User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 03:49] marcowiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco
Line 198: Line 198:
             <p xml:id="c3.1.2-0">             <p xml:id="c3.1.2-0">
                          
-tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpena darśanārtham āha<lb n = "2"/>+tad itthaṃ padāpoddhā<lb n = "4"/>re pradarśite tadarthasyāpobhūtasya siddhasādhyarūpadvayayogino matabhedena sarūpopadarśanārtha<lb n = "5"/>m āha 
                  
                          
Line 207: Line 208:
                          
             <l>             <l>
-          <hi rend="underline">padārthānām </hi> apoddhāro jātir vā dravyam eva vā +          <unclear>va</unclear>dārthānām apoddhāro jātir vā dravyam eva vā |
             </l>             </l>
             <l>             <l>
-              padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi rend="underline">tau</hi> ||+              padārthau sarvaśabdānāṃ nityāv ecopavarṇi<lb n= "6"/>tau |
             </l>             </l>
                  
Line 217: Line 218:
                      
            <p xml:id="c3.1.2-1">            <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāiti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/>+arthadvāreṇa padaṃ  pararīkṣyata iti darśanabhedenam prathamam  apoddhārapadārthavicāraḥ |<lb n = "7"/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātibādimate<lb n = "8"/>jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥdvitīyena vāśabdena padārthāṃ<lb n = "9"/>taraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti ata eva tad eva saṃkalanārūpaṃ padārthānāṃ iti vi<pb n = "8v"/>"tisphuṭī | adyathā vārthe prakrāṃte vārthopasaṃhāro ayaṃ nopapadyate tadvad atidhāne tv anabhidhānaṃ<lb n = "2"/>tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya kāryāstṛ tu jātidravyayor guṇapradhānyabhā<lb n = "3"/>vaḥ yad vā prādhādhānyenaiva abhinupapdyate tathā pāṇiniabhidarśane jātidravye śabdenābhidhīyete i<lb n = "4"/>ty ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāvi<lb n = "5"/>ṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāṣatāāpannabhidheyā anāśrayāyā jāte<lb n = "6"/>anupapatteḥ sāmarthyaḥ pratītaṃ dravyam |
 </p> </p>
           <p xml:id="c3.1.2-2">           <p xml:id="c3.1.2-2">
-evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate  +evam ākhyātasyāpi vibhinnakriyālakṣaṇaḥ samavetābhi<lb n = "7"/>nnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra<lb n = "8"/> guṇabhūtā nāmapadagatayā <unclear>vaka</unclear>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa sa<lb n = "9"/>manvayam eti dravyajātis tv ekārthasamavāyāt <unclear>ca</unclear>vyaktātmanā śaktimukhenaiva kriyānvayam etīti<pb n = "9r"/>sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair saramayunāvi<lb n = "2"/>bhir apy āvṛttyotkṣepaṇādijātir abhivyajyate tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyā<lb n = "3"/>dikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhyatvam upa<lb n = "4"/>padyate |  
-<space/>+
 </p> </p>
                      
              <p xml:id="c3.1.2-3">              <p xml:id="c3.1.2-3">
-upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasya viśiṣṭa<lb n= "6"/>viśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām<lb n= "7"/>api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate+upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvā<lb n = "5"/>j jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaikāvasāyāt karmapravacanīyo 'pi saṃ<lb n = "6"/>bandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdā<lb n = "7"/>nām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
 </p> </p>
                
         <p xml:id="c3.1.2-4">         <p xml:id="c3.1.2-4">
-tad itthaṃ vājapyāyanācāryamatena sārvatrikī  +tarhija vājapyāyanācārya<lb n = "8"/>matena sārvatrikī  
-jātipadārthavyavasthopapadyate vyā<lb n= "8"/>ḍimate tu sarvaśabdānāṃ  +jātipadārthavyavasthopapadyate | <subst><del>pyā</del><add place="above">vyā</add></subst>ḍimate tu sarvaśabdānāṃ  
-dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt<space/>yathāha<space/>codanāsu ca ta<lb n= "9"/>syāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra  +dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra  
-saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<pb n= "6v"/>yathā gṛhādau kākādiḥ<space/>ākhyāte 'pi ca  +saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ ākhyā<lb n = "3"/>te 'pi ca  
-sādhanādhāradravya<unclear>prā</unclear>dhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyo<lb n= "2"/>papatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati<space/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/>+sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ |