Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:14-pune [2022/03/08 04:31] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:14-pune [2022/03/10 04:47] (current) – [Edit section c3.1.2-4] marco |
---|
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/>dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/> kriyā<unclear>tka</unclear>ravenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/> ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam <unclear>...</unclear>vyate | evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/> dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/> kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/>ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam ucyate |
| |
</p> | </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
| |
tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthaṃ ti<unclear>ng</unclear>tatayā codanāviṣayatvāt yathāha— | tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthantargatatayā codanāviṣayatvāt yathāha— |
| |
<lg type="quote"> | <lg type="quote"> |
<l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> | <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> |
</lg> | </lg> |
ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/> vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— | ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/>vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviśiṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— |
<lg type="quote"> | <lg type="quote"> |
<l><lb n="18"/>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l> | <l>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l> |
</lg> | </lg> |
ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="13"/>tvopavarṇanaṃ ca— | ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="15"/>tvopavarṇanaṃ ca— |
<lg type="quote"> | <lg type="quote"> |
<l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l> | <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l> |
<l>‘yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l> | <l>‘yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l> |
</lg> | </lg> |
iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva pratīteḥ | iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva vā pratīteḥ |
| |
</p> | </p> |