User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:14-pune [2022/03/08 04:31] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:14-pune [2022/03/10 04:47] (current) – [Edit section c3.1.2-4] marco
Line 247: Line 247:
 </p> </p>
             <p xml:id="c3.1.2-2">             <p xml:id="c3.1.2-2">
-          evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/>dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/>  kriyā<unclear>tka</unclear>ravenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/> ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam <unclear>...</unclear>vyate+          evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/> dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/>  kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/>ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam ucyate
                      
 </p> </p>
Line 256: Line 256:
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
                      
-tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthaṃ ti<unclear>ng</unclear>tatayā codanāviṣayatvāt yathāha—+tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthantargatatayā codanāviṣayatvāt yathāha—
                                                                                                                                                
             <lg type="quote">             <lg type="quote">
                 <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l>                 <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l>
             </lg>             </lg>
-ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/> vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati—+ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/>vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviśiṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati—
             <lg type="quote">             <lg type="quote">
-                <l><lb n="18"/>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l>+                <l>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l>
             </lg>             </lg>
-ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="13"/>tvopavarṇanaṃ ca—+ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="15"/>tvopavarṇanaṃ ca—
             <lg type="quote">             <lg type="quote">
                 <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l>                 <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l>
Line 273: Line 273:
                 <l>‘yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l>                 <l>‘yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l>
             </lg>             </lg>
-iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva pratīteḥ  +iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva vā pratīteḥ  
                  
 </p> </p>