User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Next revision
Previous revision
wiki:jatisamuddesa:02-sharma [2022/02/08 15:00] – external edit 127.0.0.1wiki:jatisamuddesa:02-sharma [2022/03/29 04:50] (current) – [Edit section c3.1.2-2] chuck
Line 220: Line 220:
         <p xml:id="c3.1.2-0">         <p xml:id="c3.1.2-0">
 tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha— tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha—
-        </p>+         
 +</p>
         <lg type="verse" id="3.1.2" xml:id="v3.1.2">         <lg type="verse" id="3.1.2" xml:id="v3.1.2">
             <l>             <l>
Line 228: Line 229:
             padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||             padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||
             </l>             </l>
-        </lg>+         
 +</lg>
         <p xml:id="c3.1.2-1">         <p xml:id="c3.1.2-1">
 arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena <pb n="16"/>padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padā<sic>rtha</sic>v iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tv abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ ‘padārthau’ ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃ<subst><del rend="implied">khyā</del><add place="inline">(khyayā)</add></subst>jātiviśeṣabhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ | sāmarthyāt_ pratītaṃ dravyam | arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena <pb n="16"/>padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padā<sic>rtha</sic>v iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tv abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ ‘padārthau’ ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃ<subst><del rend="implied">khyā</del><add place="inline">(khyayā)</add></subst>jātiviśeṣabhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ | sāmarthyāt_ pratītaṃ dravyam |
         </p>         </p>
         <p xml:id="c3.1.2-2">         <p xml:id="c3.1.2-2">
-evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāmapadagatayā ca <pb n="17"/>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt_ sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate, tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | +evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣādvācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāmapadagatayā ca <pb n="17"/>kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt_ sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate, tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate | 
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-3">         <p xml:id="c3.1.2-3">
 upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt_ karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate | upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt_ karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
-        </p>+         
 +</p>
         <p xml:id="c3.1.2-4">         <p xml:id="c3.1.2-4">
 tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha— tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha—
Line 256: Line 260:
             </lg>             </lg>
 iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 ||  iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 || 
-        </p>+         
 +</p>
         </div1>                 </div1>        
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">