Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:07-varanasi [2022/03/21 05:08] – marco | wiki:jatisamuddesa:07-varanasi [2022/03/28 04:28] (current) – marco |
---|
</l> | </l> |
| |
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate | evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate |
<space/> | <space/> |
</p> | </p> |
| |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
| |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavya<lb n= "6r"/>vasthopapadyate<add place="above">|</add>vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ<add place="above">|</add>tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāvi<lb n= "2"/>ṣayatvāt<add place="above">|</add>yathāha | codanāsu ca tasyārambhāt’ iti | ekabrahmasattājātisamanvayavaśena cātra saṃketopapattiḥ<add place="above">|</add>ana<lb n= "3"/>bhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<add place="above">|</add>yathā gṛhādau kākādiḥ | ākhyāte 'pi ca sādhanādhāradra<lb n= "4"/>vyaprādhānyaṃ vyāḍimate<add place="above">|</add>devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ<add place="above">|</add>kriyā tu guṇabhūtā<lb n= "5"/>tra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ<add place="above">|</add>idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ<lb n= "6"/>vyavasthā<add place="above">|</add>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti | ata eva śuklādīnām api dravyapadā<lb n= "7"/>rthatā siddhā<add place="above">|</add>tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva<add place="above">|</add>vyaktiparyāyo<lb n= "8"/> vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ<add place="above">|</add>tathā ca sarvaśabdānām ity abhidhānāt padād apy<lb n= "9"/>apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyakti<lb n= "10"/>bhedena samāmnātaḥ<add place="above">|</add>ubhayasyāpi vā <add place="bottom margin">śa</add>bdāt_ pratīter ubhayaṃ padārthaḥ<add place="above">|</add>guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ<add place="above">|</add>ni<lb n= "11"/>tyatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandhe ity atra bhāṣye’ yasmiṃs tattvaṃ na vihanyate’ iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ | tad itthaṃ vājapyāyanācāryamatena sārvatrikī |
| jātipadārthavyavasthopapadyate vyā<lb n= "8"/>ḍimate tu sarvaśabdānāṃ |
| dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt<space/>yathāha<space/>codanāsu ca ta<lb n= "9"/>syāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra |
| saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<pb n= "6v"/>yathā gṛhādau kākādiḥ<space/>ākhyāte 'pi ca |
| sādhanādhāradravya<unclear>prā</unclear>dhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyo<lb n= "2"/>papatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati<space/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/> |
| |
| |