User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:02] marcowiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco
Line 234: Line 234:
 dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra  dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra 
 saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca  saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca 
-sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/> tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ |+sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ |