User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:10-london [2022/03/12 00:54] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:10-london [2022/03/16 04:48] (current) – [Edit section c3.1.2-4] changed <corr> to <add> (is this correct?) chuck
Line 253: Line 253:
                      
                      
-tad itthaṃ vāja<pb n="6r"/>pyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate || vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ || tasyai<lb n= "2"/>va sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt || yathāha || +tad itthaṃ vāja<pb n="6r"/>pyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate || vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ || tasyai<lb n= "2"/>va sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt || yathāha || codanāsu ca tasyārambhād iti <lb n= "3"/>ekajātisamanvayavaśena cātra saṃketopapattiḥ || anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe || ya<lb n= "4"/>thā gṛhādau kākādiḥ || ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n= "5"/>t saṃbandhopapatteḥ || kriyā tu guṇabhūtā  ātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāma<lb n= "6"/>pratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā ||tathā ca vakṣyati || dravyadharmā padārthe tu sarvo'rtha<unclear>ḥ</unclear> <add place="above">||</add> ucya<lb n= "7"/>te  iti || ata eva śuklādīnām api dravyapadārthatā siddhā || tattad upādhivyavacchinnaṃ  vā brahma dravyaśabdavācyam sarva<lb n= "8"/>śābdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti || jātivyaktivikalpena sarvaśabdaviṣayah ||<lb n= "9"/> tathā ca sarvaśabdānām ity abhidhānāt  tu padād apy apoddhare prakṛtipratyayarūpasyāpi śabdasya yathāyoyaṃ kriyākāra<lb n= "10"/>kasaṃkhyādi apoddhārapadārtho jātivyaktibhedena  samāmnataḥ || ubhayasyāpi va śabdāt pratiter ubhayapadārthaḥ<lb n= "11"/>guṇapradhābhāvabhedāśrayas tu matavikalpaḥ || nityatvopavarṇanam  ca siddhe śabdārthasaṃbandha ity atra bhāṣye  ya<lb n= "12"/>smiṃs tattvena vihanyata iti dravyasyāpinityatvaṃ pravāhanityatayā śabdāt sahaiva vā pratiteḥ || 
-            <lg type="quote"> +
-                <l>codanāsu ca tasyārambhāditi<lb n= "3"/> <note xml:lang="sa" place="inline">(vā॰ 1|2|64)</note></l> +
-            </lg> +
-ekajātisamanvayavaśena cātra saṃketopapattiḥ || anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe || ya<lb n= "4"/>thā gṛhādau kākādiḥ || ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n= "5"/>t saṃbandhopapatteḥ || kriyā tu guṇabhūtā  ātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāma<lb n= "6"/>pratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā ||tathā ca vakṣyati || dravyadharmā padārthe tu sarvo'rtha <unclear>ḥ</unclear><corr>||</corr> ucya<lb n= "7"/>te  iti|| ata eva śuklādīnām api dravyapadārthatā siddhā || tattad upādhivyavacchinnaṃ  vā brahma dravyaśabdavācyam sarva<lb n= "8"/>śābdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti || jātivyaktivikalpena sarvaśabdaviṣayah ||<lb n= "9"/> tathā ca sarvaśabdānām ity abhidhānāt  tu padād apy apoddhare prakṛtipratyayarūpasyāpi śabdasya yathāyoyaṃ kriyākāra<lb n= "10"/>kasaṃkhyādi apoddhārapadārtho jātivyaktibhedena  samāmnataḥ || ubhayasyāpi va śabdāt pratiter ubhayapadārthaḥ<lb n= "11"/>guṇapradhābhāvabhedāśrayas tu matavikalpaḥ || nityatvopavarṇanam  ca siddhe śabdārthasaṃbandha ity atra bhāṣye  ya<lb n= "12"/>smiṃs tattvena vihanyata iti dravyasyāpinityatvaṃ pravāhanityatayā śabdāt sahaiva vā pratiteḥ || +