User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:07-varanasi [2022/03/21 04:15] – [Edit section v3.1.2] marcowiki:jatisamuddesa:07-varanasi [2022/03/28 04:28] (current) marco
Line 229: Line 229:
                          
             <l>             <l>
-          <hi>padārthānām</hi> apoddhāro jātir vā dravyam eva vā +          <hi rend="underline">padārthānām </hi> apoddhāro jātir vā dravyam eva vā 
             </l>             </l>
             <l>             <l>
-              padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi>tau</hi> ||+              padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi rend="underline">tau</hi> ||
             </l>             </l>
                  
-</lg>+          </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/>  dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#transposed1" id="#transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="transposed1" target="#transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add+arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/>
 </p> </p>
 +            <p xml:id="c3.1.2-2">
 +evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate 
 +<space/>
 +          </p>
 +          
 +             <p xml:id="c3.1.2-3">
 +upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasya viśiṣṭa<lb n= "6"/>viśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām<lb n= "7"/>api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate
 +</p>
 +       
 +        <p xml:id="c3.1.2-4">
 +tad itthaṃ vājapyāyanācāryamatena sārvatrikī 
 +jātipadārthavyavasthopapadyate vyā<lb n= "8"/>ḍimate tu sarvaśabdānāṃ 
 +dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt<space/>yathāha<space/>codanāsu ca ta<lb n= "9"/>syāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra 
 +saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<pb n= "6v"/>yathā gṛhādau kākādiḥ<space/>ākhyāte 'pi ca 
 +sādhanādhāradravya<unclear>prā</unclear>dhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyo<lb n= "2"/>papatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati<space/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/>
 +        
 +
 +
 +</p> 
         </div1>         </div1>
         <div1 n="6">         <div1 n="6">