Differences
This shows you the differences between two versions of the page.
Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:05-delhi [2022/03/30 06:00] – [Edit section c3.1.2-4] marco | wiki:jatisamuddesa:05-delhi [2022/04/06 03:47] (current) – [Edit section c3.1.2-1] chuck |
---|
| |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhāra pa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam | | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam | |
</p> | </p> |
| |
dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅ<lb n= "3"/>gatayā codanāviṣayatvāt| yathāha | codanāsu ca tasyāraṃbhād iti | ekajātisamanvayavaśena cātra | dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅ<lb n= "3"/>gatayā codanāviṣayatvāt| yathāha | codanāsu ca tasyāraṃbhād iti | ekajātisamanvayavaśena cātra |
saṃke<lb n= "4"/>topapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n= "5"/>te pi ca | saṃke<lb n= "4"/>topapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n= "5"/>te pi ca |
sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhika<lb n= "6"/>raṇyopapatteḥ | kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratya<lb n= "7"/>vamarśayogyaṃ cā<subst><add place="left-margin">tra</add></subst>dravyam iti | sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati | <unclear>irdha</unclear>dharmā padārthe tu dravye sarvo<lb n= "8"/>'rtha ucyate iti | ata eva śuklādīnām api dravyapadārthatā siddhātattadupādhivyavacchinnaṃ vā brahma dra<pb n= "10r"/>vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktī<lb n= "2"/>vikalpena sarvaśabdaviṣayaḥ |tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyaya<lb n= "3"/>rūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir <gap></gap>poddhārapadārtho jātivyaktibhedena samā<lb n= "4"/>mnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ |ni<lb n= "5"/>tyatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pra<lb n= "6"/>vāhanityatayā śabdāt sadaiva <del>vā</del>pratīteḥ| | sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhika<lb n= "6"/>raṇyopapatteḥ | kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratya<lb n= "7"/>vamarśayogyaṃ cā<subst><add place="left-margin">tra</add></subst>dravyam iti | sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati | <unclear>irdha</unclear>dharmā padārthe tu dravye sarvo<lb n= "8"/>'rtha ucyate iti | ata eva śuklādīnām api dravyapadārthatā siddhātattadupādhivyavacchinnaṃ vā brahma dra<pb n= "10r"/>vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktī<lb n= "2"/>vikalpena sarvaśabdaviṣayaḥ |tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyaya<lb n= "3"/>rūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir <gap></gap>poddhārapadārtho jātivyaktibhedena samā<lb n= "4"/>mnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ |ni<lb n= "5"/>tyatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pra<lb n= "6"/>vāhanityatayā śabdāt sadaiva <del>vā</del> pratīteḥ| |
| |
| |