Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:02] – marco | wiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco |
---|
dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra | dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra |
saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca | saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca |
sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/> tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ | | sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ | |
| |
| |