User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:05-delhi [2022/03/30 05:28] – [Edit section c3.1.2-4] marcowiki:jatisamuddesa:05-delhi [2022/04/06 03:47] (current) – [Edit section c3.1.2-1] chuck
Line 274: Line 274:
                      
          <p xml:id="c3.1.2-1">          <p xml:id="c3.1.2-1">
-arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedena prathamam apoddhāra pa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam |+arthadvāreṇa padaṃ  parīkṣyata iti darśanabhedena prathamam apoddhārapa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam |
 </p>  </p> 
                      
Line 292: Line 292:
 dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅ<lb n= "3"/>gatayā codanāviṣayatvāt| yathāha | codanāsu ca tasyāraṃbhād iti | ekajātisamanvayavaśena cātra  dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅ<lb n= "3"/>gatayā codanāviṣayatvāt| yathāha | codanāsu ca tasyāraṃbhād iti | ekajātisamanvayavaśena cātra 
 saṃke<lb n= "4"/>topapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n= "5"/>te pi ca  saṃke<lb n= "4"/>topapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n= "5"/>te pi ca 
-sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhika<lb n= "6"/>raṇyopapatteḥ | kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratya<lb n= "7"/>vamarśayogyaṃ cā<subst><subst><del rend="implied"></del><add rend="left margin">tra</add></subst>dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/>+sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhika<lb n= "6"/>raṇyopapatteḥ | kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratya<lb n= "7"/>vamarśayogyaṃ cā<subst><add place="left-margin">tra</add></subst>dravyam iti rvatrikīyaṃ vyavasthā tathā ca vakṣyati | <unclear>irdha</unclear>dharmā padārthe tu dravye sarvo<lb n= "8"/>'rtha ucyate iti ata eva śuklādīnām api dravyapadārthatā siddhātattadupādhivyavacchinnaṃ vā brahma dra<pb n= "10r"/>vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktī<lb n= "2"/>vikalpena sarvaśabdaviṣayaḥ |tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyaya<lb n= "3"/>rūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir <gap></gap>poddhārapadārtho jātivyaktibhedena samā<lb n= "4"/>mnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ |ni<lb n= "5"/>tyatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pra<lb n= "6"/>vāhanityatayā śabdāt sadaiva <del>vā</del> pratīteḥ