Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:07-varanasi [2022/03/21 04:15] – [Edit section v3.1.2] marco | wiki:jatisamuddesa:07-varanasi [2022/03/28 04:28] (current) – marco |
---|
| |
<l> | <l> |
<hi>padārthānām</hi> apoddhāro jātir vā dravyam eva vā | <hi rend="underline">padārthānām </hi> apoddhāro jātir vā dravyam eva vā |
</l> | </l> |
<l> | <l> |
padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi>tau</hi> || | padārthau sarvaśabdānāṃ nityāv evopavarṇi<hi rend="underline">tau</hi> || |
</l> | </l> |
| |
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/> dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#transposed1" id="#transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="transposed1" target="#transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha<lb n= "3"/> apoddhārapadārthavicāraḥ<space/>tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir <sic>d</sic>evārtho na dravyam dra<lb n= "4"/>vyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanā<lb n= "5"/>rūpaṃ padārthāv iti sphuṭīkṛtam<space/>anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapa<del></del>dyate<space/>tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samā<lb n= "6"/>nam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayata<lb n= "7"/>yā pāṇinidarśane jātidravye śabdenābhidhī<sic>ya</sic>te ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijāti<lb n= "8"/>niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam<lb n= "9"/> |
</p> | </p> |
| <p xml:id="c3.1.2-2"> |
| evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakā<pb n= "6r"/>dijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekā<lb n= "2"/>rthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā<space/> śaktimukhenaiva kriyānvaya<lb n= "3"/>m etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<space/>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijāti<lb n= "4"/>r abhivyajyate<space/>tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhya<lb n= "5"/>tvam upapadyate |
| <space/> |
| </p> |
| |
| <p xml:id="c3.1.2-3"> |
| upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasya viśiṣṭa<lb n= "6"/>viśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām<lb n= "7"/>api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
| </p> |
| |
| <p xml:id="c3.1.2-4"> |
| tad itthaṃ vājapyāyanācāryamatena sārvatrikī |
| jātipadārthavyavasthopapadyate vyā<lb n= "8"/>ḍimate tu sarvaśabdānāṃ |
| dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt<space/>yathāha<space/>codanāsu ca ta<lb n= "9"/>syāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra |
| saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<pb n= "6v"/>yathā gṛhādau kākādiḥ<space/>ākhyāte 'pi ca |
| sādhanādhāradravya<unclear>prā</unclear>dhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyo<lb n= "2"/>papatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati<space/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/> |
| |
| |
| |
| </p> |
</div1> | </div1> |
<div1 n="6"> | <div1 n="6"> |