This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision | ||
wiki:jatisamuddesa:15-patan [2022/04/08 04:12] – [Edit section c3.1.2-3] marco | wiki:jatisamuddesa:15-patan [2022/04/08 04:41] (current) – [Edit section c3.1.2-4] marco | ||
---|---|---|---|
Line 274: | Line 274: | ||
</p> | </p> | ||
<p xml: | <p xml: | ||
- | upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadartha< | + | upasargādir<lb n=" |
| | ||
</p> | </p> | ||
<p xml: | <p xml: | ||
- | | + | tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam < |
+ | ‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) | ||
+ | iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, | ||
+ | ‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’ | ||
+ | iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre Lprakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca | ||
+ | ‘siddhe śabdārthasaṃbandhe’ (Vā. in paspaśāhnika of the M. Bh. Kiel. 1.616) | ||
+ | ity atra bhāṣye— | ||
+ | ‘yasmiṃs tattvaṃ na vihanyate’ (M. Bh. Cf. Kiel. 1.722) | ||
+ | iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || | ||
+ | Edit | ||
+ | (From page 16) | ||
+ | tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha― | ||
+ | </ | ||
</ | </ | ||
<div1 n=" | <div1 n=" |