User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
wiki:jatisamuddesa:08-alwar [2022/03/31 06:36] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:08-alwar [2022/04/06 04:08] (current) – [Edit section c3.1.2-1] marco
Line 281: Line 281:
 </lg> </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na dravyam | vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadravyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroyaṃ<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad  api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam |+arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na <sic>da</sic>vyaṃ <unclear>ra</unclear>vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadṛvyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroyaṃ<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad  api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam |
                      
 </p> </p>