User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:08-alwar [2022/03/30 06:45] – [Edit section v3.1.2] marcowiki:jatisamuddesa:08-alwar [2022/04/06 04:08] (current) – [Edit section c3.1.2-1] marco
Line 269: Line 269:
         <div1 n="2" type="commentary">         <div1 n="2" type="commentary">
         <p xml:id="c3.1.2-0">         <p xml:id="c3.1.2-0">
-tad ittha padāpoddhāre pradarśite tadarthaḥsyāpoddhatasya<lb n= "3"/>siddhasākaparūpadvayayogino matabhedena svaśahapedarśanārtham āha+tad ittha padāpoddhāre pradarśite tadarthaḥsyāpoddhatasya  ¦ <lb n= "3"/>siddhasākaparūpadvayayogino matabhedena svaśahapedarśanārtham āha
                  
 </p> </p>
         <lg type="verse" id="3.1.2" xml:id="v3.1.2">         <lg type="verse" id="3.1.2" xml:id="v3.1.2">
             <l>             <l>
-           padārthānām apoddhāro jātir vā dravyam eva vā<lb n= "4"/> ¦| +           padārthānām apoddhāro jātir vā dravyam eva vā ¦| 
-            </l> +        </l> 
-            <l> +            <l><lb n= "4"/>padārthau sirvaśabdānāṃ nityāv evopavarṇitau ||
-            padārthau sirvaśabdānāṃ nityāv evopavarṇitau ||+
             </l>             </l>
                  
 </lg> </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-(13) arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ dvitīyena <hi rend="boldface"></hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānamviramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam | +arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na <sic>da</sic>vyaṃ <unclear>ra</unclear>vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadṛvyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroya<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad  api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam | 
-          </p>+           
 +</p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">
-(14) evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetu<sic>kriyājāti</sic>viṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | <pb n="9"/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkepaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | +evam ākhyātapadasyāpi vibhi | vakriyākṣaṇasamavetāmannāninānapratyayahetukriyājāti viṣa¦<lb n= "4"/>yā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapagatayā ca kārakajātyā ¦ kriyājāti<lb n= "5"/>ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt prādhanaśaktidvāreṇa kriyā<lb n= "6"/>yogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyattātmanā śaktimukhenaiva kriyānvayayam etīti  sarva<lb n= "7"/>padārthasamanvayopapattau kalpate vākyārthaḥ yathā yotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyatka<lb n= "8"/>paṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pavatyādikriyājātir iti vicārayi<lb n= "9"/>ṣyate | vyakte dvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate 
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-3">         <p xml:id="c3.1.2-3">
-(15) upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntarayaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | +upasargādir apy atra darśane nāmākhyātasahabhāvī<pb n= "7v"/>tadarthasya viśeṣāvadyotakatvāj jātipadārtha savaviśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo<lb n= "2"/>'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśa<lb n= "3"/>bdānāṃ jātivācitvaṃ samarthayiṣyate 
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-4">         <p xml:id="c3.1.2-4">
-(16) tad itthaṃ <hi rend="boldface">vājapyāyanācāryamatena</hi> sārvatrikī jātipadārthavyavasthopapadyate | <hi rend="boldface">vyāḍimate</hi> tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatteḥ vākyārthāṅgatayā codanāviṣayatvāt yathāha— +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavastho<lb n= "4"/>papadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthātargatayā<lb n= "5"/>codanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapa<lb n= "6"/>ttiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi<space/>ākhyāte 'pi ca sā<lb n= "7"/>dhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kri<lb n= "8"/>yā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya<lb n= "9"/>iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śu<pb n= "8r"/>klādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦<lb n= "2"/>iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarva<lb n= "3"/>śabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "4"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhā<lb n= "5"/>nabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na<lb n= "6"/> vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ  
-            <lg type="quote"> +         
-                <l>‘codanāsu ca tasyārambhāt’ <note xml:lang="en" place="inline">(Vā. on P. 1.2.64)</note></l> +</p>
-            </lg> +
-iti ekajātisamanvayavaśena cātra saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākā<sic>di</sicākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥidaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— +
-            <lg type="quote"> +
-                <l>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’</l> +
-            </lg> +
-iti ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre <pb n="10"/>prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca +
-            <lg type="quote"> +
-                <l>siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="en">(Vā. in <foreign xml:lang="sa">paspaśāhnika</foreign> of the M. Bh. Kiel. 1.6<sup>16</sup>)</note></l> +
-            </lg> +
-ity atra bhāṣye— +
-            <lg type="quote"> +
-                <l>yasmiṃs tattvaṃ na vihanyate’ <note place="inlinexml:lang="en">(M. Bh. Cf. Kiel. 1.7<sup>22</sup>)</note></l> +
-            </lg> +
-iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 ||  +
-        </p>+
                          
         </div1>         </div1>