Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revision | |
wiki:jatisamuddesa:05-delhi [2022/03/30 06:02] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:05-delhi [2022/04/06 03:47] (current) – [Edit section c3.1.2-1] chuck |
---|
| |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhāra pa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam | | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam | |
</p> | </p> |
| |