Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revision | |
wiki:jatisamuddesa:06-kolkata [2022/03/16 05:00] – [Edit section c3.1.2-1] chuck | wiki:jatisamuddesa:06-kolkata [2022/05/04 03:54] (current) – [Edit section c3.1.2-1] chuck |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/> dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#transposed1" id="#transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="transposed1" target="#transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/> dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#B_transposed1" id="#B_transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="B_transposed1" target="#B_transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> |
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |