Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:06-kolkata [2022/03/15 10:47] – [Edit section c3.1.2-2] marco | wiki:jatisamuddesa:06-kolkata [2022/05/04 03:54] (current) – [Edit section c3.1.2-1] chuck |
---|
</lg> | </lg> |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/> dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/> pa [tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā]dyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam<lb n= "12"/> viramya vyāpārābhāvāc chabdasya vārtha dhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ ta<lb n="8"/>thā hi <add place="above">|</add>sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam |<lb n="9"/> dravyavādimate tu dravyam eva na jātiḥ<add place="above">|</add>dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiya avyābhidhānam<lb n= "10"/> iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ no<lb n= "11"/>pa<ptr target="#B_transposed1" id="#B_transpointer1"/>dyate tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam <lb n= "12"/>viramya vyāpārābhāvāc chabdasya vārtha tu <supplied id="B_transposed1" target="#B_transpointer1">jātidravyayor guṇapradhānabhāvaḥ yad vā prādhā</supplied><surplus>dhā</surplus>nyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhi<pb n= "5v"/>dhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ <add place="above">|</add> tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikā<lb n= "2"/> rthasamavetasaṃkhyājātiviśeṣanabhāva<unclear>ksa</unclear> āpannā abhidheyā <add place="above">|</add>anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dra<lb n= "3"/> vyam<add place="above">|</add> |
</p> | </p> |
<p xml:id="c3.1.2-2"> | <p xml:id="c3.1.2-2"> |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣā<lb n= "4"/> d vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapada<lb n= "5"/> gatā vyaktidvāreṇa samanvayam eti<add place="above">|</add>dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam<lb n= "6"/> anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanva<lb n= "7"/>yopapattau kalpate vākyārthaḥ<add place="above">|</add>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādi<lb n= "8"/> jātir abhivyajyate<add place="above">|</add> tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<add place="above">|</add> vyakti<lb n= "9"/> dvārakaṃ cāsya nityāyā api sādhyatvam upapadyate | | evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣā<lb n= "4"/> d vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapada<lb n= "5"/> gatā vyaktidvāreṇa samanvayam eti<add place="above">|</add>dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam<lb n= "6"/> anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanva<lb n= "7"/>yopapattau kalpate vākyārthaḥ<add place="above">|</add>yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādi<lb n= "8"/> jātir abhivyajyate<add place="above">|</add> tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate<add place="above">|</add> vyakti<lb n= "9"/> dvārakaṃ cāsya nityāyā api sādhyatvam upapadyate | |
</p> | </p> |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
| upasargādir apy atra darśane nāmākhyātasahabhāvī tad<lb n= "10"/> arthasya viśeṣāvadyotakatvāj jātipadārtha eva<add place="above">|</add>viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravaca<lb n= "11"/> nīyo 'pi saṃbandhajātiniṣṭha eva<add place="above">|</add>guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā<add place="above">|</add>saṃjñāśabdānām api ḍitthā<lb n= "12"/>diśabdānāṃ jātivācitvaṃ samarthayiṣyate | |
</p> | </p> |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
| tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavya<lb n= "6r"/>vasthopapadyate<add place="above">|</add>vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ<add place="above">|</add>tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāvi<lb n= "2"/>ṣayatvāt<add place="above">|</add>yathāha | codanāsu ca tasyārambhāt’ iti | ekabrahmasattājātisamanvayavaśena cātra saṃketopapattiḥ<add place="above">|</add>ana<lb n= "3"/>bhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<add place="above">|</add>yathā gṛhādau kākādiḥ | ākhyāte 'pi ca sādhanādhāradra<lb n= "4"/>vyaprādhānyaṃ vyāḍimate<add place="above">|</add>devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ<add place="above">|</add>kriyā tu guṇabhūtā<lb n= "5"/>tra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ<add place="above">|</add>idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ<lb n= "6"/>vyavasthā<add place="above">|</add>tathā ca vakṣyati | dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti | ata eva śuklādīnām api dravyapadā<lb n= "7"/>rthatā siddhā<add place="above">|</add>tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva<add place="above">|</add>vyaktiparyāyo<lb n= "8"/> vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ<add place="above">|</add>tathā ca sarvaśabdānām ity abhidhānāt padād apy<lb n= "9"/>apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyakti<lb n= "10"/>bhedena samāmnātaḥ<add place="above">|</add>ubhayasyāpi vā <add place="bottom margin">śa</add>bdāt_ pratīter ubhayaṃ padārthaḥ<add place="above">|</add>guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ<add place="above">|</add>ni<lb n= "11"/>tyatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandhe ity atra bhāṣye’ yasmiṃs tattvaṃ na vihanyate’ iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ |
| |
| |
| |
</p> | </p> |