User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:20-chandigarh [2022/05/04 03:56] – [Edit section c3.1.2-1] chuckwiki:jatisamuddesa:20-chandigarh [2022/05/04 03:57] (current) – [Edit section v3.1.2] chuck
Line 146: Line 146:
                          
             <l>             <l>
-              padārthanāṃ apoddhā<surplus>ra</surplus><ptr target="#C_transposed1" id="#C_transpointer1"/><lb n= "13"/>ro jātir vā dravyam eva vā | +              padārthanāṃ apoddhā<surplus>ra</surplus><ptr target="#C_transposed1" id="C_transpointer1"/><lb n= "13"/>ro jātir vā dravyam eva vā | 
              
             </l>             </l>
Line 156: Line 156:
 </lg> </lg>
             <p xml:id="c3.1.2-1">             <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ parīkṣyata  i<add place="right margin">ti darśanabhede</add><add place="bottom-margin">na prathamam apoddhārapadārthavicāraḥ</add> <supplied id="#C_transposed1" target="#C_transpointer1">padārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyāta hi svabhāvā</supplied> <pb n= "5v"/>jātivādimate jātir evārtho na dravyam dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vā śabdena<lb n= "2"/>padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭī<lb n= "3"/>kṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvadabhidhāne ca anabhidhānaṃ tāvad dvayor api samānam<lb n= "4"/>viramya vyāpārābhāvāc chabdasyakārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaṣayata<lb n= "5"/>yā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthau ity uktaḥ | tatra nāmapadasya gaur ity āde<lb n= "6"/>r gotvādijātiḥ niyatakriyā<space/>viṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā  a<lb n= "7"/>nāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<del>stauṃ</del>taṃ dravyam |+arthadvāreṇa padaṃ parīkṣyata  i<add place="right margin">ti darśanabhede</add><add place="bottom-margin">na prathamam apoddhārapadārthavicāraḥ</add> <supplied id="C_transposed1" target="#C_transpointer1">padārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyāta hi svabhāvā</supplied> <pb n= "5v"/>jātivādimate jātir evārtho na dravyam dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vā śabdena<lb n= "2"/>padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭī<lb n= "3"/>kṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvadabhidhāne ca anabhidhānaṃ tāvad dvayor api samānam<lb n= "4"/>viramya vyāpārābhāvāc chabdasyakārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaṣayata<lb n= "5"/>yā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthau ity uktaḥ | tatra nāmapadasya gaur ity āde<lb n= "6"/>r gotvādijātiḥ niyatakriyā<space/>viṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā  a<lb n= "7"/>nāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<del>stauṃ</del>taṃ dravyam |