Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:14-pune [2022/03/03 08:03] – [Edit section c3.1.2-2] marco | wiki:jatisamuddesa:14-pune [2022/03/10 04:47] (current) – [Edit section c3.1.2-4] marco |
---|
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear> cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti dravyajātis tv ekārthasamavāyāt_ sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate, tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | | evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/> dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/> kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/>ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam ucyate |
| |
</p> | </p> |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
</p> | upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārthaka eva viśeṣasya viśiṣṭaviśrāṃtasyai<lb n="6"/>vāvasāyāt karmapravacanīyopi saṃbandho jātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā<space/>saṃjñāśabdānām api ḍitpādiśabdānāṃ jā<lb n="7"/>tiśabdatvaṃ samarthayiṣyate<space/> |
| |
| </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
</p> | |
| tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthantargatatayā codanāviṣayatvāt yathāha— |
| |
| <lg type="quote"> |
| <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> |
| </lg> |
| ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/>vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviśiṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— |
| <lg type="quote"> |
| <l>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l> |
| </lg> |
| ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="15"/>tvopavarṇanaṃ ca— |
| <lg type="quote"> |
| <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l> |
| </lg> |
| ity atra bhāṣye— |
| <lg type="quote"> |
| <l>‘yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l> |
| </lg> |
| iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva vā pratīteḥ |
| |
| </p> |
</div1> | </div1> |
<div1 n="6"> | <div1 n="6"> |