Both sides previous revisionPrevious revisionNext revision | Previous revision |
wiki:jatisamuddesa:05-delhi [2022/03/29 03:40] – [Edit section c3.1.2-1] chuck | wiki:jatisamuddesa:05-delhi [2022/04/06 03:47] (current) – [Edit section c3.1.2-1] chuck |
---|
| |
<p xml:id="c3.1.2-1"> | <p xml:id="c3.1.2-1"> |
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhāra pa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied xml:id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam | | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapa<lb n= "7"/>dārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādima<lb n= "8"/>te jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sū<pb n= "8v"/>citaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭī<ptr target="#sputikrtam-transposition"/>kṛ<lb n= "3"/>tam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ <supplied id="sputikrtam-transposition" reason="transposed">nopapa<lb n= "2"/>dyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārtha</supplied>s tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhā<lb n= "4"/>nyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādi<lb n= "5"/>ty uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃ<lb n= "6"/>khyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ<lb n= "7"/>dravyam | |
</p> | </p> |
| |
evam ākhyātapadasyāpi vibhinnakriyā<unclear>lai</unclear> | evam ākhyātapadasyāpi vibhinnakriyā<unclear>lai</unclear> |
kṣaṇasamavetābhinnābhidhānapratyayahetukriyā<lb n= "8"/><unclear>jātiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra</unclear> guṇabhūtānaṃ nāmapadagatayā ca<gap>.</gap>kā<pb n= "9r"/>rakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasama<lb n= "2"/>vāyāt sā<unclear>dha</unclear>naśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavya<lb n= "3"/>ktyātmanāśaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<lb n= "4"/>yathā cotkṣepanādikṣaṇai<subst><del rend="implied"><gap></gap></del><add rend="top margin">r asamasa</add></subst>mayabhāvibhir apy | kṣaṇasamavetābhinnābhidhānapratyayahetukriyā<lb n= "8"/><unclear>jātiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra</unclear> guṇabhūtānaṃ nāmapadagatayā ca<gap>.</gap>kā<pb n= "9r"/>rakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasama<lb n= "2"/>vāyāt sā<unclear>dha</unclear>naśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavya<lb n= "3"/>ktyātmanāśaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ<lb n= "4"/>yathā cotkṣepanādikṣaṇai<subst><del rend="implied"><gap></gap></del><add rend="top margin">r asamasa</add></subst>mayabhāvibhir apy |
āvṛttyotkṣepaṇa<subst><del rend="implied"></del><add rend="right margin">tvā</add></subst>dijātir abhivyajyate tathādhiśraya<lb n= "5"/>ṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsya nityāyā<lb n= "6"/>api sādhyatvam upapadyate | | āvṛ<subst><del><gap reason="illegible"/></del><add place="top-margin">ttyo</add></subst>tkṣepaṇa<subst><del rend="implied"></del><add rend="right margin">tvā</add></subst>dijātir abhivyajyate tathādhiśraya<lb n= "5"/>ṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsya nityāyā <lb n= "6"/>api sādhyatvam upapadyate | |
| |
</p> | </p> |
<p xml:id="c3.1.2-3"> | <p xml:id="c3.1.2-3"> |
upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśṣasya viśiṣṭa<lb n= "6"/>viśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām<lb n= "7"/>api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāva<lb n="7"/>dyotakatvāj jātipadārtha eva viśeṣasyaviśiṣṭavibhrāṃtasyaivāvasāyāt | karmapravacanīyo 'pi saṃ<lb n="8"/>bandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthā<pb n = "9v"/>diśabdānāṃ jātivācitvaṃ samarthayiṣyate| |
</p> | </p> |
| |
<p xml:id="c3.1.2-4"> | <p xml:id="c3.1.2-4"> |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī | tad itthaṃ vājapyāyanācāryamatena sārvatrikī |
jātipadārthavyavasthopapadyate vyā<lb n= "8"/>ḍimate tu sarvaśabdānāṃ | jātipadārtha<lb n= "2"/>vyavasthopapadyate vyāḍimate tu sarvaśabdānāṃ |
dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt<space/>yathāha<space/>codanāsu ca ta<lb n= "9"/>syāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra | dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅ<lb n= "3"/>gatayā codanāviṣayatvāt| yathāha | codanāsu ca tasyāraṃbhād iti | ekajātisamanvayavaśena cātra |
saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārthe<pb n= "6v"/>yathā gṛhādau kākādiḥ<space/>ākhyāte 'pi ca | saṃke<lb n= "4"/>topapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyā<lb n= "5"/>te pi ca |
sādhanādhāradravya<unclear>prā</unclear>dhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyo<lb n= "2"/>papatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatri<lb n= "3"/>kīyaṃ vyavasthā tathā ca vakṣyati<space/>dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti<space/>ata eva śuklādīnām api dravyapadārthatā si<sic>r</sic>ddhātatta<lb n= "4"/>dupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyakti<lb n= "5"/>vikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathā<lb n= "6"/>yogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ<space/>guṇapradhānabhā<lb n= "7"/>vabhedāśra<gap> </gap>yas tu matavikalpaḥ nityatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi ni<lb n= "8"/>tyatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ<space/> | sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhika<lb n= "6"/>raṇyopapatteḥ | kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratya<lb n= "7"/>vamarśayogyaṃ cā<subst><add place="left-margin">tra</add></subst>dravyam iti | sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati | <unclear>irdha</unclear>dharmā padārthe tu dravye sarvo<lb n= "8"/>'rtha ucyate iti | ata eva śuklādīnām api dravyapadārthatā siddhātattadupādhivyavacchinnaṃ vā brahma dra<pb n= "10r"/>vyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktī<lb n= "2"/>vikalpena sarvaśabdaviṣayaḥ |tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyaya<lb n= "3"/>rūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir <gap></gap>poddhārapadārtho jātivyaktibhedena samā<lb n= "4"/>mnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ |ni<lb n= "5"/>tyatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pra<lb n= "6"/>vāhanityatayā śabdāt sadaiva <del>vā</del> pratīteḥ| |
| |
| |