User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:20-chandigarh [2022/03/29 04:01] – [Edit section c3.1.2-4] chuckwiki:jatisamuddesa:20-chandigarh [2022/05/04 03:57] (current) – [Edit section v3.1.2] chuck
Line 146: Line 146:
                          
             <l>             <l>
-              padārthanāṃ apoddhā<surplus>ra</surplus><ptr target="#transposed1" id="#transpointer1"/><lb n= "13"/>ro jātir vā dravyam eva vā | +              padārthanāṃ apoddhā<surplus>ra</surplus><ptr target="#C_transposed1" id="C_transpointer1"/><lb n= "13"/>ro jātir vā dravyam eva vā | 
              
             </l>             </l>
Line 156: Line 156:
 </lg> </lg>
             <p xml:id="c3.1.2-1">             <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ parīkṣyata  i<add place="right margin">ti darśanabhede</add><add place="bottom-margin">na prathamam apoddhārapadārthavicāraḥ</add> <supplied id="transposed1" target="#transpointer1">padārthavicāraḥ | tathā hi | sarveṣām api śabdānaṃ padarūpāṇāṃ nāmākhyāta hi svabhāvā</supplied> <pb n= "5v"/>jātivādimate jātir evārtho na dravyam dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vā śabdena<lb n= "2"/>padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭī<lb n= "3"/>kṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvadabhidhāne ca anabhidhānaṃ tāvad dvayor api samānam<lb n= "4"/>viramya vyāpārābhāvāc chabdasyakārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaṣayata<lb n= "5"/>yā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthau ity uktaḥ | tatra nāmapadasya gaur ity āde<lb n= "6"/>r gotvādijātiḥ niyatakriyā<space/>viṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā  a<lb n= "7"/>nāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<del>stauṃ</del>taṃ dravyam |+arthadvāreṇa padaṃ parīkṣyata  i<add place="right margin">ti darśanabhede</add><add place="bottom-margin">na prathamam apoddhārapadārthavicāraḥ</add> <supplied id="C_transposed1" target="#C_transpointer1">padārthavicāraḥ | tathā hi | sarveṣām api śabdāṃ padarūpāṇāṃ nāmākhyāta hi svabhāvā</supplied> <pb n= "5v"/>jātivādimate jātir evārtho na dravyam dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vā śabdena<lb n= "2"/>padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭī<lb n= "3"/>kṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvadabhidhāne ca anabhidhānaṃ tāvad dvayor api samānam<lb n= "4"/>viramya vyāpārābhāvāc chabdasyakārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaṣayata<lb n= "5"/>yā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthau ity uktaḥ | tatra nāmapadasya gaur ity āde<lb n= "6"/>r gotvādijātiḥ niyatakriyā<space/>viṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā  a<lb n= "7"/>nāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<del>stauṃ</del>taṃ dravyam |
                  
                      
 </p> </p>
             <p xml:id="c3.1.2-2">             <p xml:id="c3.1.2-2">
-evam ākhyātapadasyāpi vibhinnakriyātnakṣaṇasama<lb n="8"/>vetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kāra<del>kāṃ</del>kādijātis tv atra guṇabhū<lb n="9"/>tā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapada<del>ma</del>gatā vyaktidvāreṇa samanvayam eti dravya<lb n="10"/>jātis tv ekārthasam<del>ā</del>avāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasam<sic>ā</sic><lb n="11"/>vāyāt svavyakātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasam<sic>ā</sic>nvayopapattau kalpate vākyā<lb n="12"/>rthaḥ yathā cotkṣepaṇādikṣaṇai saramayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir <gap>abhi</gap>vyajyate, tathā'dhiśrayaṇā<pb n="6r"/>dibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ <gap>cā</gap>syā nityāyā api sādhya<lb n="2"/>tvam upapadyate |+evam ākhyātapadasyāpi vibhinnakriyātnakṣaṇasama<lb n="8"/>vetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kāra<del>kāṃ</del>kādijātis tv atra guṇabhū<lb n="9"/>tā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapada<del>ma</del>gatā vyaktidvāreṇa samanvayam eti dravya<lb n="10"/>jātis tv ekārthasam<del>ā</del>avāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasam<sic>ā</sic><lb n="11"/>vāyāt svavyakātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasam<sic>ā</sic>nvayopapattau kalpate vākyā<lb n="12"/>rthaḥ yathā cotkṣepaṇādikṣaṇai saramayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir a<gap/>vyajyate, tathā'dhiśrayaṇā<pb n="6r"/>dibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ <gap/>syā nityāyā api sādhya<lb n="2"/>tvam upapadyate |
                  
  
Line 167: Line 167:
 </p> </p>
             <p xml:id="c3.1.2-3">             <p xml:id="c3.1.2-3">
-upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva |<lb n= "3"/>viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādī<lb n= "4"/>nāṃ guṇajātir vācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |+upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva |<lb n= "3"/>viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādī<lb n= "4"/>nāṃ guṇajātir vācyā saṃjñāśa<unclear>bdā</unclear>nām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |