User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Both sides previous revisionPrevious revision
Next revision
Previous revision
wiki:jatisamuddesa:02-sharma [2022/02/28 04:08] – [Edit section v3.1.2] marcowiki:jatisamuddesa:02-sharma [2022/03/29 04:50] (current) – [Edit section c3.1.2-2] chuck
Line 220: Line 220:
         <p xml:id="c3.1.2-0">         <p xml:id="c3.1.2-0">
 tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha— tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha—
-        </p>+         
 +</p>
         <lg type="verse" id="3.1.2" xml:id="v3.1.2">         <lg type="verse" id="3.1.2" xml:id="v3.1.2">
             <l>             <l>
Line 234: Line 235:
         </p>         </p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">
-evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāmapadagatayā ca <pb n="17"/>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt_ sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate, tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | +evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣādvācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāmapadagatayā ca <pb n="17"/>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt_ sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate, tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | 
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-3">         <p xml:id="c3.1.2-3">
 upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt_ karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt_ karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-4">         <p xml:id="c3.1.2-4">
 tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha— tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha—
Line 257: Line 260:
             </lg>             </lg>
 iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 ||  iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 || 
-        </p>+         
 +</p>
         </div1>                 </div1>        
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">