Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 03:59] – [Edit section v3.1.2] marco | wiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco |
---|
| |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> | arthadvāreṇa padaṃ pararīkṣyata iti darśanabhedenam prathamam apoddhārapadārthavicāraḥ |<lb n = "7"/>tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātibādimate<lb n = "8"/>jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ| dvitīyena vāśabdena padārthāṃ<lb n = "9"/>taraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthānāṃ iti vi<pb n = "8v"/>"tisphuṭī | adyathā vārthe prakrāṃte vārthopasaṃhāro ayaṃ nopapadyate tadvad atidhāne tv anabhidhānaṃ<lb n = "2"/>tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya kāryāstṛ tu jātidravyayor guṇapradhānyabhā<lb n = "3"/>vaḥ | yad vā prādhādhānyenaiva abhinupapdyate tathā pāṇiniabhidarśane jātidravye śabdenābhidhīyete i<lb n = "4"/>ty ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāvi<lb n = "5"/>ṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāṣatām āpannabhidheyā anāśrayāyā jāte<lb n = "6"/>r anupapatteḥ sāmarthyaḥ pratītaṃ dravyam | |
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate | evam ākhyātasyāpi vibhinnakriyālakṣaṇaḥ samavetābhi<lb n = "7"/>nnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra<lb n = "8"/> guṇabhūtā nāmapadagatayā <unclear>vaka</unclear>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa sa<lb n = "9"/>manvayam eti dravyajātis tv ekārthasamavāyāt <unclear>ca</unclear>vyaktātmanā śaktimukhenaiva kriyānvayam etīti<pb n = "9r"/>sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair saramayunāvi<lb n = "2"/>bhir apy āvṛttyotkṣepaṇādijātir abhivyajyate tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyā<lb n = "3"/>dikriyājātir iti vicārayiṣyate | vyakti dvārakaṃ cāsya nityāyā api sādhyatvam upa<lb n = "4"/>padyate | |
<space/> | |
</p> | </p> |
| |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasya viśiṣṭa<lb n= "6"/>viśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām<lb n= "7"/>api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvā<lb n = "5"/>j jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaikāvasāyāt karmapravacanīyo 'pi saṃ<lb n = "6"/>bandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdā<lb n = "7"/>nām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | |
</p> | </p> |
| |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī | tarhija vājapyāyanācārya<lb n = "8"/>matena sārvatrikī |
jātipadārthavyavasthopapadyate vyā<lb n= "8"/>ḍimate tu sarvaśabdānāṃ | jātipadārthavyavasthopapadyate | <subst><del>pyā</del><add place="above">vyā</add></subst>ḍimate tu sarvaśabdānāṃ |
dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt<space/>yathāha<space/>codanāsu ca ta<lb n= "9"/>syāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra | dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra |
saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<pb n= "6v"/>yathā gṛhādau kākādiḥ<space/>ākhyāte 'pi ca | saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca |
sādhanādhāradravya<unclear>prā</unclear>dhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyo<lb n= "2"/>papatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati<space/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/> | sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ | |
| |
| |