Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 03:49] – marco | wiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco |
---|
<p xml:id="c3.1.2-0"> | <p xml:id="c3.1.2-0"> |
| |
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpena darśanārtham āha<lb n = "2"/> | tad itthaṃ padāpoddhā<lb n = "4"/>re pradarśite tadarthasyāpobhūtasya siddhasādhyarūpadvayayogino matabhedena sarūpopadarśanārtha<lb n = "5"/>m āha |
| |
| |
| |
<l> | <l> |
<hi rend="underline">padārthānām </hi> apoddhāro jātir vā dravyam eva vā | <unclear>va</unclear>dārthānām apoddhāro jātir vā dravyam eva vā | |
</l> | </l> |
<l> | <l> |
padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi rend="underline">tau</hi> || | padārthau sarvaśabdānāṃ nityāv ecopavarṇi<lb n= "6"/>tau | |
</l> | </l> |
| |
| |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> | arthadvāreṇa padaṃ pararīkṣyata iti darśanabhedenam prathamam apoddhārapadārthavicāraḥ |<lb n = "7"/>tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātibādimate<lb n = "8"/>jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ| dvitīyena vāśabdena padārthāṃ<lb n = "9"/>taraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthānāṃ iti vi<pb n = "8v"/>"tisphuṭī | adyathā vārthe prakrāṃte vārthopasaṃhāro ayaṃ nopapadyate tadvad atidhāne tv anabhidhānaṃ<lb n = "2"/>tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya kāryāstṛ tu jātidravyayor guṇapradhānyabhā<lb n = "3"/>vaḥ | yad vā prādhādhānyenaiva abhinupapdyate tathā pāṇiniabhidarśane jātidravye śabdenābhidhīyete i<lb n = "4"/>ty ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāvi<lb n = "5"/>ṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāṣatām āpannabhidheyā anāśrayāyā jāte<lb n = "6"/>r anupapatteḥ sāmarthyaḥ pratītaṃ dravyam | |
</p> | </p> |
| <p xml:id="c3.1.2-2"> |
| evam ākhyātasyāpi vibhinnakriyālakṣaṇaḥ samavetābhi<lb n = "7"/>nnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra<lb n = "8"/> guṇabhūtā nāmapadagatayā <unclear>vaka</unclear>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa sa<lb n = "9"/>manvayam eti dravyajātis tv ekārthasamavāyāt <unclear>ca</unclear>vyaktātmanā śaktimukhenaiva kriyānvayam etīti<pb n = "9r"/>sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair saramayunāvi<lb n = "2"/>bhir apy āvṛttyotkṣepaṇādijātir abhivyajyate tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyā<lb n = "3"/>dikriyājātir iti vicārayiṣyate | vyakti dvārakaṃ cāsya nityāyā api sādhyatvam upa<lb n = "4"/>padyate | |
| |
| </p> |
| |
| <p xml:id="c3.1.2-3"> |
| upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvā<lb n = "5"/>j jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaikāvasāyāt karmapravacanīyo 'pi saṃ<lb n = "6"/>bandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdā<lb n = "7"/>nām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | |
| </p> |
| |
| <p xml:id="c3.1.2-4"> |
| tarhija vājapyāyanācārya<lb n = "8"/>matena sārvatrikī |
| jātipadārthavyavasthopapadyate | <subst><del>pyā</del><add place="above">vyā</add></subst>ḍimate tu sarvaśabdānāṃ |
| dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra |
| saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca |
| sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ | |
| |
| |
| |
| </p> |
</div1> | </div1> |
</body> | </body> |