User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:08-alwar [2022/03/30 06:18] marcowiki:jatisamuddesa:08-alwar [2022/04/06 04:08] (current) – [Edit section c3.1.2-1] marco
Line 266: Line 266:
 svade 'pi va kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣasā¦<pb n="6r"/>tītvā kṛrma proktavaṃta ity arthaḥs tamaṃvety eva vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yathā tu tatrabha<lb n="2"/>vat_bhṛtrehares tatra <unclear>nā</unclear>bhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti <g rend="śa">rā</g>ddhāṃtaḥ <lb n="3"/>acibrahmadatte paṃcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate<space/> abhimanyur junataḥ <lb n="4"/>pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatre yojya sustutam ati¦<lb n="5"/>stuta<subst>m<del rend="implied">a</del><add rend="dash below"> i</add></subst>tyādau tu suḥ pūjāyām ati itikramaṇe cetyādinā karmapravavanīyasaṃjñādhikārikī svārthanirape<lb n="6"/>kṣaivopasargasaṃjñāvācanāya pravartate yathāktaṃ karmapravavanīyatvaṃ kriyāyoge vidhīyate dyatvādivinitya<lb n="7"/>rthaṃ svatyādānāṃ hi dharmmiṇām iti<space/> ārthena tu stūhapeṇa vibhāge prastute kriyāviśeṣā ca dyotakatvā<sic>d ū</sic>pa<lb n="8"/>sargapade svatyādir aṃtarbhabhavātīti nāvyāptiḥ<space/> tad evaṃ vākyād apocriyamāṇasya padasyāpoddhārārthāviśeṣā<lb n="9"/>śrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyyabhūtaḥ pradarśitaḥ ata sava svādipadaṃ vākyavyutpa¦<pb n="6v"/>tyanaṃgachāstre saṃketite subaṃtapadavyutpayāyamūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣi<lb n="2"/>ptam iti nāvyāptiḥ<space/> padā<unclear>t ki</unclear>lāsāv apoddhāro na vākyāt_ svade 'pi va kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣasā¦<pb n="6r"/>tītvā kṛrma proktavaṃta ity arthaḥs tamaṃvety eva vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yathā tu tatrabha<lb n="2"/>vat_bhṛtrehares tatra <unclear>nā</unclear>bhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti <g rend="śa">rā</g>ddhāṃtaḥ <lb n="3"/>acibrahmadatte paṃcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate<space/> abhimanyur junataḥ <lb n="4"/>pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatre yojya sustutam ati¦<lb n="5"/>stuta<subst>m<del rend="implied">a</del><add rend="dash below"> i</add></subst>tyādau tu suḥ pūjāyām ati itikramaṇe cetyādinā karmapravavanīyasaṃjñādhikārikī svārthanirape<lb n="6"/>kṣaivopasargasaṃjñāvācanāya pravartate yathāktaṃ karmapravavanīyatvaṃ kriyāyoge vidhīyate dyatvādivinitya<lb n="7"/>rthaṃ svatyādānāṃ hi dharmmiṇām iti<space/> ārthena tu stūhapeṇa vibhāge prastute kriyāviśeṣā ca dyotakatvā<sic>d ū</sic>pa<lb n="8"/>sargapade svatyādir aṃtarbhabhavātīti nāvyāptiḥ<space/> tad evaṃ vākyād apocriyamāṇasya padasyāpoddhārārthāviśeṣā<lb n="9"/>śrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyyabhūtaḥ pradarśitaḥ ata sava svādipadaṃ vākyavyutpa¦<pb n="6v"/>tyanaṃgachāstre saṃketite subaṃtapadavyutpayāyamūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣi<lb n="2"/>ptam iti nāvyāptiḥ<space/> padā<unclear>t ki</unclear>lāsāv apoddhāro na vākyāt_
 </p> </p>
-        </div1>+         </div1>
         <div1 n="2" type="commentary">         <div1 n="2" type="commentary">
-            <p xml:id="c3.1.2-0">tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha +        <p xml:id="c3.1.2-0"> 
-               +tad ittha padāpoddhāre pradarśite tadarthaḥsyāpoddhatasya  ¦ <lb n= "3"/>siddhasākaparūpadvayayogino matabhedena svaśahapedarśanārtham āha 
-               +         
-            </p> +</p> 
-            <lg xml:id="v3.1.2"> +        <lg type="verse" id="3.1.2" xml:id="v3.1.2">
-              <l> +
-            <pb n="8"/>padārthānām apoddhāre jātir vā dravyam eva vā |+
             <l>             <l>
- +           padārthānām apoddhāro jātir vā dravyam eva vā ¦| 
-              </l> +        </l> 
-            padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||+            <l><lb n= "4"/>padārthau sirvaśabdānāṃ nityāv evopavarṇitau ||
             </l>             </l>
-              </lg> +         
-       <p xml:id="c3.1.2-1"> +</lg> 
- arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ dvitīyena <hi rend="boldface"></hi><space/>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad_ dvayor api samānamviramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhānyenaiva bhinnaviṣayatayā <hi rend="boldface">pāṇinidarśane</hi> jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ <hi rend="boldface">padārthau</hi> ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam | +        <p xml:id="c3.1.2-1"> 
-          </p>+arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārtha<lb n= "5"/>vivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evā<lb n= "6"/>rtho na <sic>da</sic>vyaṃ <unclear>ra</unclear>vyavādimate tu dravyam eva na jātiḥ<space/> dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadṛvyā<lb n= "7"/>bhidhānam iti<space/> ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam<space/> anyathā cārthe prakrānte cārthopasaṃhāroya<lb n= "8"/>nopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad  api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor gu<lb n= "9"/>ṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite i<pb n= "7r"/>ty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasā<lb n= "2"/>dhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratī<lb n= "3"/>taṃ dravyam | 
 +           
 +</p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">
-(14) evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetu<sic>kriyājāti</sic>viṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | <pb n="9"/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkepaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | +evam ākhyātapadasyāpi vibhi | vakriyākṣaṇasamavetāmannāninānapratyayahetukriyājāti viṣa¦<lb n= "4"/>yā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapagatayā ca kārakajātyā ¦ kriyājāti<lb n= "5"/>ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt prādhanaśaktidvāreṇa kriyā<lb n= "6"/>yogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyattātmanā śaktimukhenaiva kriyānvayayam etīti  sarva<lb n= "7"/>padārthasamanvayopapattau kalpate vākyārthaḥ yathā yotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyatka<lb n= "8"/>paṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pavatyādikriyājātir iti vicārayi<lb n= "9"/>ṣyate | vyakte dvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate 
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-3">         <p xml:id="c3.1.2-3">
-(15) upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntarayaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | +upasargādir apy atra darśane nāmākhyātasahabhāvī<pb n= "7v"/>tadarthasya viśeṣāvadyotakatvāj jātipadārtha savaviśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo<lb n= "2"/>'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśa<lb n= "3"/>bdānāṃ jātivācitvaṃ samarthayiṣyate 
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-4">         <p xml:id="c3.1.2-4">
-(16) tad itthaṃ <hi rend="boldface">vājapyāyanācāryamatena</hi> sārvatrikī jātipadārthavyavasthopapadyate | <hi rend="boldface">vyāḍimate</hi> tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatteḥ vākyārthāṅgatayā codanāviṣayatvāt yathāha— +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavastho<lb n= "4"/>papadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthātargatayā<lb n= "5"/>codanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapa<lb n= "6"/>ttiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi<space/>ākhyāte 'pi ca sā<lb n= "7"/>dhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kri<lb n= "8"/>yā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravya<lb n= "9"/>iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śu<pb n= "8r"/>klādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦<lb n= "2"/>iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarva<lb n= "3"/>śabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyā<lb n= "4"/>dir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhā<lb n= "5"/>nabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na<lb n= "6"/> vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ  
-            <lg type="quote"> +         
-                <l>‘codanāsu ca tasyārambhāt’ <note xml:lang="en" place="inline">(Vā. on P. 1.2.64)</note></l> +</p> 
-            </lg> +            
-iti ekajātisamanvayavaśena cātra saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākā<sic>di</sicākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥidaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati— +
-            <lg type="quote"> +
-                <l>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’</l> +
-            </lg> +
-iti ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre <pb n="10"/>prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca +
-            <lg type="quote"> +
-                <l>siddhe śabdārthasaṃbandhe’ <note place="inline" xml:lang="en">(Vā. in <foreign xml:lang="sa">paspaśāhnika</foreign> of the M. Bh. Kiel. 1.6<sup>16</sup>)</note></l> +
-            </lg> +
-ity atra bhāṣye— +
-            <lg type="quote"> +
-                <l>yasmiṃs tattvaṃ na vihanyate’ <note place="inlinexml:lang="en">(M. Bh. Cf. Kiel. 1.7<sup>22</sup>)</note></l> +
-            </lg> +
-iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 ||  +
-        </p> +
-            </lg>+
         </div1>         </div1>
         <div1 n="6">         <div1 n="6">