Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revision | |
wiki:jatisamuddesa:07-varanasi [2022/03/21 05:37] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:07-varanasi [2022/03/28 04:28] (current) – marco |
---|
</l> | </l> |
| |
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate | evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate |
<space/> | <space/> |
</p> | </p> |
| |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |