User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:14-pune [2022/02/28 03:45] – [Edit section c3.1.2-1] chuckwiki:jatisamuddesa:14-pune [2022/03/10 04:47] (current) – [Edit section c3.1.2-4] marco
Line 235: Line 235:
 </p> </p>
             <lg xml:id="v3.1.2">             <lg xml:id="v3.1.2">
 +            <l>
 +           padārthānām apoddhāri jātir vā dravyam eva vā |
 +            </l>
 +            <l>
 +            padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||
 +            </l>
  
 </lg> </lg>
Line 241: Line 247:
 </p> </p>
             <p xml:id="c3.1.2-2">             <p xml:id="c3.1.2-2">
-          evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājā+          evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jā<pb n="3v"/>tiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagata<unclear>va</unclear>cakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvaya<lb n="2"/>m eti<space/> dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati<space/>saṃkhyājātir apy<space/>ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa<lb n="3"/>  kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepa<lb n="4"/>ṇādijātir abhivyajyate<space/>tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<space/>vyaktidvārakaṃ vāsyā nityāyā api sā<lb n="5"/>dhyatvam ucyate
                      
 </p> </p>
             <p xml:id="c3.1.2-3">             <p xml:id="c3.1.2-3">
-          </p>+upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārthaka eva viśeṣasya viśiṣṭaviśrāṃtasyai<lb n="6"/>vāvasāyāt karmapravacanīyopi saṃbandho jātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā<space/>saṃjñāśabdānām api ḍitpādiśabdānāṃ jā<lb n="7"/>tiśabdatvaṃ samarthayiṣyate<space/> 
 +           
 +</p>
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
-          </p>+           
 +tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate<space/>vyāḍimate tu sarvaśabdānāṃ dravyam arthas ta<lb n="8"/>syaiva sākṣāt kriyāsamanvayopapatter vākyārthantargatatayā codanāviṣayatvāt yathāha— 
 +                                                                        
 +            <lg type="quote"> 
 +                <l>‘codanāsu ca tasyārambhāt’ iti<note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> 
 +            </lg> 
 +ekajātisamanvayavaśe<lb n="9"/>na cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ<lb n="10"/>vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviśiṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanā<lb n="11"/>mapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— 
 +            <lg type="quote"> 
 +                <l>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | <note place="inline" xml:lang="sa">vā॰ kā॰ 3 jāti॰ 14)</note></l> 
 +            </lg> 
 +ata eva śuklādīnām<lb n="12"/>api dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivya<lb n="13"/>ktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyā<lb n="14"/>di apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nitya<lb n="15"/>tvopavarṇanaṃ ca— 
 +            <lg type="quote"> 
 +                <l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ paspaśa॰ 1|6)</note></l> 
 +            </lg> 
 +ity atra bhāṣye— 
 +            <lg type="quote"> 
 +                <l>‘yasmin tattvaṃ na vihanyata’ <note place="inline" xml:lang="sa">(ma॰ bhā॰ 1|7)</note></l> 
 +            </lg> 
 +iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva vā pratīteḥ   
 +         
 +</p>
         </div1>         </div1>
         <div1 n="6">         <div1 n="6">