Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:08-alwar [2022/03/30 06:25] – marco | wiki:jatisamuddesa:08-alwar [2022/04/06 04:08] (current) – [Edit section c3.1.2-1] marco |
---|
<div1 n="2" type="commentary"> | <div1 n="2" type="commentary"> |
<p xml:id="c3.1.2-0"> | <p xml:id="c3.1.2-0"> |
(12) tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha— | tad ittha padāpoddhāre pradarśite tadarthaḥsyāpoddhatasya ¦ <lb n= "3"/>siddhasākaparūpadvayayogino matabhedena svaśahapedarśanārtham āha |
</p> | |
| </p> |
<lg type="verse" id="3.1.2" xml:id="v3.1.2"> | <lg type="verse" id="3.1.2" xml:id="v3.1.2"> |
<l> | <l> |
<pb n="8"/>padārthānām apoddhāre jātir vā dravyam eva vā | | padārthānām apoddhāro jātir vā dravyam eva vā ¦| |
| </l> |
| <l><lb n= "4"/>padārthau sirvaśabdānāṃ nityāv evopavarṇitau || |
</l> | </l> |
<l> | |
padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 || | </lg> |
</l> | |
</lg> | |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
(13) arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena <hi rend="boldface">vā</hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam | | arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na <sic>da</sic>vyaṃ <unclear>ra</unclear>vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadṛvyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroyaṃ<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam | |
</p> | |
| </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
(14) evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetu<sic>kriyājāti</sic>viṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | <pb n="9"/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | | evam ākhyātapadasyāpi vibhi | vakriyākṣaṇasamavetāmannāninānapratyayahetukriyājāti viṣa¦<lb n= "4"/>yā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapagatayā ca kārakajātyā ¦ kriyājāti<lb n= "5"/>r ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt prādhanaśaktidvāreṇa kriyā<lb n= "6"/>yogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyattātmanā śaktimukhenaiva kriyānvayayam etīti sarva<lb n= "7"/>padārthasamanvayopapattau kalpate vākyārthaḥ yathā yotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyatkṣa<lb n= "8"/>paṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pavatyādikriyājātir iti vicārayi<lb n= "9"/>ṣyate | vyakte dvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate |
</p> | |
| </p> |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
(15) upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntarayaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | | upasargādir apy atra darśane nāmākhyātasahabhāvī<pb n= "7v"/>tadarthasya viśeṣāvadyotakatvāj jātipadārtha savaviśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo<lb n= "2"/>'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśa<lb n= "3"/>bdānāṃ jātivācitvaṃ samarthayiṣyate |
</p> | |
| </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
(16) tad itthaṃ <hi rend="boldface">vājapyāyanācāryamatena</hi> sārvatrikī jātipadārthavyavasthopapadyate | <hi rend="boldface">vyāḍimate</hi> tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatteḥ vākyārthāṅgatayā codanāviṣayatvāt | yathāha— | tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavastho<lb n= "4"/>papadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyāṃrthātargatayā<lb n= "5"/>codanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapa<lb n= "6"/>ttiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi<space/>ākhyāte 'pi ca sā<lb n= "7"/>dhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kri<lb n= "8"/>yā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya<lb n= "9"/>m iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śu<pb n= "8r"/>klādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦<lb n= "2"/>iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarva<lb n= "3"/>śabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "4"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhā<lb n= "5"/>nabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na<lb n= "6"/> vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ |
<lg type="quote"> | |
<l>‘codanāsu ca tasyārambhāt’ <note xml:lang="en" place="inline">(Vā. on P. 1.2.64)</note></l> | </p> |
</lg> | |
iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākā<sic>di</sic> | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati— | |
<lg type="quote"> | |
<l>‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’</l> | |
</lg> | |
iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre <pb n="10"/>prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca | |
<lg type="quote"> | |
<l>‘siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="en">(Vā. in <foreign xml:lang="sa">paspaśāhnika</foreign> of the M. Bh. Kiel. 1.6<sup>16</sup>)</note></l> | |
</lg> | |
ity atra bhāṣye— | |
<lg type="quote"> | |
<l>‘yasmiṃs tattvaṃ na vihanyate’ <note place="inline" xml:lang="en">(M. Bh. Cf. Kiel. 1.7<sup>22</sup>)</note></l> | |
</lg> | |
iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || | |
</p> | |
| |
</div1> | </div1> |