Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:10-london [2022/03/10 05:25] – [Edit section c3.1.2-1] marco | wiki:jatisamuddesa:10-london [2022/03/16 04:48] (current) – [Edit section c3.1.2-4] changed <corr> to <add> (is this correct?) chuck |
---|
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
| |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi |sarveṣām api śabdā<lb n="9"/>nāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na<lb n="10"/> jātiḥ | dvitīyena vāśabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ<lb n="11"/>sphuṭīkṛtam | anyathā vārthe prakrānte vārthopasaṃhāro ayaṃ nopapadyate | tadvad abhidhāne tu anabhidhānaṃ tāvad dvayor api sa<lb n="12"/>mānaṃ viramya vyāpārābhāvāc chabdasya ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣaya<pb n="5v"/>tayā pāṇinidarśane jātidravyaśabdenābhidheyete<space/> ity ayam atra pakṣaḥ padārthāv ity uktaḥ | tatra nāmapadasya<lb n="2"/> gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā<lb n="3"/>bhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ || tathā hi || sarveṣām api śabdā<lb n="9"/>nāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam || dravyavādimate tu dravyam eva na<lb n="10"/> jātiḥ || dvitīyena vāśabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti || ata eva tad eva saṃkalanārūpaṃ<lb n="11"/>sphuṭīkṛtam | anyathā vārthe prakrānte vārthopasaṃhāro ayaṃ nopapadyate || tadvad abhidhāne tu anabhidhānaṃ tāvad dvayor api sa<lb n="12"/>mānaṃ viramya vyāpārābhāvāc chabdasya ārthas tu jātidravyayor guṇapradhānabhāvaḥ || yad vā prādhānyenaiva bhinnaviṣaya<pb n="5v"/>tayā pāṇinidarśane jātidravyaśabdenābhidheyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ || tatra nāmapadasya<lb n="2"/> gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā<lb n="3"/>bhidheyā|| anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam |
| |
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
| evam ākhyātapadasyāpi vibhinnakriyāl<lb n="4"/>kṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ || kārakādijātis tva<lb n="5"/>tra guṇabhūtā nāmapadagatavācaka kārakajatyā kriyājātir ākkhyātapadagatā vyaktidvāreṇa samanvayam eti || <lb n="6"/> dravyajatis tu ekārthasamavāyātsādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavā<lb n="7"/>yat svavyaktātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ ||<lb n="8"/>yathā cotkṣepaṇādikṣaṇais <unclear>ara</unclear> ma yabhāvibhir apy āvṛttaukṣepaṇādijātir abhivyajyate || tathādhiśrayaṇādibhiḥ<lb n="9"/> kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate || vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upa<lb n="10"/>padyate || |
</p> | </p> |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
</p> | upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva <lb n= "11"/>viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api<lb n= "12"/> śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
| |
| |
| |
| |
| |
| </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
</p> | |
| |
| tad itthaṃ vāja<pb n="6r"/>pyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate || vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ || tasyai<lb n= "2"/>va sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt || yathāha || codanāsu ca tasyārambhād iti <lb n= "3"/>ekajātisamanvayavaśena cātra saṃketopapattiḥ || anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe || ya<lb n= "4"/>thā gṛhādau kākādiḥ || ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣā<lb n= "5"/>t saṃbandhopapatteḥ || kriyā tu guṇabhūtā ātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāma<lb n= "6"/>pratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā ||tathā ca vakṣyati || dravyadharmā padārthe tu sarvo'rtha<unclear>ḥ</unclear> <add place="above">||</add> ucya<lb n= "7"/>te iti || ata eva śuklādīnām api dravyapadārthatā siddhā || tattad upādhivyavacchinnaṃ vā brahma dravyaśabdavācyam sarva<lb n= "8"/>śābdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti || jātivyaktivikalpena sarvaśabdaviṣayah ||<lb n= "9"/> tathā ca sarvaśabdānām ity abhidhānāt tu padād apy apoddhare prakṛtipratyayarūpasyāpi śabdasya yathāyoyaṃ kriyākāra<lb n= "10"/>kasaṃkhyādi apoddhārapadārtho jātivyaktibhedena samāmnataḥ || ubhayasyāpi va śabdāt pratiter ubhayapadārthaḥ<lb n= "11"/>guṇapradhābhāvabhedāśrayas tu matavikalpaḥ || nityatvopavarṇanam ca siddhe śabdārthasaṃbandha ity atra bhāṣye ya<lb n= "12"/>smiṃs tattvena vihanyata iti dravyasyāpinityatvaṃ pravāhanityatayā śabdāt sahaiva vā pratiteḥ || |
| |
| |
| </p> |
</div1> | </div1> |
<div1 n="6"> | <div1 n="6"> |