃśakavākya<del rend="crossed out"><unclear>ṣya</unclear></del>vyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāstre saṃketitaṃ <note place="below">svādikṣasarvanāmasthāna ity anenety a<lb/>rthaḥ</note> subaṃ<pb n="6r"/>tapadavyutpattyupāyabhūtaṃ neha gaṇanārhaṃ | prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣi<unclear reason="looks like pra">pta</unclear>m iti nāvyā<unclear reason="looks like pri">pti</unclear>ḥ | padāt kilāsāv apoddhā<lb n="2"/>ro na vākyāt_ <add place="above">|</add> |
</p> | |
| </p> |
</div1> | </div1> |
<div1 n="2"> | <div1 n="2"> |
<p xml:id="c3.1.2-0"> | <p xml:id="c3.1.2-0"> |
</p> | tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārth,<lb n="3"/>am āha || |
| |
| </p> |
<lg xml:id="v3.1.2"> | <lg xml:id="v3.1.2"> |
</lg> | |
| <l> |
| padārthānām apoddhāro jātir vā dravyam eva vā | |
| </l> |
| <l> |
| padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 || |
| </l> |
| |
| |
| </lg> |
| <p xml:id="c3.1.2-1"> |
| arthadvāreṇa padaṃ <lb n= "4"/>parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhā<lb n= "5"/>vānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jā<lb n= "6"/>tiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃ<lb n= "7"/>hāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya vyāpārābhāvāc chabdasya | vārthas tu jātidravyayo<lb n= "8"/>r guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padā<lb n= "9"/>rthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣana<pb n= "6v"/>bhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam | |
| </p> |
| <p xml:id="c3.1.2-2"> |
| evam ākhyātapadasyāpi vibhinnakriyā<add place="above">kṣ</add>aṇasamave<lb n= "2"/>tābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kāra<lb n= "3"/>kajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kri<lb n= "4"/>yāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktātmanā śaktimukhenaiva kriyānvayam eti sarvapadārtha<lb n= "5"/>samanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir a<lb n= "6"/>bhivyajyate tathā<add place="left margin">adhi</add>śrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyāṃ ni<lb n= "7"/>tyāyā api sādhyatvam upapadyate | |
| |
| </p> |
| <p xml:id="c3.1.2-3"> |
| upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jā<lb n= "8"/>tipadārtha evaṃ viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api<lb n= "9"/> śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | |
| </p> |
| <p xml:id="c3.1.2-4"> |
| tad itthaṃ vājapyā<pb n= "7r"/>yanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanva<lb n= "2"/>yopapatter vākyārthāṅgatayā codanāviṣayatvāt yathāha | codanāsu ca tasyārambhāt |
| eka<add place="right margin">brahmasattā</add>jātisamanvayavaśena cātra saṃke<lb n= "3"/>topapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyāte ‘pi ca sādhanādhāradra<lb n= "4"/>vyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ<lb n= "5"/>hi dravyam ākhyātārthaḥ idaṃ<note place="left margin">etac ca vastūpalakṣaṇaṃ yatreti kārikāyāṃ vivecayiṣyate</note> tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati |<lb n= "6"/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | ata eva śuklādīnām api dravyapadārthatā siddhā tattadupādhivyavacchinnaṃ vā<lb n= "7"/>brahma dra<add place="bottom margin">vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedais tu matavikalpaḥ<note place="right margin">vyāḍivājapyāyanau matasthāpakau</note> | nityatvopavarṇanaṃ ca siddhe |
| ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate |
| iti dravyasyāpi nityatvam | pravāhanityatayā śabdās sadaiva pratīteḥ |</add> |
| </p> |
</div1> | </div1> |
</body> | </body> |