User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:10-london [2022/03/10 05:55] – [Edit section c3.1.2-1] marcowiki:jatisamuddesa:10-london [2022/03/16 04:48] (current) – [Edit section c3.1.2-4] changed <corr> to <add> (is this correct?) chuck
Line 236: Line 236:
             <p xml:id="c3.1.2-1">             <p xml:id="c3.1.2-1">
                      
-                       arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ || tathā hi || sarveṣām api śabdā<lb n="9"/>nāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam ||  dravyavādimate tu dravyam eva na<lb n="10"/> jātiḥ ||  dvitīyena vāśabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti ||  ata eva tad eva saṃkalanārūpaṃ<lb n="11"/>sphuṭīkṛtam | anyathā vārthe prakrānte vārthopasaṃhāro ayaṃ nopapadyate ||  tadvad abhidhāne tu anabhidhānaṃ tāvad dvayor api sa<lb n="12"/>mānaṃ viramya vyāpārābhāvāc chabdasya ārthas tu jātidravyayor guṇapradhānabhāvaḥ||  yad vā prādhānyenaiva bhinnaviṣaya<pb n="5v"/>tayā pāṇinidarśane jātidravyaśabdenābhidheyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ ||  tatra nāmapadasya<lb n="2"/> gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā<lb n="3"/>bhidheyā||  anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam +                       arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ || tathā hi || sarveṣām api śabdā<lb n="9"/>nāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam ||  dravyavādimate tu dravyam eva na<lb n="10"/> jātiḥ ||  dvitīyena vāśabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti ||  ata eva tad eva saṃkalanārūpaṃ<lb n="11"/>sphuṭīkṛtam | anyathā vārthe prakrānte vārthopasaṃhāro ayaṃ nopapadyate ||  tadvad abhidhāne tu anabhidhānaṃ tāvad dvayor api sa<lb n="12"/>mānaṃ viramya vyāpārābhāvāc chabdasya ārthas tu jātidravyayor guṇapradhānabhāvaḥ || yad vā prādhānyenaiva bhinnaviṣaya<pb n="5v"/>tayā pāṇinidarśane jātidravyaśabdenābhidheyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ ||  tatra nāmapadasya<lb n="2"/> gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā<lb n="3"/>bhidheyā||  anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam 
  
 </p> </p>
             <p xml:id="c3.1.2-2">             <p xml:id="c3.1.2-2">
-evam ākhyātapadasyāpi vibhinnakriyāl<lb n="4"/>kṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tva<lb n="5"/>tra guṇabhūtā nāmapadagatavācaka kārakajatyā kriyājātir ākkhyātapadagatā vyaktidvāreṇa samanvayam eti |<lb n="6"/> dravyajatis tu ekārthasamavāyātsādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavā<lb n="7"/>yat svavyaktātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ |<lb n="8"/>yathā cotkṣepaṇādikṣaṇais <unclear>ara</unclear> ma yabhāvibhir apy āvṛttaukṣepaṇādijātir abhivyajyate | tathādhiśrayaṇādibhiḥ<lb n="9"/> kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upa<lb n="10"/>padyate |+evam ākhyātapadasyāpi vibhinnakriyāl<lb n="4"/>kṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ || kārakādijātis tva<lb n="5"/>tra guṇabhūtā nāmapadagatavācaka kārakajatyā kriyājātir ākkhyātapadagatā vyaktidvāreṇa samanvayam eti || <lb n="6"/> dravyajatis tu ekārthasamavāyātsādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavā<lb n="7"/>yat svavyaktātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ ||<lb n="8"/>yathā cotkṣepaṇādikṣaṇais <unclear>ara</unclear> ma yabhāvibhir apy āvṛttaukṣepaṇādijātir abhivyajyate ||  tathādhiśrayaṇādibhiḥ<lb n="9"/> kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate ||  vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upa<lb n="10"/>padyate |
 </p> </p>
             <p xml:id="c3.1.2-3">             <p xml:id="c3.1.2-3">
-          </p>+upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva <lb n= "11"/>viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api<lb n= "12"/> śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate  
 +         
 +           
 + 
 + 
 +           
 +</p>
             <p xml:id="c3.1.2-4">             <p xml:id="c3.1.2-4">
-          </p>        +           
 +           
 +tad itthaṃ vāja<pb n="6r"/>pyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate || vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ || tasyai<lb n= "2"/>va sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt || yathāha || codanāsu ca tasyārambhād iti <lb n= "3"/>ekajātisamanvayavaśena cātra saṃketopapattiḥ || anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe || ya<lb n= "4"/>thā gṛhādau kākādiḥ || ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n= "5"/>t saṃbandhopapatteḥ || kriyā tu guṇabhūtā  ātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāma<lb n= "6"/>pratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā ||tathā ca vakṣyati || dravyadharmā padārthe tu sarvo'rtha<unclear>ḥ</unclear> <add place="above">||</add> ucya<lb n= "7"/>te  iti || ata eva śuklādīnām api dravyapadārthatā siddhā || tattad upādhivyavacchinnaṃ  vā brahma dravyaśabdavācyam sarva<lb n= "8"/>śābdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti || jātivyaktivikalpena sarvaśabdaviṣayah ||<lb n= "9"/> tathā ca sarvaśabdānām ity abhidhānāt  tu padād apy apoddhare prakṛtipratyayarūpasyāpi śabdasya yathāyoyaṃ kriyākāra<lb n= "10"/>kasaṃkhyādi apoddhārapadārtho jātivyaktibhedena  samāmnataḥ || ubhayasyāpi va śabdāt pratiter ubhayapadārthaḥ<lb n= "11"/>guṇapradhābhāvabhedāśrayas tu matavikalpaḥ || nityatvopavarṇanam  ca siddhe śabdārthasaṃbandha ity atra bhāṣye  ya<lb n= "12"/>smiṃs tattvena vihanyata iti dravyasyāpinityatvaṃ pravāhanityatayā śabdāt sahaiva vā pratiteḥ ||  
 + 
 + 
 +</p>        
         </div1>         </div1>
         <div1 n="6">         <div1 n="6">