User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:22-varanasi2 [2022/03/22 03:48] – [Edit section v3.1.2] marcowiki:jatisamuddesa:22-varanasi2 [2022/03/22 06:04] (current) – [Edit section c3.1.2-4] marco
Line 198: Line 198:
             <p xml:id="c3.1.2-0">             <p xml:id="c3.1.2-0">
                          
-tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpena darśanārtham āha<lb n = "2"/>+tad itthaṃ padāpoddhā<lb n = "4"/>re pradarśite tadarthasyāpobhūtasya siddhasādhyarūpadvayayogino matabhedena sarūpopadarśanārtha<lb n = "5"/>m āha 
                  
                          
Line 207: Line 208:
                          
             <l>             <l>
-          <hi rend="underline">padārthānām </hi> apoddhāro jātir vā dravyam eva vā +          <unclear>va</unclear>dārthānām apoddhāro jātir vā dravyam eva vā |
             </l>             </l>
             <l>             <l>
-              padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi rend="underline">tau</hi> ||+              padārthau sarvaśabdānāṃ nityāv ecopavarṇi<lb n= "6"/>tau |
             </l>             </l>
                  
  
 </lg> </lg>
 +          
 +           <p xml:id="c3.1.2-1">
 +arthadvāreṇa padaṃ  pararīkṣyata iti darśanabhedenam prathamam  apoddhārapadārthavicāraḥ |<lb n = "7"/>tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātibādimate<lb n = "8"/>jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ| dvitīyena vāśabdena padārthāṃ<lb n = "9"/>taraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthānāṃ iti vi<pb n = "8v"/>"tisphuṭī | adyathā vārthe prakrāṃte vārthopasaṃhāro ayaṃ nopapadyate tadvad atidhāne tv anabhidhānaṃ<lb n = "2"/>tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya kāryāstṛ tu jātidravyayor guṇapradhānyabhā<lb n = "3"/>vaḥ | yad vā prādhādhānyenaiva abhinupapdyate tathā pāṇiniabhidarśane jātidravye śabdenābhidhīyete i<lb n = "4"/>ty ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāvi<lb n = "5"/>ṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāṣatām āpannabhidheyā anāśrayāyā jāte<lb n = "6"/>r anupapatteḥ sāmarthyaḥ pratītaṃ dravyam |
 +</p>
 +          <p xml:id="c3.1.2-2">
 +evam ākhyātasyāpi vibhinnakriyālakṣaṇaḥ samavetābhi<lb n = "7"/>nnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra<lb n = "8"/> guṇabhūtā nāmapadagatayā <unclear>vaka</unclear>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa sa<lb n = "9"/>manvayam eti dravyajātis tv ekārthasamavāyāt <unclear>ca</unclear>vyaktātmanā śaktimukhenaiva kriyānvayam etīti<pb n = "9r"/>sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair saramayunāvi<lb n = "2"/>bhir apy āvṛttyotkṣepaṇādijātir abhivyajyate tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyā<lb n = "3"/>dikriyājātir iti vicārayiṣyate | vyakti dvārakaṃ cāsya nityāyā api sādhyatvam upa<lb n = "4"/>padyate | 
 +
 +</p>
 +          
 +             <p xml:id="c3.1.2-3">
 +upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvā<lb n = "5"/>j jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaikāvasāyāt karmapravacanīyo 'pi saṃ<lb n = "6"/>bandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdā<lb n = "7"/>nām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
 +</p>
 +       
 +        <p xml:id="c3.1.2-4">
 +tarhija vājapyāyanācārya<lb n = "8"/>matena sārvatrikī 
 +jātipadārthavyavasthopapadyate | <subst><del>pyā</del><add place="above">vyā</add></subst>ḍimate tu sarvaśabdānāṃ 
 +dravyam arthaḥ<lb n = "9"/>tasyaiva sākṣāt kriyāsamanyatropapatter vākyārthovagatayā codanāviṣayatvāt yathāha |<pb n = "9v"/>codanāsu ca tasyāraṃbhād iti ekajātisamatvayavaśena cātra 
 +saṃketopapattiḥ anabhi<lb n = "2"/>dhīyamānāpi jātir upalakṣaṇākriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n = "3"/>te 'pi ca 
 +sādhanādhāradravya prādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n = "4"/>t sāmānādhikaraṇyopapatteḥ kriyā anuguṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyā<lb n = "5"/>tārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ vā dravyam iti sārvatrikīyaṃ vyavasthā<lb n = "6"/>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva ca śu<lb n = "7"/>klādīnām api dravyapadārthatā siddhāṃ tat tadupādhivyavacchinnaṃ vā brahma dravyaśabda<lb n = "8"/>vācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāṃ vā dravyaśabda iti |jā<lb n = "9"/>tivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād<pb n= "10r"/>apy apoddhāre makṛtipratyayarūpasyāpi śabdasya yathā yoṣaṃ kriyākārakasaṃkhyādi apoddhārapa<lb n= "2"/>dārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<lb n= "3"/>guṇapradhānabhāvabhedānvayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha<lb n= "4"/>ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdā<lb n= "5"/>t sadaiva pratīteḥ |
 +        
 +
 +
 +</p> 
         </div1>         </div1>
         </body>         </body>