User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
wiki:jatisamuddesa:06-kolkata [2022/03/16 05:00] – [Edit section c3.1.2-1] chuckwiki:jatisamuddesa:06-kolkata [2022/05/04 03:54] (current) – [Edit section c3.1.2-1] chuck
Line 350: Line 350:
 </lg> </lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/>  dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#transposed1" id="#transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="transposed1" target="#transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> +arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/>  dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#B_transposed1" id="#B_transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="B_transposed1" target="#B_transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> 
 </p> </p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">