User Tools


Differences

This shows you the differences between two versions of the page.

Link to this comparison view

Next revision
Previous revision
wiki:jatisamuddesa:00-edition [2018/01/12 01:26] – external edit 127.0.0.1wiki:jatisamuddesa:00-edition [2023/05/30 07:58] (current) – [Edit section c3.1.6-2-app] chuck
Line 100: Line 100:
     <xenoData>     <xenoData>
         <stemma format="nexml">         <stemma format="nexml">
-<nex:nexml xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" xmlns="http://www.nexml.org/2009" xmlns:nex="http://www.nexml.org/2009" xmlns:map="http://phylomap.org/terms.owl#" version="0.9" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" generator="Bio::Phylo::Project v.0.58" xmlns:xsd="http://www.w3.org/2001/XMLSchema#"><otus id="os41">+<!--nex:nexml xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" xmlns="http://www.nexml.org/2009" xmlns:nex="http://www.nexml.org/2009" xmlns:map="http://phylomap.org/terms.owl#" version="0.9" xmlns:xml="http://www.w3.org/XML/1998/namespace" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" xsi:schemaLocation="http://www.nexml.org/2009 http://www.nexml.org/2009/nexml.xsd" generator="Bio::Phylo::Project v.0.58" xmlns:xsd="http://www.w3.org/2001/XMLSchema#"><otus id="os41">
 <otu label="B" id="ou52"/> <otu label="B" id="ou52"/>
 <otu id="ou44" label="C"/> <otu id="ou44" label="C"/>
Line 191: Line 191:
 <edge target="ne40" length="0.0064052506" source="ne38" id="edge40"/> <edge target="ne40" length="0.0064052506" source="ne38" id="edge40"/>
 <edge source="ne32" target="ne33" length="7.283415E-4" id="edge33"/> <edge source="ne32" target="ne33" length="7.283415E-4" id="edge33"/>
-<edge id="edge34" length="5.154396E-4" target="ne34" source="ne32"/></tree></trees></nex:nexml>        </stemma>+<edge id="edge34" length="5.154396E-4" target="ne34" source="ne32"/></tree></trees></nex:nexml--> 
 +<nex:nexml generator="SplitsTree5" version="0.9" xmlns:nex="http://www.nexml.org/2009" xmlns="http://www.nexml.org/2009" xmlns:xsi="http://www.w3.org/2001/XMLSchema-instance" xmlns:sp5="https://github.com/danielhuson/splitstree5"> 
 + 
 + <otus id="otus1" label="TaxaBlock"> 
 + <otu id="otu1" label="B"/> 
 + <otu id="otu2" label="N"/> 
 + <otu id="otu3" label="U"/> 
 + <otu id="otu4" label="R"/> 
 + <otu id="otu5" label="EO"/> 
 + <otu id="otu6" label="EL"/> 
 + <otu id="otu7" label="D1"/> 
 + <otu id="otu8" label="D2"/> 
 + <otu id="otu9" label="MM"/> 
 + <otu id="otu10" label="MP"/> 
 + <otu id="otu11" label="G"/> 
 + <otu id="otu12" label="KTi"/> 
 + <otu id="otu13" label="TA"/> 
 + <otu id="otu14" label="TA2"/> 
 + <otu id="otu15" label="TG"/> 
 + <otu id="otu16" label="C"/> 
 + <otu id="otu17" label="KTr"/> 
 + <otu id="otu18" label="U2"/> 
 + <otu id="otu19" label="U3"/> 
 + <otu id="otu20" label="B2"/> 
 + </otus> 
 +  
 + <trees otus="otus1" id="trees1" label="TreesBlock"> 
 + <tree id="tree1" label="tree1" xsi:type="nex:FloatTree"> 
 + <node id="n1" label="B" otu="otu1"/> 
 + <node id="n2" label="N" otu="otu2"/> 
 + <node id="n3" label="U" otu="otu3"/> 
 + <node id="n4" label="R" otu="otu4"/> 
 + <node id="n5" label="EO" otu="otu5"/> 
 + <node id="n6" label="EL" otu="otu6"/> 
 + <node id="n7" label="D1" otu="otu7"/> 
 + <node id="n8" label="D2" otu="otu8"/> 
 + <node id="n9" label="MM" otu="otu9"/> 
 + <node id="n10" label="MP" otu="otu10"/> 
 + <node id="n11" label="G" otu="otu11"/> 
 + <node id="n12" label="KTi" otu="otu12"/> 
 + <node id="n13" label="TA" otu="otu13"/> 
 + <node id="n14" label="TA2" otu="otu14"/> 
 + <node id="n15" label="TG" otu="otu15"/> 
 + <node id="n16" label="C" otu="otu16"/> 
 + <node id="n17" label="KTr" otu="otu17"/> 
 + <node id="n18" label="U2" otu="otu18"/> 
 + <node id="n19" label="U3" otu="otu19"/> 
 + <node id="n20" label="B2" otu="otu20"/> 
 + <node id="n21"/> 
 + <node id="n22"/> 
 + <node id="n23"/> 
 + <node id="n24"/> 
 + <node id="n25"/> 
 + <node id="n26"/> 
 + <node id="n27"/> 
 + <node id="n28"/> 
 + <node id="n29"/> 
 + <node id="n30"/> 
 + <node id="n31"/> 
 + <node id="n32"/> 
 + <node id="n33"/> 
 + <node id="n34"/> 
 + <node id="n35"/> 
 + <node id="n36"/> 
 + <node id="n37"/> 
 + <node id="n38"/> 
 + <node id="n39" root="true"/> 
 + <edge source="n21" target="n7" id="e1" length="0.011068644002079964"/> 
 + <edge source="n21" target="n8" id="e2" length="0.008913327008485794"/> 
 + <edge source="n22" target="n4" id="e3" length="0.012325401417911053"/> 
 + <edge source="n22" target="n19" id="e4" length="0.030669186264276505"/> 
 + <edge source="n23" target="n14" id="e5" length="0.019670605659484863"/> 
 + <edge source="n23" target="n17" id="e6" length="0.05009683966636658"/> 
 + <edge source="n24" target="n23" id="e7" length="0.011212880723178387"/> 
 + <edge source="n24" target="n15" id="e8" length="0.012729675509035587"/> 
 + <edge source="n25" target="n12" id="e9" length="0.005755998659878969"/> 
 + <edge source="n25" target="n24" id="e10" length="0.01961974985897541"/> 
 + <edge source="n26" target="n25" id="e11" length="0.005112070590257645"/> 
 + <edge source="n26" target="n13" id="e12" length="0.07162658870220184"/> 
 + <edge source="n27" target="n9" id="e13" length="9.820195846259594E-4"/> 
 + <edge source="n27" target="n10" id="e14" length="0.015762893483042717"/> 
 + <edge source="n28" target="n21" id="e15" length="0.06022702902555466"/> 
 + <edge source="n28" target="n18" id="e16" length="0.014893166720867157"/> 
 + <edge source="n29" target="n11" id="e17" length="0.10704441368579865"/> 
 + <edge source="n29" target="n26" id="e18" length="0.006974741816520691"/> 
 + <edge source="n30" target="n28" id="e19" length="0.00897432491183281"/> 
 + <edge source="n30" target="n16" id="e20" length="0.01710367575287819"/> 
 + <edge source="n31" target="n6" id="e21" length="0.01895761676132679"/> 
 + <edge source="n31" target="n30" id="e22" length="0.0015896763652563095"/> 
 + <edge source="n32" target="n31" id="e23" length="0.0014214045368134975"/> 
 + <edge source="n32" target="n27" id="e24" length="0.013762598857283592"/> 
 + <edge source="n33" target="n5" id="e25" length="0.016132663935422897"/> 
 + <edge source="n33" target="n32" id="e26" length="9.206663817167282E-4"/> 
 + <edge source="n34" target="n33" id="e27" length="0.0022904248908162117"/> 
 + <edge source="n35" target="n22" id="e28" length="0.045704323798418045"/> 
 + <edge source="n34" target="n35" id="e29" length="4.0717795491218567E-4"/> 
 + <edge source="n36" target="n2" id="e30" length="0.005252566188573837"/> 
 + <edge source="n36" target="n20" id="e31" length="0.0023931809701025486"/> 
 + <edge source="n37" target="n3" id="e32" length="0.011114776134490967"/> 
 + <edge source="n35" target="n37" id="e33" length="0.002065896987915039"/> 
 + <edge source="n38" target="n1" id="e34" length="0.0029931007884442806"/> 
 + <edge source="n37" target="n38" id="e35" length="2.8953468427062035E-4"/> 
 + <edge source="n38" target="n36" id="e36" length="7.86859542131424E-4"/> 
 + <edge source="n39" target="n34" id="e37" length="0.005789528787136077"/> 
 + <edge source="n39" target="n29" id="e38" length="0.00248122662305832"/> 
 + </tree> 
 + </trees> 
 +</nex:nexml> 
 +</stemma>
     </xenoData>     </xenoData>
 </teiHeader> </teiHeader>
Line 199: Line 307:
         <head type="sub">prakāśaḥ</head>         <head type="sub">prakāśaḥ</head>
         <div1 n="0" type="commentary">         <div1 n="0" type="commentary">
-            <lg type="mangala" id="c0.1" xml:id="c0.1">+            <lg type="mangala" xml:id="c0.1">
                 <l>                 <l>
-yasmin sammukhatāṃ prayāti ruciraḥ ko 'py antarujjṛmbhate+                  yasmin sammukhatāṃ prayāti ruciraḥ<anchor n="c0.1-em0"/> ko 'py antarujjṛmbhate
 <caesura/> <caesura/>
 nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ | nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
Line 208: Line 316:
 tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
 <caesura/> <caesura/>
-dhāmānandasudhāmayorjitavapus tat prātibhaṃ saṃstumaḥ || 1 ||+dhāmānanda<pc> </pc>sudhā<pc> </pc>mayorjita<pc> </pc>vapus tat prātibhaṃ saṃstumaḥ || 1 ||
                 </l>                 </l>
-             
 </lg> </lg>
-            <lg type="mangalaid="c0.2" xml:id="c0.2">+            <ab type="apparatuscorresp="#c0.1"> 
 +                <list type="notes"> 
 +                    <item corresp="#c0.1-em0">Northern manuscripts read <quote xml:lang="sa">ruciraṃ</quote>, which does not make sense syntactically.</item> 
 +                </list> 
 +            </ab> 
 +            <lg type="mangala" xml:id="c0.2">
                 <l>                 <l>
 kāṇḍadvaye yathāvṛtti siddhāntārthasatattvataḥ | kāṇḍadvaye yathāvṛtti siddhāntārthasatattvataḥ |
Line 231: Line 343:
         <div1 n="1" type="commentary">         <div1 n="1" type="commentary">
             <p xml:id="c3.1.1-0">             <p xml:id="c3.1.1-0">
-iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṇḍena prayojanādipadārthe nirṇīte 'nantarakāṇḍopapāditopapattibhir vākyatadarthayor anvākhyeyasthitalakṣaṇayoḥ padārthayor nirṇītatvāt tadaupayikāpoddhārarūpapadavicāraḥ prakramyate | tatrāniyatavikalpo yathābhiprāyam apoddhāra iti yathāsambhavaṃ padabhedānuddiśati― +iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṇḍena prayojanādipadārthe nirṇīte 'nantarakāṇḍopapāditopapattibhir vākyatadarthayor anvākhyeyasthitalakṣaṇayoḥ<anchor n="c3.1.1-0n1"/> padārthayor nirṇītatvāt tadaupayikā<anchor n="c3.1.1-0em0"/>poddhārarūpa<anchor n="c3.1.1-0em1"/>padavicāraḥ prakramyate | tatrāniyatavikalpo yathābhiprāyam apoddhāra iti yathāsambhavaṃ padabhedānuddiśati― 
-            </p>+             
 +</p
 +            <ab type="apparatus" corresp="#c3.1.1-0"> 
 +                <list type="sources"> 
 +                    <item corresp="#c3.1.1-0n1"><quote xml:lang="sa">apoddhārapadārthā ye ye cārthāḥ sthitalakṣaṇāḥ | anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.24, ed. Subramania Iyer, I, 64).</item> 
 +                    <item corresp="#c3.1.1-0n1"><quote xml:lang="sa">sthitalakṣaṇas tu vākyarūpopagrahaḥ kalpitoddeśavibhāgo viśiṣṭa ekaḥ.... anvākhyeyāś ca ye śabdāḥ | keṣāṃcit_ padāvadhikam anvākhyānaṃ, vākyāvadhikam ekeṣām</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.24, ed. Subramania Iyer, I, 64-65).</item> 
 +                </list> 
 +                <list type="notes"> 
 +                    <item corresp="#c3.1.1-0em0">The northern branch reads <quote xml:lang="sa">tadapoddhārakā॰</quote>.</item> 
 +                    <item corresp="#c3.1.1-0em1">The northern branch reads <quote xml:lang="sa">॰rūpaḥ</quote>.</item> 
 +                </list> 
 +            </ab>
             <lg type="verse" id="3.1.1" xml:id="v3.1.1">             <lg type="verse" id="3.1.1" xml:id="v3.1.1">
                 <l>dvidhā kaiścit padaṃ bhinnaṃ caturdhā pañcadhāpi vā |</l>                 <l>dvidhā kaiścit padaṃ bhinnaṃ caturdhā pañcadhāpi vā |</l>
Line 239: Line 362:
 </lg> </lg>
             <p xml:id="c3.1.1-1">             <p xml:id="c3.1.1-1">
-vākyasyaiva niraṃśasya vācakatvād antarā padapratipattir vibhrama iti kim asatyena padena vyutpāditenety āśaṅkya <hi rend="boldface">apoddhṛtyaiva vākyebhyaḥ</hi> ity āha | <hi rend="boldface">apoddhṛtya</hi> kalpanābuddhyā pṛthak padaṃ niṣkṛṣya | akhaṇḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādinām, akhaṇḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādinām | ānantyād dhi vākyānāṃ svālakṣaṇyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārā tadupapattir ity arthaḥ |+vākyasyaiva niraṃśasya vācakatvād antarā padapratipattir vibhrama iti kim asatyena padena vyutpāditene<anchor n="c3.1.1-1em0"/>ty āśaṅky<hi rend="boldface">āpoddhṛtyaiva vākyebhyaḥ</hi> ity āha | <hi rend="boldface">apoddhṛtya</hi> kalpanābuddhyā pṛthak padaṃ niṣkṛṣya |<anchor n="c3.1.1-1-n0"/> akhaṇḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādinām, akhaṇḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādinām | ānantyād dhi vākyānāṃ svālakṣaṇyenā<anchor n="c3.1.1-1em1"/>śakyā vyutpattiḥ kartum iti sadṛśapadadvārā<anchor n="c3.1.1-1em2"/> tadupapattir ity arthaḥ |
 </p> </p>
 +            <div2 xml:id="c3.1.1-1-app" target="#c3.1.1-1" type="apparatus">
 +                <list type="parallels">
 +                    <item corresp="#c3.1.1-1-n0"><quote xml:lang="sa"><hi rend="boldface">saṃvit</hi> saṃvedanam, apoddhārabuddhis tv asyā <hi rend="boldface">rūpam</hi> ātmā | tato hetoḥ <hi rend="boldface">apoddhṛtāḥ</hi> pṛthak_kṛtāḥ | ....yadā tu rūpaśabda ākāraparyāyas tadeyaṃ lyab_lope pañcamī | <hi rend="boldface">saṃvidaḥ</hi> kalpanābuddhe <hi rend="boldface">rūpam</hi> ākāram āśri<sic>tye</sic>rthaḥ |</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Bhuyodravyasamuddeśa</title> 1, ed. Subramania Iyer 1963, III, i, 183).</item>
 +                </list>
 +                <list type="notes">
 +                    <item corresp="#c3.1.1-1em0">The northern branch reads <quote xml:lang="sa">asatyapadavyutpādanenety</quote>.
 +                    </item>
 +                    <item corresp="#c3.1.1-1em1">The northern branch reads <quote xml:lang="sa">svālakṣyeṇā॰</quote>, which is glossed in N and B<sub>2</sub> as <quote xml:lang="sa">svasvalakṣaṇena</quote>. But see the instance of <quote xml:lang="sa">svālakṣaṇyeṇa</quote> in the commentary ad 3.1.12 below.</item>
 +                    <item corresp="#c3.1.1-1em2">The reading <quote xml:lang="sa">॰dvārakaṃ</quote> is extremely well supported here, but difficult to construe grammatically. The reading <quote xml:lang="sa">॰dvārā</quote> appears in a single, southern manuscript, T<sub>G</sub>, as well as all printed editions. The editor of the editio princeps, K<sup>Ed</sup>, does not seem to have consulted southern manuscripts, and he may have emended his text to read <quote xml:lang="sa">॰dvārā</quote>, which was then carried over by Subramania Iyer into his edition. Subramania Iyer did not have access to T<sub>G</sub>, and his apparatus shows that all his witnesses except for K<sub>Ti</sub> read <quote xml:lang="sa">॰dvārakaṃ</quote>. In our transcription, K<sub>Ti</sub> also reads <quote xml:lang="sa">॰dvārakaṃ</quote>.</item>
 +                </list>
 +            
 +</div2>
             <p xml:id="c3.1.1-2">             <p xml:id="c3.1.1-2">
-ubhayor api cāpoddhṛtasyāsatyatvaṃ samānam | tathā hi― aniyatānupūrvīko yathārthaṃ parikalpitānvayavyatirekanibandhano vākyavādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstrīyānvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayādyapoddhāraḥ | yad āha vākyakāraḥ―+ubhayor api cāpoddhṛtasyāsatyatvaṃ samānam | tathā hi― aniyatānupūrvīko yathārthaṃ kalpitānvayavyatireka<anchor n="c3.1.1-2em0"/>nibandhano vākyavādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstrīyā<anchor n="c3.1.1-2em1"/>nvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayādya<anchor n="c3.1.1-2em1b"/>poddhāraḥ | yad āha vākyakāraḥ―
                 <lg type="quote">                 <lg type="quote">
                     <l>siddhaṃ tv anvayavyatirekābhyām<anchor n="c3.1.1-2-n0"/></l>                     <l>siddhaṃ tv anvayavyatirekābhyām<anchor n="c3.1.1-2-n0"/></l>
                 </lg>                 </lg>
-iti | tatra <hi rend="boldface">bhinna</hi>tvaṃ sāmānyam, <hi rend="boldface">dvidhā</hi> ityādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ<anchor n="c3.1.1-2-n1"/> | prakāro hi vidhārthaḥ, sa ca sāmānyasya bhedako viśeṣaḥ |+iti | tatra <hi rend="boldface">bhinna</hi>tvaṃ sāmānyam, <hi rend="boldface">dvidhe</hi>tyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ<anchor n="c3.1.1-2-n1"/> | prakāro hi vidhārthaḥ, sa ca sāmānyasya bhedako viśeṣaḥ<anchor n="c3.1.1-2em2"/> |
  <lg type="quote">  <lg type="quote">
                   <l>sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyate</l>                   <l>sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyate</l>
Line 254: Line 389:
                   <l>bhede 'pi tu prakārākhyā kaiścid abhyupagamyate<anchor n="c3.1.1-2-n2"/></l>                   <l>bhede 'pi tu prakārākhyā kaiścid abhyupagamyate<anchor n="c3.1.1-2-n2"/></l>
  </lg>  </lg>
-ity ukteḥ | yadi vā atra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ | jñānapratibimbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ, saṃkalpitasādṛśyasya bāhyasya nirvartanāt | vākyāc cāpoddhriyamāṇasya padasya vākyārthāṃśaparikalpanayārthavata evāpoddhāro yuktaḥ | arthāpoddhāra eva hi padāpoddhārasya nimittam | animitte hi tasmin varṇāpoddhārasyāpi prasaṅgāt teṣām api vyutpādyatā syāt |+ity ukteḥ<anchor n="c3.1.1-2em3"/> | yadi vā atra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ | jñānapratibimbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ, saṃkalpitasādṛśyasya bāhyasya<anchor n="c3.1.1-2em4"/> nirvartanāt | vākyāc cāpoddhriyamāṇasya padasya vākyārthāṃśa<anchor n="c3.1.1-2em5"/>parikalpanayārthavata evāpoddhāro yuktaḥ | arthāpoddhāra eva hi padāpoddhārasya nimittam | animitte hi tasmin varṇāpoddhārasyāpi prasaṅgāt teṣām api vyutpādyatā syāt |
 </p> </p>
-            <div2 xml:id="c3.1.1-2-app" target="#c3.1.1-2" type="apparatus">+            <ab corresp="#c3.1.1-2" type="apparatus">
                 <list type="sources">                 <list type="sources">
-                    <item target="#c3.1.1-2-n0"><quote xml:lang="sa">siddhaṃ tv anvayavyatirekābhyām</quote> (<title xml:lang="sa">Vārttika</title> 9 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.45, ed. Kielhorn 1880, I, 219).</item> +                    <item corresp="#c3.1.1-2-n0"><quote xml:lang="sa">siddhaṃ tv anvayavyatirekābhyām</quote> (<title xml:lang="sa">Vārttika</title> 9 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.45, ed. Kielhorn 1880, I, 219).</item> 
-                    <item target="#c3.1.1-2-n1"><quote xml:lang="sa">saṃkhyāyā vidhārthe dhā</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 5.3.42).</item> +                    <item corresp="#c3.1.1-2-n1"><quote xml:lang="sa">saṃkhyāyā vidhārthe dhā</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 5.3.42).</item> 
-                    <item target="#c3.1.1-2-n1"><quote xml:lang="sa">vidhā prakāraḥ, sa ca sarvakriyāviṣaya eva gṛhyate</quote> (<title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 5.3.42).</item> +                    <item corresp="#c3.1.1-2-n1"><quote xml:lang="sa">vidhā prakāraḥ, sa ca sarvakriyāviṣaya eva gṛhyate</quote> (<title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 5.3.42).</item> 
-                    <item target="#c3.1.1-2-n2"><quote xml:lang="sa">sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyate | bhede 'pi tu prakārākhyā kaiścid abhyupagamyate ||</quote> (<title xml:lang="sa">Vṛttisamuddeśa</title> 618, ed. Subramania Iyer 1973, 427).</item>+                    <item corresp="#c3.1.1-2-n2"><quote xml:lang="sa">sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyate | bhede 'pi tu prakārākhyā kaiścid abhyupagamyate ||</quote> (<title xml:lang="sa">Vṛttisamuddeśa</title> 618, ed. Subramania Iyer 1973, 427).</item> 
 +                    <item corresp="#c3.1.1-2em2"><quote xml:lang="sa">sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ</quote> (<title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 5.3.23).</item>
                 </list>                 </list>
-             +                <list type="parallels"> 
-</div2>+                    <item corresp="#c3.1.1-2em0"><quote xml:lang="sa">kalpitānvayavyatirekavaśena hi śāstrīyārthanirṇayaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Sādhanasamuddeśa</title> 162, ed. Subramania Iyer, III, i, 365). Quoted in the <title xml:lang="sa">Paribhāṣenduśekhara</title> of Nāgeśa (ed. Sadasiva Sastri 1931, <ref target="https://archive.org/details/in.ernet.dli.2015.344890/page/n56/mode/1up">40</ref>).</item> 
 +                </list> 
 +                <list type="notes"> 
 +                    <item corresp="#c3.1.1-2em0">The southern branch reads <quote xml:lang="sa">parikalpitānvayavyatireka॰</quote>, which is adopted by Subramania Iyer. However, see the instance of <quote xml:lang="sa">kaliptānvayavyatireka॰</quote> in the <title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Sādhanasamuddeśa</title> 162, and Nāgeśa's quotation of it.</item> 
 +                    <item corresp="#c3.1.1-2em1">The northern branch reads <quote xml:lang="sa">śāstreṇā॰</quote>, or <quote xml:lang="sa">śāstre py a॰</quote>, but see the parallel in the <title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Sādhanasamuddeśa</title> 162.</item> 
 +                    <item corresp="#c3.1.1-2em1b">The northern branch reads <quote xml:lang="sa">prakṛtipratyayā॰</quote>.</item> 
 +                    <item corresp="#c3.1.1-2em2">There is some support for the reading <quote xml:lang="sa">viśeṣaḥ prakāraḥ</quote> here, following the <title xml:lang="sa">Kāśikāvṛtti</title>.</item> 
 +                    <item corresp="#c3.1.1-2em3">The northern branch reads <quote xml:lang="sa">iti coktam</quote>.</item> 
 +                    <item corresp="#c3.1.1-2em4">The northern branch reads <quote xml:lang="sa">॰ābāhyasyā॰</quote>.</item> 
 +                    <item corresp="#c3.1.1-2em5">The northern branch reads <quote xml:lang="sa">vākyārthāntara॰</quote>.</item> 
 +                </list> 
 +            </ab>
             <p xml:id="c3.1.1-3">             <p xml:id="c3.1.1-3">
-vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvaḥ | tatra cāṃśāṃśikalpanayā apoddhāre kārakātmā kriyātmā cāṃśo vibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ, padāpoddhāro dvividho nāmākhyātarūpaḥ prāthamakalpikaḥ, śaktiśaktimator abhedāt_ kārakātmā siddharūpo 'ṃśaḥ | yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ, tathāpy arthataḥ prātipadikārthasya jātyācchuritasya dravyasyaiva prādhānyaṃ siddharūpasya, saṃkhyākārakaśaktīnāṃ tadāśrayatvāt | anayor eva ca nāmākhyātayor viśeṣaṇatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo 'ntarbhavati |+vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvaḥ<anchor n="c3.1.1-3n1"/> | tatra cāṃśāṃśikalpanayā'poddhāre kārakātmā kriyātmā <unclear>cāṃśo vibhāgārha</unclear><anchor n="c3.1.1-3n1b"/> iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ, padāpoddhāro <hi rend="boldface">dvividho</hi> nāmākhyātarūpaḥ prāthamakalpikaḥ, śaktiśaktimator abhedākārakātmā siddharūpo 'ṃśaḥ | yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ, tathāpy arthataḥ prātipadikārthasya jātyācchuritasya<anchor n="c3.1.1-3n2"/> dravyasyaiva prādhānyaṃ siddharūpasya, saṃkhyākārakaśaktīnāṃ tadāśrayatvāt | anayor eva ca nāmākhyātayor <unclear>viśeṣaṇatvān</unclear> nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo 'ntarbhavati |
             </p>             </p>
 +            <ab type="apparatus" corresp="#c3.1.1-3">
 +                <list type="parallels">
 +                    <item corresp="#c3.1.1-3n2"><quote xml:lang="sa">yathoditān nimittānuvidhānāt_ tilaśabdena jātyācchuritasya dravyasya pratipādanāt_ tasyaiva sākṣāt_ kriyāyogaḥ | kṛṣṇaśabdena tu guṇācchuritaṃ dravyaṃ na jātyāviṣṭam iva api tu guṇasyeva svabhāvo yasya tad_ vyavahitakriyāsaṃbandhaṃ guṇabhūtam ucyata iti tadviśeṣaṇaṃ viśeṣyāvacchedād atrety arthaḥ |</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 25, ed. Subramania Iyer, III, ii, 161).</item>
 +                </list>
 +                <list type="testimonia">
 +                    <item corresp="#c3.1.1-3n1"><quote xml:lang="sa"><hi rend="boldface">‘saṅkocitam’</hi> ity antaṃ kartṛpadam | <hi rend="boldface">‘anubhūta’</hi> ity ādi karmapadam | <hi rend="boldface">‘sā’</hi> iti ātmarūpatā | yatpadena kriyāparāmarśe 'pi kriyāyāḥ kārakotkalitaśarīratvāt_ karaṇasya prakṛtasya parāmarśa ucita eva, na tu vāsanāpekṣam etat_ liṅgaṃ punaḥ saṃskārāpekṣayā puṃnirdeśāntaraprasaṅgāt</quote> (<title xml:lang="sa">Īśvarapratyabhijñāvivṛtivimarśinī</title>, ed. Kaul Shastri 1943, III, 276).</item>
 +                </list>
 +                <list type="notes">
 +                    <item corresp="#c3.1.1-3n1b"><quote xml:lang="en">And the meaning of the sentence which has a fixed character and has no constitute parts is the action which is characterized by its participants. And when, with reference to it [i.e., an indivisible sentence-meaning], [the word-meanings] are extracted by assuming the part and their possessor, the parts which are possible to analyze are the action and its participants</quote> (<ref target="https://www.jstage.jst.go.jp/article/ibk1952/46/2/46_2_1044/_pdf">Honda 1998</ref>, 1041).</item>
 +                </list>
 +            </ab>
             <p xml:id="c3.1.1-4">             <p xml:id="c3.1.1-4">
-tathā hi― siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātas tatraivāntarbhavati | siddhaṃ hy arthaṃ sākṣād vābhidadhātu tad_gataṃ viśeṣaṃ vā prakāśayatu, neyatā bhedaḥ | svarādayas tu kecit_ sattvapradhānā eveti te 'pi nāmapadam eva | ye tu hirugādayaḥ kriyāpradhānāḥ teṣām ākhyāte 'ntarbhāvaḥ | na hi tiṅantam evākhyātam, kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt | ata evopasargakarmapravacanīyapadāny apy ākhyātapadam eva, sādhyārthagataviśeṣadyotanāt | evaṃ nipāto 'pi | tadgatabhedāntaravivakṣāyān tu nipātopasargayor api kaiścit pṛthakkaraṇam | tathā hi― asty evāpoddhāre 'rthamātrāviśeṣo 'nayoḥ | na hy etau sākṣād arthaṃ vadataḥ, api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau | siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ | karmapravacanīyās tu kriyāviśeṣopajanitasaṃbandhāvacchedahetava iti saṃbandhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanād upasargeṣv evāntarbhavantīti <hi rend="boldface">caturdhā</hi> eva kaiścit padaṃ bhinnam |+tathā hi― siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayan nipātas tatraivāntarbhavati | siddhaṃ hy arthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu, neyatā bhedaḥ | svarādayas tu kecit sattvapradhānā eveti te 'pi nāmapadam eva |<anchor n="c3.1.1-4n1"/> ye tu hirugādayaḥ kriyāpradhānāḥ<anchor n="c3.1.1-4n2"/> teṣām ākhyāte 'ntarbhāvaḥ | na hi tiṅantam evākhyātam, kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt | ata evopasargakarmapravacanīyapadāny apy ākhyātapadam eva, <unclear>sādhyārthagata</unclear>viśeṣadyotanāt | evaṃ nipāto 'pi | tadgatabhedāntaravivakṣāyān tu nipātopasargayor api kaiścit pṛthakkaraṇam | tathā hi― asty evāpoddhāre 'rthamātrāviśeṣo 'nayoḥ | na hy etau sākṣād arthaṃ vadataḥ, api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau | siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ | karmapravacanīyās tu kriyāviśeṣopajanitasaṃbandhāvacchedahetava iti saṃbandhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanād upasargeṣv evāntarbhavantīti <hi rend="boldface">caturdhā</hi> eva kaiścit padaṃ bhinnam |
                          
 </p> </p>
 +            <ab type="apparatus" corresp="#c3.1.1-4">
 +                <list type="sources">
 +                    <item corresp="#c3.1.1-4n1"><quote xml:lang="sa">svarādinipātam avyayam</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.37, ed Kielhorn 1880, I, 94).</item>
 +                    <item corresp="#c3.1.1-4n1"><quote xml:lang="sa">kim arthaṃ pṛthag grahaṇaṃ svarādīnāṃ kriyate na cādiṣv eva paṭhyeran | cādīnāṃ vai asattvavacanānāṃ nipātasaṃjñā svarādīnāṃ punaḥ sattvavacanānām asattvavacanānāṃ ca</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.37, ed. Kielhorn 1880, I, 94).</item>
 +                    <item corresp="#c3.1.1-4n2"><quote xml:lang="sa">avyayaṃ hi kiṃcid vibhaktyarthapradhānaṃ kiṃcit kriyāpradhānam | uccair nīcair iti vibhaktyarthapradhānaṃ hiruk pṛthag iti kriyāpradhānam</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.47, ed. Kielhorn 1880, I, <ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n239/mode/1up">223</ref>).</item> 
 +                </list>
 +                <list type="parallels">
 +                    <item corresp="#c3.1.1-4n1"><quote xml:lang="sa">svarādīnāṃ sattvavacanatvaṃ <unclear>svo</unclear> rohāvaḥ, svar yātaḥ iti sattvasaṃbandhāvyabhicāriṇaḥ karmādibhāvasya dṛṣṭatvāt | ata eva cādiṣv asattvavacaneṣv eṣāṃ pāṭho na kṛtaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Vṛttisamuddeśa</title> 521, ed. Subramania Iyer, III, ii,382).</item>
 +                </list>
 +            </ab>
             <p xml:id="c3.1.1-5">             <p xml:id="c3.1.1-5">
-sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api pañcamaṃ padam iti kaiścit | tathā hi― karma proktavantaḥ karmapravacanīyā ity atikrāntakriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavaḥ, na tu vartamānasyety upasargebhyo bhedaḥ | kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbandhāvacchedanam atra vartamānam | tathā hi sarvaḥ saṃbandhaḥ kriyākṛtaḥ, upakāraprabhāvitatvāt tasya, kriyām antareṇopakārābhāvāt | tatra kvacit_ kriyāśabdaḥ śrūyate, kvacin na | yatra śrūyate, tatra śrauta eva saṃbandhaviśeṣāvasāyaḥ, tad yathā mātuḥ smarati, mātuḥ smṛtam, sarpiṣo jānīte ityādau | kriyā hi svabhāvād eva kriyāntaravyadhānam antareṇa dravyaiḥ saṃyujyate | anye tu yasmān mātṛviṣaye pravartate 'vatiṣṭhate vā, tasmān mātṛsaṃbandhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbandha iti varṇayanti |+sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api <hi rend="boldface">pañca</hi>maṃ padam iti kaiścit | tathā hi― karma proktavantaḥ karmapravacanīyā ity <unclear>atikrānta</unclear>kriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavaḥ, na tu vartamānasyety upasargebhyo bhedaḥ |<anchor n="c3.1.1-5n1"/> kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbandhāvacchedanam atra vartamānam |<anchor n="c3.1.1-5n2"/> tathā hi sarvaḥ saṃbandhaḥ kriyākṛtaḥ, upakāra<unclear>prabhāvitatvāt</unclear> tasya, kriyām antareṇopakārābhāvāt | tatra kvacit kriyāśabdaḥ śrūyate, kvacin na |<anchor n="c3.1.1-5n3"/> yatra śrūyate, tatra śrauta eva saṃbandhaviśeṣāvasāyaḥ, tad yathā mātuḥ smarati, mātuḥ smṛtam, sarpiṣo jānīte ityādau | kriyā hi svabhāvād eva kriyāntaravyadhānam antareṇa dravyaiḥ saṃyujyate | anye tu yasmān <unclear>mātṛviṣaye</unclear> pravartate 'vatiṣṭhate vā, tasmān <unclear>mātṛsaṃbandhīdaṃ</unclear> smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbandha iti varṇayanti |
             </p>             </p>
 +            <ab type="apparatus" corresp="#c3.1.1-5">
 +                <list type="sources">
 +                    <item corresp="#c3.1.1-5n1"><quote xml:lang="sa">kim arthaṃ mahatī saṃjñā kriyate | anvarthasaṃjñā yathā vijñāyate | karma proktavantaḥ karmapravacanīyā iti || ke punaḥ karma proktavantaḥ | ye samprati kriyāṃ nāhuḥ | ke ca samprati kriyāṃ nāhuḥ | ye 'prayujyamānasya kriyām āhus te karmapravacanīyāḥ</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.83, ed. Kielhorn 1880, <ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n365/mode/1up">I, 346</ref>).</item>
 +                    <item corresp="#c3.1.1-5n2"><quote xml:lang="sa"><lg><l>kriyāyā dyotako nāyaṃ na sambandhasya vācakaḥ |</l><l>nāpi kriyāpadākṣepī sambandhasya tu bhedakaḥ ||</l></lg></quote> (<title xml:lang="sa">Vākyapadīya</title> II.204, ed. Subramania Iyer, 87).</item>
 +                    <item corresp="#c3.1.1-5n2"><quote xml:lang="sa">ata āha — kriyārūpanāśena tirobhavantī yaṃ sambandham upajanayati tasya nimittabhūtāyāḥ kriyāyāḥ sahacārī vākyāntareṣu viśeṣadṛṣṭasāmarthyaḥ karmapravacanīyaḥ kriyāviśeṣopādānena sambandham avacchinatti | nimittānugrahānugamamātrāyāḥ sambandharūpaṃ niyamayatīti tad etad uttaratrodāhariṣyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> II.199, ed Subramania Iyer, 238).</item>
 +                </list>
 +                <list type="parallels">
 +                    <item corresp="#c3.1.1-5n2"><quote xml:lang="sa">ata eva karma proktavantaḥ kriyākṛtaṃ viśeṣasambandhaṃ dyotayantīti karmapravacanīyā ucyante</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> II.199, ed. Subramania Iyer, 86).</item>
 +                    <item corresp="#c3.1.1-5n3"><quote xml:lang="sa">sa ca kriyayopajanitaḥ <hi rend="boldface">sambandhas ta</hi>sminn upajāte yadā kriyāpadaṃ kvacin na śruyate tadā(? kiṃ) kriyājanito 'yaṃ syād iti sandehe <hi rend="boldface">karmapravacanīyena tatratatra</hi> tasyāṃ kriyāyāṃ <hi rend="boldface">niyamyata</hi> iti saṃbandhaviśeṣaḥ karmapravacanīyaiḥ pratyāyyate</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapad³iya</title> II.199, ed. Subramania Iyer, 86).</item>
 +                </list>
 +            </ab>
             <p xml:id="c3.1.1-6">             <p xml:id="c3.1.1-6">
-aśrute tu kriyāpade dvayī gatiḥ | kvacit_ saṃbandhisvarūpam ahimnaiva niyatakriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbandhasya vinaiva karmapravacanīyam avagamyate | tad yathā― upagorapatyam, vṛkṣasya śākhetyādāv apatyāpatyavat_saṃbandho janikriyānimitto 'vayavāvayavisaṃbandhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbandhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyam | tad yathā― rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate | kriyāviśeṣas tu nāvadhāryate tannimittabhūtaḥ | tathā ca bhāṣyam―+aśrute tu kriyāpade dvayī gatiḥ | kvacit saṃbandhisvarūpamahimnaiva <unclear>niyata</unclear>kriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbandhasya vinaiva karmapravacanīyam avagamyate | tad yathā ― upagor apatyam, vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbandho janikriyānimitto 'vayavāvayavisaṃbandhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbandhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyam | tad yathā ― rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate | kriyāviśeṣa<unclear>tu</unclear> nāvadhāryate tannimittabhūtaḥ | tathā ca bhāṣyam ―
                 <lg type="quote">                 <lg type="quote">
-                    <l>‘yadetat_ svaṃ nāma tac caturbhiḥ prakārair bhavati, bharaṇād apaharaṇāt_ krayaṇād_ cñayā’ |  iti |</l>+                    <l>yad etat svaṃ nāma tac caturbhiḥ prakārair bhavati, bharaṇād apaharaṇākrayaṇācñayeti |<anchor n="c3.1.1-6n1"/></l>
                 </lg>                 </lg>
-dānādīnāṃ tv anyatamāvinābhāvāt_ kriyā anumīyata eva | kvacit tv avinābhāvinī kriyāpi na pratīyate | tathā caivaṃjātīyake viṣaye karmapravacanīyo niyataviśi<sic>ṣṭha</sic>kriyākṛtatvaṃ sambandhasya viśeṣam avagamayati | tad uktam—+dānādīnāṃ tv anyatamāvinābhāvākriyā anumīyata eva | kvacit tv avinābhāvinī kriyāpi na pratīyate | tathā caivaṃjātīyake viṣaye karmapravacanīyo <unclear>niyataviśiṣṭakriyākṛtatvaṃ</unclear> sambandhasya viśeṣam avagamayati | tad uktam —
                 <lg type="quote">                 <lg type="quote">
                     <l>janayitvā kriyā kācit saṃbandhaṃ vinivartate |</l>                     <l>janayitvā kriyā kācit saṃbandhaṃ vinivartate |</l>
-                    <l>śrūyamāṇe kriyāśabde saṃbandho jāyate kvacit ||</l>+                    <l>śrūyamāṇe kriyāśabde saṃbandho jāyate kvacit ||<anchor n="c3.1.1-6n2"/></l
 +                </lg> 
 +                <lg type="quote">
                     <l>sa copajātaḥ saṃbandho vinivṛte kriyāpade |</l>                     <l>sa copajātaḥ saṃbandho vinivṛte kriyāpade |</l>
-                    <l>karmapravacanīyena tatra tatra niyamyate || iti |</l>+                    <l>karmapravacanīyena <unclear>tatra</unclear> tatra niyamyata iti ||<anchor n="c3.1.1-6n3"/></l>
                 </lg>                 </lg>
-niyamas tasya niyatakriyājanitatvam | tathā hi― śākalyasya saṃhitām <sic>anuprā</sic>varṣad iti yo 'yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ sambandhaḥ sa niyatakriyājanita ity anunā vedyate | anuniśamyety atrānor niśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāt_ saṃhitāyās tadanumānasyaucityāt_ tatra kriyāvacanatvam asyānyatrādṛṣṭaśakter na kalpyam |+niyamas tasya niyatakriyājanitatvam | tathā hi ― śākalyasya saṃhitām anu prāvarṣad iti<anchor n="c3.1.1-6n4"/> yo 'yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ sambandhaḥ sa niyatakriyājanita ity anunā vedyate | anuniśamyety atrānor niśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāsaṃhitāyās tadanumānasyaucityātatra kriyāvacanatvam asyānyatrādṛṣṭaśakter na kalpyam |
                          
 </p> </p>
 +            <ab type="apparatus" corresp="#c3.1.1-6">
 +                <list type="sources">
 +                    <item corresp="#c3.1.1-6n1"><quote xml:lang="sa">na hi karmādibhyo 'nye 'rthāḥ santi | iha tāvad rājñaḥ puruṣa iti rājñā kartā puruṣaḥ saṃpradānam | vṛkṣasya śākheti vṛkṣaḥ śākhāyā adhikaraṇam | tathā yad etat svaṃ nāma caturbhir etat prakārair bhavati krayaṇād apaharaṇāt yācñāyā vinimayād iti | atra ca sarvatra karmādayaḥ santi</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 2.3.50, ed. Kielhorn 1880, <ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n482/mode/1up">I, 463</ref>).</item>
 +                    <item corresp="#c3.1.1-6n2"><quote xml:lang="sa"><lg><l>janayitvā kriyā kācit_ sambandhaṃ vinivartate |</l><l>śrūyamāṇe kriyāśabde sambandho jāyate kvacit ||</l></lg></quote> (<title xml:lang="sa">Vākyapadīya</title> II.197, ed. Subramania Iyer, 84).</item>
 +                    <item corresp="#c3.1.1-6n3"><quote xml:lang="sa"><lg><l>sa copajātaḥ sambandho vinivṛtte kriyāpade |</l><l>karmapravacanīyena tatra tatra niyamyate ||</l></lg></quote> (<title xml:lang="sa">Vākyapadīya</title> II.199, ed. Subramania Iyer, 85; ed. Rau, 76).</item>
 +                    <item corresp="#c3.1.1-6n4"><quote xml:lang="sa">śākalyasya saṃhitām anu prāvarṣat</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 2.4.84, ed. Kielhorn 1880, <ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n365/mode/1up">I, 346</ref>).</item>
 +                    <item corresp="#c3.1.1-6n4"><quote xml:lang="sa">anuśabdo lakṣaṇe dhyotye karmapravacanīyasañjño bhavati | śākalyasya saṃhitām anu prāvarṣat</quote> (<title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.84).</item>
 +                </list>
 +            </ab>
 +
             <p xml:id="c3.1.1-7">             <p xml:id="c3.1.1-7">
-dyotyārthaniṣṭhaṃ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti | na ca kriyā<space/> padākṣepakatvam, yathā prādeśaṃ viparilikhatīti | atra ver lekha<subst><add rend="impliedplace="inline">ne</add><del rend="brackets">(nā)</del></subst> samanvayānupapatter <subst><add rend="implied" place="inline">vimā</add><del rend="brackets">(nirmā)</del></subst>tikriyākṣepakatvam | kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamucita kriyākṣepaḥ | iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt | tad yathā praviśapiṇḍīm ityādau | nāpi sambandhavācitvam atrānoḥ, vibhaktyaiva tadabhidhānād iti sambandhāvacchedasya pratyāyako nānyaḥ sambhavatīti pāriśeṣyād anor atra sāmarthyām adhyavasīyate | tad uktam―+dyotyārthaniṣṭhaṃ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti |<anchor n="c3.1.1-7n0"/> na ca kriyāpadākṣepakatvam, yathā prādeśaṃ viparilikhatīti<anchor n="c3.1.1-7n1"/> | atra ver <unclear>likhinā</unclear> samanvayānupapatter <unclear>mimāti</unclear>kriyākṣepakatvam | kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamucitakriyākṣepaḥ | iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt | tad yathā praviśa piṇḍīm ityādau |<anchor n="c3.1.1-7n1b"/> nāpi sambandha<unclear>vāci</unclear>tvam atrānoḥ, vibhaktyaiva tadabhidhānād iti sambandhāvacchedasya pratyāyako nānyaḥ sambhavatīti pāriśeṣyād anor atra sāmarthyam<!--check for MSS typos in sāmarthyām--> adhyavasīyate | tad uktam―
                 <lg type="quote">                 <lg type="quote">
                     <l>kriyayā dyotako nāyaṃ sambandhasya na vācakaḥ </l>                     <l>kriyayā dyotako nāyaṃ sambandhasya na vācakaḥ </l>
-                    <l>nāpi kriyāpadākṣepī sambandhasya tu bhedakaḥ || iti |</l>+                    <l>nāpi kriyāpadākṣepī sambandhasya tu bhedakaḥ ||<anchor n="c3.1.1-7n2"/> iti |</l>
                 </lg>                 </lg>
-bhedako viśeṣadyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathā arthasāmarthyādinā nimittena sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryata iti padāntarāṇām arthāntaraniveśāt_ sambandhaviśeṣasya tato 'navagatasya karmapravacanīyaviṣayatā siddhā | +bhedako viśeṣadyotaka ity arthaḥ |<anchor n="c3.1.1-7n3"/> ayam atra bhāvaḥ | yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathā arthasāmarthyādinā nimittena sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryata iti padāntarāṇām arthāntaraniveśāsambandhaviśeṣasya tato 'navagatasya karmapravacanīyaviṣayatā siddhā | nanu ca yad atrādhikyaṃ vākyārthas sa iti<anchor n="c3.1.1-7n4"/> kriyāviśeṣajanitatvalakṣaṇaḥ saṃbandhasyāvacchedo vākyārthaḥ kim iti na kathyate | anos tu paścādbhāvamātravṛttitvam eveti |
-                <lg type="quote"> +
-                    <l>nanu ca yad atrādhikyaṃ vākyārthas saḥ’</l> +
-                </lg> +
-iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbandhasyāvacchedo vākyārthaḥ kim iti na kathyate | anos tu paścād bhāvamātravṛttitvam eveti |+
             </p>             </p>
 +            <ab type="apparatus" corresp="#c3.1.1-7">
 +                <list type="sources">
 +                    <item corresp="#c3.1.1-7n0"><quote xml:lang="sa">na tāvad rūpavirodhān niśamayatīti kriyādyotako 'yam anuḥ, sati dyotye dyotakasya sambhavāt</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> II.204, ed. Subramania Iyer, 240)</item>
 +                    <item corresp="#c3.1.1-7n1"><quote xml:lang="sa">yadi evaṃ ver api karmapravacanīyasaṃjñā vaktavyā | ver api nighāto neṣyate | prādeśaṃ prādeśaṃ viparilikhati | asty atra viśeṣaḥ | nātra ver likhim prati kriyāyogaḥ | kiṃ tarhi | aprayujyamānam | prādeśaṃ prādeśaṃ vimāya parilikhatīti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xmllang="sa">Aṣṭādhyāyī</title> 1.4.84, ed. Kielhorn 1880, I, <ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n365/mode/1up">346</ref>-<ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n366/mode/1up">347</ref>).</item>
 +                    <item corresp="#c3.1.1-7n1"><quote xml:lang="sa">tathā ca prādeśaṃ vimāya parilikhatīti kriyāpadāntareṇa yogāt_ kriyāpadākṣepiṇo ver likhati pratyanupasargatvād asaty api karmapravacanīyatve na bhavati nighātaḥ</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> II.200, ed. Subramania Iyer, 239).</item>
 +                    <item corresp="#c3.1.1-7n1"><quote xml:lang="sa">‘prādeśaṃ prādeśaṃ viparilikhati’ iti <note place="inline">(ma. bha. 1.346.24)</note> kriyāntaraprayogaṃ cāntareṇa prayogo bhāṣye | prādeśenāsau vimāya likhatīti</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.37, ed. Bhagavat &amp; Bhate, 7).</item>
 +                    <item corresp="#c3.1.1-7n1b"><quote xml:lang="sa">athavā dṛśyante hi vākyeṣu vākyaikadeśān prayuñjānāḥ padeṣu ca padaikadeśān | vākyeṣu tāvad vākyaikadeśān | praviśa piṇḍīm_ praviśa tarpaṇam | padeṣu padaikadeśān | devadatto dattaḥ satyabhāmā bhāmeti</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.45, ed. Kielhorn 1880, 111).</item>
 +                   <item corresp="#c3.1.1-7n2"><quote xml:lang="sa"><lg><l>kriyāyā dyotako nāyaṃ sambandhasya na vācakaḥ |</l><l>nāpi kriyāpadākṣepī sambandhasya tu bhedakaḥ</l></lg></quote> (<title xml:lang="sa">Vākyapadīya</title> II.204, ed. Subramania Iyer, 87).</item>
 +                   <item corresp="#c3.1.1-7n4"><quote xml:lang="sa">pratipadikārthaliṅgaparimāṇavacanamātre prathamālakṣaṇe padasāmānādhikaraṇye upasaṃkhyānaṃ kartavyam | vīraḥ puruṣaḥ | kiṃ punaḥ kāraṇaṃ na sidhyati | adhikatvāt | vyatiriktaḥ prātipadikārtha iti kṛtvā prathamā na prāpnoti | kathaṃ vyatiriktaḥ | puruṣe vīratvam || na vā vākyārthatvāt || 2 || na vā vaktavyam | kiṃ karaṇam | vākyārthatvāt | yad atrādhikyaṃ vākyārthaḥ saḥ</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 2.3.46, ed. Kielhorn 1880, <ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n480/mode/1up">461</ref>-<ref target="https://archive.org/details/vykaraamahbhshy01kielgoog/page/n481/mode/1up">462</ref>).</item>
 +                </list>
 +                <list type="parallels">
 +                    <item corresp="#c3.1.1-7n1"><quote xml:lang="sa">iha <hi rend="boldface">yena</hi> śabdena kriyāpadasyākṣepaḥ kriyate sa kārakavibhaktyā <hi rend="boldface">yujyate</hi> iti dṛśyate | yathā ― prādeśaṃ viparilikhatīti | atra viśabdo mānakriyāyā ākṣepakaḥ prādeśaṃ vimāya parilikhatīty arthāvagateḥ | tato vimānakriyayātra prādeśalakṣaṇaṃ karmākṣiptam iti tasya kārakvibhaktyaiva dvitīyayā yogaḥ</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> II.200, ed. Subramania Iyer, 86).</item>
 +                    <item corresp="#c3.1.1-7n1"><quote xml:lang="sa">nāpi prādeśaṃ ‘viparilikhati’ ity ādau viśabdavat_ kriyāpadasyākṣepakaḥ</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> II.204, ed. Subramania Iyer, 88).</item>
 +                    <item corresp="#c3.1.1-7n1"><quote xml:lang="sa">tathā sati prādeśaṃ viparilikhatīty atra ver iva vimānakriyākṣepeṇa karmataiva syāt | prādeśaṃ vimāya parilikhatīti hi tatrārthaḥ</quote> (<title xml:lang="sa">Prameyasaṃgraha</title> ad <title xml:lang="sa">Vākyapadīya</title> II.200, ed. Rau, 38).</item>
 +                   <item corresp="#c3.1.1-7n3"><quote xml:lang="sa">viśiṣṭakriyājanito 'yaṃ sambandha iti sambandhasya <hi rend="boldface">bhedako</hi> viśeṣakaḥ karmapravacanīyaḥ</quote> (<title xml:lang="sa">Ṭīkā</title> ad <title xml:lang="sa">Vākyapadīya</title> II.204, ed. Subramania Iyer, 88).</item>
 +                </list>
 +            </ab>
             <p xml:id="c3.1.1-8">             <p xml:id="c3.1.1-8">
-atrocyate― ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyam, na tu padārthollaṅghanena | tattadvākyopāttasya hi sādhyasya vā viśeṣyasya vopāttair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyam | tad yathā― gāṃ śuklām ānaya, nīlotpalam iti ca | ata evocyate―+atrocyate― ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyam, na tu padārthollaṅghanena | tattadvākyopāttasya hi sādhyasya <unclear></unclear> viśeṣyasya vopāttair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyam | tad yathā― gāṃ śuklām ānaya, nīlotpalam iti ca | ata evocyate―
                 <lg type="quote">                 <lg type="quote">
-                    <l>āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate || iti |</l>+                    <l>āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate ||<anchor n="c3.1.1-8n1"/> iti |</l>
                 </lg>                 </lg>
-itthaṃ cānupāttasyaiva padārthasya vākyāt_ pratītir nāstīti na saṃbandhāvacchedo 'trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyam | yad vakṣyati―+itthaṃ cānupāttasyaiva padārthasya <unclear>vākyāt</unclear> pratītir nāstīti na saṃbandhāvacchedo 'trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyam | yad vakṣyati―
                 <lg type="quote">                 <lg type="quote">
-                    <l>nimittaniyamaḥ śabdāt_ saṃbandhasya na gṛhyate |</l> +                    <l>nimittaniyamaḥ śabdāsaṃbandhasya na gṛhyate |</l> 
-                    <l>karmapravacanīyais tu sa viśeṣe 'varudhyate || iti |</l>+                    <l>karmapravacanīyais tu sa viśeṣe 'varudhyate ||<anchor n="c3.1.1-8n2"/> iti |</l>
                 </lg>                 </lg>
-atra ca darśanadvayam― svarūpeṇaiva saṃbandhāntaravilakṣaṇaḥ karmapravacanīyena saṃbandho 'vaccchidyate, kriyāviśeṣajanitatvena veti | tatra svarūpeṇāvacchede viśiṣṭakriyājanitatvapratītiḥ sambandhiviśeṣaparyālocanālabhyā | tathā hi― adhi brahmadatte pañcālāḥ iti svasvāmibhāvo 'yaṃ sambandha ity adhinā vedyate | brahmadattaś ca svāmī īśvaraḥ, pañcālāś ca janapadaḥ svam iti tayoḥ sambandhinoḥ paripālanakarādānādikriyāprabhāvita evāyaṃ sambandho nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratīti pratinā sādṛśyalakṣaṇo 'yaṃ sambandha iti dyotyate | sa punaḥ sambandhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate | itthaṃ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ sambandha ity etāvat yevāyam anur viśrāmyati | pāṭhaviśerūpatvāt_ saṃhitāyā niśamanakriyāvagatiḥ | śabdaśravaṇena hi devo 'varṣad iti sambandhamahimnā viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyānanor eva vyāpāra ity āhuḥ |+atra ca darśanadvayam― svarūpeṇaiva saṃbandhāntaravilakṣaṇaḥ karmapravacanīyena saṃbandho 'vaccchidyate, kriyāviśeṣajanitatvena<anchor n="c3.1.1-8n2a"/> veti | tatra svarūpeṇāvacchede viśiṣṭakriyājanitatvapratītiḥ <unclear>sambandhi</unclear>viśeṣaparyālocanālabhyā | tathā hi― adhi brahmadatte pañcālāḥ iti<anchor n="c3.1.1-8n2b"/> svasvāmibhāvo 'yaṃ sambandha ity adhinā vedyate | brahmadattaś ca svāmīśvaraḥ, pañcālāś ca janapadaḥ svam iti tayoḥ sambandhinoḥ paripālanakarādānādikriyāprabhāvita <unclear>evāyaṃ</unclear> sambandho<anchor n="c3.1.1-8n2c"/> nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratīti<anchor n="c3.1.1-8n3"/> pratinā sādṛśyalakṣaṇo 'yaṃ sambandha iti dyotyate | sa punaḥ sambandhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate | itthaṃ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ sambandha ity etāvaty evāyam anur viśrāmyati | pāṭhaviśeṣarūpatvāsaṃhitāyā niśamanakriyāvagatiḥ | śabdaśravaṇena hi devo 'varṣad iti sambandhamahimnā viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyān anor eva vyāpāra ity āhuḥ |
             </p>             </p>
-            <p xml:id="c3.1.1-9"> +            <ab type="apparatus" corresp="#c3.1.1-8"> 
-svarūpāvacchede 'pi ca kriyāyāḥ kāryabhūtasambandhāpekṣayā atītatvāt karmaproktavanta ity arthas samanvety eva vastutaḥ kriyāphalasyaiva sambandhasya prakāśanāt | yathā tu tatrabhavadbhartṛhares tatra tatrābhiprāyo lakṣyate, tathā nimittaviśeṣāvaccheda eva karmapravacanīyakṛta iti rāddhāntaḥ | adhi brahmadatte pañcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratītyamitraparājayādikṛto 'nukāryānukaraṇabhāvaḥ pratinā prakāśyate ityādi sarvatra yojyam | sustutamatistutam ityādau tu―+                <list type="sources"> 
 +                    <item corresp="#c3.1.1-8n1"><quote xml:lang="sa">āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 75, ed. Subramania Iyer, 80).</item> 
 +                    <item corresp="#c3.1.1-8n2"><quote xml:lang="sa"><lg><l>nimittaniyamaḥ śabdāt saṃbandhasya na gṛhyate |</l><l>karmapravacanīyais tu viśeṣo 'varudhyate ||</l></lg></quote> (<title xml:lang="sa">Sādhanasamuddésa</title> 158, ed. Rau, 146). Subramania Iyer reads <quote xml:lang="sa">viśeṣe</quote> (III, i, 358).</item> 
 +     <item corresp="#c3.1.1-8n2a"><quote xml:lang="sa">nāpi niśamayatikriyopajanitasya sambandhasya vācakaḥ, sambandhasyānupayoge sambandhāntare śeṣaviṣayavibhaktidarśanāt | tasmād anyaprakārāsambhavād ayaṃ niśamayatikriyopajanitaṃ sambandham avacchinatti</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> II.204, ed. Subramania Iyer, II, 240).</item> 
 +                    <item corresp="#c3.1.1-8n2a"><quote xml:lang="sa"><hi rend="boldface">vṛṣḳaṃ prati vidyotate vidyud iti</hi> | atra vṛḳso lakṣaṇam, vidyotamānā vidyul lakṣyā; sā hi vṛkṣaṃ prāpya vidyotata iti tayoḥ prāptikriyājanito 'tra lakṣyalakṣaṇabhāvaḥ sambandhaḥ pratiśabdena dyotyate | <hi rend="boldface">sādhur devadatto mātaraṃ pratīti</hi> | pratinā devadattasya mātṛviṣayā sādhubhāvāpattir ākhyāyate | atrāpi mātaraṃ prāpya sādhubhāvāpattir iti prāptikriyājanita eva mātuḥ sādhubhāvāpatteś ca viṣayaviṣayibhāvalakṣaṇaḥ sambandhaḥ pratinā''khyāyate | <hi rend="boldface">yad atra mām ity ādi</hi> | yo bhāgo mām abhibhajate sa dīyatām ity arthaḥ | atrāpi vibhajanakriyājanitaḥ svīkārakriyājanito vā svasvāmibhāvaḥ sambandhaḥ</quote> (<title xml:lang="sa">Nyāsa</title> ad <title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.90, <ref target="https://archive.org/details/in.ernet.dli.2015.424432/page/n642/mode/1up">ed. Shastri 1965, 621</ref>).</item> 
 +                    <item corresp="#c3.1.1-8n2b"><quote xml:lang="sa">yasya ca īśvaravacanam iti kartṛnirdeśaḥ ced antareṇa vacanaṃ siddham | adhi brahmadatte pañcālāḥ</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 2.3.9).</item> 
 +                    <item corresp="#c3.1.1-8n2c"><quote xml:lang="sa"><hi rend="boldface">adhir īśvare || tad ayaṃ svasvaāmisambandha iti |</hi> paripālanādikriyājanito 'tra sambandhaḥ</quote> (<title xml:lang="sa">Nyāsa</title> ad <title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.95, <ref target="https://archive.org/details/in.ernet.dli.2015.424432/page/n648/mode/1up">ed. Shastri 1965, 627</ref>).</item> 
 +                    <item corresp="#c3.1.1-8n3"><quote xml:lang="sa">pratinidhiviṣaye pratidānaviṣaye ca pratiḥ karmapravacanīyasañjño bhavati | abhimanyur arjunataḥ prati</quote> (<title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.92).</item> 
 +                </list> 
 +                <list type="parallels"> 
 +                    <item corresp="#c3.1.1-8n2a"><quote xml:lang="sa">prādaya eva kriyāviśeṣajanitasaṃbandhāvacchedahetavaḥ karmapravacanīyāḥ; yad āha— <lg><l>kriyāviśeṣajanyānāṃ saṃbandhānāṃ prakāśane |</l><l>karmapravacanīyāḥ syur nimittam avadhāritāḥ ||</l></lg> iti</quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> I, <ref target="https://archive.org/details/in.ernet.dli.2015.368485/page/n25/mode/1up">ed. Subrahmanya Sastri 1939, 18</ref>.).</item> 
 +                    <item corresp="#c3.1.1-8n2a"><quote xml:lang="sa">karmapravacanīyāḥ punar nipātavat_ dyotakā eva | tad āha— <lg><l>kriyāviśeṣajanyānāṃ saṃbandhānāṃ prakāśane |</l><l>karmatvaṃ karaṇatvaṃ ca bhedenaivāśritaṃ katham ||</l></lg></quote> (<title xml:lang="sa">Śṛṅgāraprakāśa</title> V, <ref target="https://archive.org/details/sringaraprakasabhojajosyerg.r.vol1/page/n216/mode/1up">ed. Josyer 1955, 186</ref>.).</item> 
 +                </list> 
 +            </ab><p xml:id="c3.1.1-9"> 
 +svarūpāvacchede 'pi ca kriyāyāḥ kāryabhūtasambandhāpekṣayātītatvāt karma proktavanta ity arthas samanvety evavastutaḥ kriyāphalasyaiva sambandhasya prakāśanāt | yathā tu tatrabhavadbhartṛhares tatra tatrābhiprāyo lakṣyate, tathā nimittaviśeṣāvaccheda<anchor n="c3.1.1-9n1"/> eva karmapravacanīyakṛta iti rāddhāntaḥ | adhi brahmadatte pañcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratīty <unclear>atra</unclear> <unclear>parājayādi</unclear>kṛto 'nukāryānukaraṇabhāvaḥ pratinā prakāśyata<anchor n="c3.1.1-9n1a"/> ityādi sarvatra yojyam | sustutam atistutam ityādau tu―
             <lg type="quote">             <lg type="quote">
-                <l>suḥ pūjāyām’ ‘atiratikramaṇe ca</l>+                <l>suḥ pūjāyām<anchor n="c3.1.1-9n2"/></l> 
 +                <l>atir atikramaṇe ca<anchor n="c3.1.1-9n3"/></l>
             </lg>             </lg>
-ityādinā karmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktam―+ityādinā karmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate |<anchor n="c3.1.1-9n3a"/> yathoktam―
             <lg type="quote">             <lg type="quote">
                 <l>karmapravacanīyatvaṃ kriyāyoge vidhīyate |</l>                 <l>karmapravacanīyatvaṃ kriyāyoge vidhīyate |</l>
-                <l>ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām || iti |</l>+                <l>ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām ||<anchor n="c3.1.1-9n4"/> iti |</l>
             </lg>             </lg>
-ārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāv adyotakatvād upasargapade svatyādir antarbhavatīti nāvyāptiḥ tad evaṃ vākyād apod_dhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsambhavaṃ bhedo niraṃśakavākyavyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṅgatvāc chastre saṅ_ketitaṃ subantapadavyutpattyupāyabhūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāntapakṣanikṣiptam iti nāvyāptiḥ, padāt_ kilāsāv apoddhāro na vākyāt || 1 ||+ārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir antarbhavatīti nāvyāptiḥ tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsambhavaṃ bhedo niraṃśakavākyavyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṅgatvāc chastre saṅketitaṃ subantapadavyutpattyupāyabhūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāntapakṣanikṣiptam iti nāvyāptiḥ, padākilāsāv apoddhāro na vākyāt || 1 ||
 </p> </p>
 +            <ab type="apparatus" corresp="#c3.1.1-9">
 +                <list type="sources">
 +                    <item corresp="#c3.1.1-9n1a"><quote xml:lang="sa">so 'rjunam anukarotīty atrānukaraṇakriyājanitaḥ sambandhaviśeṣo 'nukāryānukaraṇabhāvaḥ pratinā dyotyate</quote> (<title xml:lang="sa">Nyāsa</title> ad <title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.92, <ref target="https://archive.org/details/in.ernet.dli.2015.424432/page/n645/mode/1up">ed. Shastri 1965, 623</ref>).</item>
 +                    <item corresp="#c3.1.1-9n2"><quote xml:lang="sa">suḥ pūjāyām</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.94).</item>
 +                    <item corresp="#c3.1.1-9n3"><quote xml:lang="sa">atir atikramaṇe ca</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.95).</item>
 +                    <item corresp="#c3.1.1-9n3a"><quote xml:lang="sa">yady api anvarthasaṃjñākaraṇāt_ karmapravacanīyasaṃjñānumīyate saṃjñiṣu śabdapravṛttinimittasannidhānaṃ tathāpi prasaṅgalakṣaṇaviṣayāpatter avidhyamānapravṛttinimittavyāpārasvarūpamātranibandhanāsvatyādīnāṃ saṃjñāntarabādhanārthā karmapravacanīyasaṃjñā vidhīyate | tena gatyupasargasaṃjñāśrayanighātādikāryaṃ na pravartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.202, ed. Subramania Iyer, II, 239).</item>
 +                    <item corresp="#c3.1.1-9n4"><quote xml:lang="sa"><lg><l>karmapravacanīyatvaṃ kriyāyoge vidhīyate |</l><l>ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām ||</l></lg></quote> (<title xml:lang="sa">Vākyapadīya</title> 2.202, ed. Rau, 76).</item>
 +                </list>
 +                <list type="parallels">
 +                    <item corresp="#c3.1.1-9n1"><quote xml:lang="sa">atra tv a<lb n="8v11"/>pratiṣṭhā ayajann ity arthaḥ nimittaviśeṣāvachedakā evaite | adhi brahmadatte paṃcālā iti</quote> (<title xml:lang="sa">Prameyasaṃgraha</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.204, ed. Rau, 38).</item>
 +                </list>
 +            </ab>
 +        </div1>
 +        <div1 n="2">
 +            <p xml:id="c3.1.2-0">
 +tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha —
 +            </p>
 +            <lg type="verse" xml:id="v3.1.2">
 +                <l>padārthānām apoddhāre jātir vā dravyam eva vā |</l>
 +                <l>padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||</l>
 +            </lg>
 +        <p xml:id="c3.1.2-1">
 +arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena <hi rend="boldface">vā</hi>śabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti<anchor n="c3.1.2-1n1"/> | ata eva tad eva saṃkalanārūpaṃ <hi rend="boldface">padārthav</hi> iti sphuṭīkṛtam | anyathā <hi rend="boldface">vā</hi>rthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvadabhidhāne tv abhidhānaṃ tāvad dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ |<anchor n="c3.1.2-1n2"/> yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyeta ity ayam atra pakṣaḥ <hi rend="boldface">padārthav</hi> ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ,<anchor n="c3.1.2-1n3"/> sāmarthyāt pratītaṃ dravyam |
 +        </p>
 +        <ab type="apparatus" corresp="#c3.1.2-1">
 +            <list type="sources">
 +                <item corresp="#c3.1.2-1n1"><quote xml:lang="sa">śṛṅgaromaśaphadīnāṃ prayojakānām aprayojakānām asannidhye 'pi gośabdasya mukhyā pravṛttiḥ | nanu (?) gotvena pratyaye tu jātiviśiṣṭe jātyāśraye dravye vartate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.160, ed Subramania Iyer, II, 224).</item>
 +                <item corresp="#c3.1.2-1n2"><quote xml:lang="sa">na hy ākṛtipadārthakasya dravyaṃ napadārthaḥ | dravyapadārthakasya vā ākṛtir na padārthaḥ | ubhayor ubhayaṃ padārthaḥ | kasya cit tu kiñcit pradhānabhūtaṃ kiñcit guṇabhūtam | ākṛtipadārthakasya ākṛtiḥ pradhānabhūtā dravyaṃ guṇabhūtam | dravyapadārthakasya dravyaṃ pradhānabhūtam ākṛtir guṇabhūtā</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64).</item>
 +                <item corresp="#c3.1.2-1n3"><quote xml:lang="sa"><lg><l>vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam |</l><l>vyaktyāśritāśritā jāteḥ saṃkhyājātir viśeṣikā ||</l></lg></quote> (<title xml:lang="sa">Jātisamuddeśa</title> 28, ed. Rau 1977, 108)</item>
 +            </list>
 +        </ab>
 +        <p xml:id="c3.1.2-2">
 +evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣādvācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛ<supplied>ttyā bhramaṇa</supplied>tvādijātir abhivyajyate,<anchor n="c3.1.2-2n1"/> tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate |
 +        </p>
 +        <ab type="apparatus" corresp="#c3.1.2-2">
 +            <list type="sources">
 +                <item corresp="#c3.1.2-2n1"><quote xml:lang="sa"><lg><l>yathākṣepaviśeṣe 'pi karmabhedo na gṛhyate |</l> <l>āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ ||</l></lg></quote> (<title xml:lang="sa">Vākyapadīya</title> 2.20, ed. Rau 1977 58).</item>
 +                <item corresp="#c3.1.2-2n1"><quote xml:lang="sa">ākṣepaviśeṣād dhi svajātiprayukte bhinnātmani pratibhedaṃ viniviṣṭasvajātiviśeṣe bhramaṇādau karmaṇi kampanarecanotkṣepaṇādibhyo yo bhedaḥ sa na gṛhyate | āvṛttau tu digviśeṣāv adhisaṃyogavibhāgopādhikāyām upalabdhāyām anupalabdhapūrvā 'vyaktopalabdhā vā bhramaṇarecanākhyā jātirūpalabdhṛṇāṃ svanimittapratyayahetuḥ sampadyate | tathaiva yāvat_ sadṛśāni jātyupavyañjanāni tāvad atyantabhinno 'py arthaḥ sarva eva sārūpyeṇa gṛhyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 2.20, ed. Subramania Iyer, III, i, 201-202).</item>
 +                <item corresp="#c3.1.2-2n1"><quote xml:lang="sa">yathaivotkṣepaṇabhramaṇarecanādīnām utpannāpavargiṇāṃ karmaviśeṣāṇāṃ na ca tāvad avayavaiḥ karmāntaram avayavisthānīyaṃ kiṃcid ārabhyate na ca karmatvavyatirekeṇotkṣepaṇatvādīnāṃ jātiviśeṣāṇāṃ samavāyo nābhyupagamyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer, I, 54).</item>
 +            </list>
 +        </ab>
 +        <p xml:id="c3.1.2-3">
 +upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva, viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt | karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā |<anchor n="c3.1.2-3n1"/> saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |<anchor n="c3.1.2-3n2"/>
 +        </p>
 +        <ab type="apparatus" corresp="#c3.1.2-3">
 +            <list type="sources">
 +                <item target="#c3.1.2-3n1"><quote xml:lang="sa">śuklādiṣu tarhi vartyabhāvād vṛttir na prāpnoti | śuklatvaṃ śuklateti | kiṃ punaḥ kāraṇaṃ śuklādaya evodāhriyante | na punar vṛkṣādayo 'pi vṛkṣatvaṃ vṛkṣateti | asty atra viśeṣaḥ | ubhayavacanā hy ete dravyaṃ cāhur guṇaṃ ca | yato dravyavacanās tato vṛttir bhaviṣyati | ime 'pi tarhi ubhayavacanāḥ</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 5.1.119).</item>
 +                <item target="#c3.1.2-3n2"><quote xml:lang="sa">yato dravyavacanās tato vṛttir bhaviṣyati | ḍitthādiṣu tarhi varttyabhāvād vṛttir na prāpnoti | ḍitthatvaṃ ḍitthatā ḍāmbhiṭṭā ḍāmbhiṭṭatvam iti | kaścit prāthamakalpiko ḍittho ḍāmbhiṭṭaś ca | tena kṛtāṃ kriyāṃ guṇān vā yaḥ kaścit karoti sa ucyate | ḍitthatvaṃ ta etat | ḍāmbhiṭṭatvaṃ ta etat | evaṃ ḍitthāḥ kurvanti | evaṃ ḍāmbhiṭṭāḥ kurvanti |</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 5.1.119).</item>
 +            </list>
 +        </ab>
 +        <p xml:id="c3.1.2-4">
 +tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha— codanāsu ca tasyārambhād<anchor n="c3.1-2-4n1"/> iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ |<anchor n="c3.1.2-4n1b"/> anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe, yathā gṛhādau kākādiḥ |<anchor n="c3.1.2-4n2"/> ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti<anchor n="c3.1.2-4n3"/> sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati—
 +            <lg type="quote">
 +                <l>dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti |<anchor n="c3.1.2-4n4"/></l>
 +            </lg>
 +ata eva śuklādīnām api dravyapadārthatā siddhā |<anchor n="c3.1.2-4n5"/> tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva |<anchor n="c3.1.2-4n6"/> vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca <hi rend="bold">sarvaśabdānām</hi> ity abhidhānāt padād apy <hi rend="bold">apoddhāre</hi> prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi <hi rend="bold">vā</hi>śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | <hi rend="bold">nityatvopavarṇanaṃ</hi> ca siddhe śabdārthasaṃbandha ity atra bhāṣye — 
 +    <lg type="quote"><l>yasmiṃs tattvaṃ na vihanyata iti |<anchor n="c3.1.2-4n7"/></l></lg>
 +dravyasyāpi nityatvam, pravāhanityatayā<anchor n="c3.1.2-4n8"/> śabdāt sadaiva pratīteḥ || 2 || 
 +        </p>
 +        <ab type="apparatus" corresp="#c3.1.2-4">
 +            <list type="sources">
 +                <item target="#c3.1.2-4n1"><quote xml:lang="sa">codanāsu ca tasyārambhāt</quote> (<title xml:lang="sa">Vārttika</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64).</item>
 +                <item target="#c3.1.2-4n1"><quote xml:lang="sa">codanāsu ca tasyārambhān manyāmahe dravyam abhidhīyate iti | gaur anubandhyo 'jo 'gnīṣomīya iti | ākṛtau coditāyāṃ dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyate |</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64).</item>
 +                <item target="#c3.1.2-4n1b"><quote xml:lang="sa"><lg>
 +                <l>teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ |</l>
 +                <l>akṣādīnām iva prāhur ekajātisamanvayāt ||</l>
 +                </lg></quote> (<title xml:lang="sa">Vākyapadīya</title> II.405).</item>
 +                <item target="#c3.1.2-4n2"><quote xml:lang="sa">
 +            <lg>
 +                <l>adhruveṇa nimittena devadattagṛhaṃ yathā |</l>
 +                <l>gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate ||</l>
 +            </lg>
 +                </quote> (<title xml:lang="sa">Dravyasamuddeśa</title> 3).</item>
 +                <item target="#c3.1.2-4n3"><quote xml:lang="sa">idaṃ tarhi sarvanāmapratyavamarśayogyo yo 'rthas tadā dravyam iti | tathā coktam — <lg>
 +                <l>vastūpalakṣanaṃ yatra sarvanāma prayujyate |</l>
 +                <l>dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ ||</l>
 +                </lg></quote> (<title xml:lang="sa">Nyāsa</title> ad <title xml:lang="sa">Kāśikāvṛtti</title> ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.4.57, <ref target="https://archive.org/details/in.ernet.dli.2015.424432/page/n613/mode/1up">ed. Shastri 1965, 591</ref>).</item>
 +                <item target="#c3.1.2-4n3"><quote xml:lang="sa">
 +                    <lg>
 +                    <l>yaś ca svatantraḥ padārthaḥ sa dharmīty abhidhīyate |</l>
 +                    <l>tac ca idaṃ tad iti sarvanāmapratyavamarśayogyatvād dravyam ||</l>
 +                    </lg>
 +                </quote> (<title xml:lang="sa">Laghuvṛtti</title> ad <title xml:lang="sa">Kāvyālaṅkārasārasaṃgraha</title> 3.3).</item>
 +                <item target="#c3.1.2-4n4"><quote xml:lang="sa">dravyadharmā padārthe tu dravye sarvo 'rtha ucyate</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 13).</item>
 +                <item target="#c3.1.2-4n7"><quote xml:lang="sa">tad api nityaṃ yasmiṃns tattvaṃ na vihanyate</quote> (<title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Kielhorn, I. 7).</item>
 +                <item target="#c3.1.2-4n8"><quote xml:lang="sa">tatra kṣaṇikavādinām avicchedena pravṛttir yā sā nityatā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Bronkhorst 1987, 23).</item>
 +            </list>
 +            <list type="parallels">
 +                <item target="#c3.1.2-4n2"><quote xml:lang="sa">gṛhaṃ yatrāsau kākaḥ prativasatīty atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasyotpatite 'pi, tasminn upalakṣaṇasya kṛtatvād adhruvatvam anityatvam iti | tadanādareṇaiva tadupalakṣitaṃ <hi rend="boldface">gṛham abhidhīyate gṛhaśabdena yathā</hi> tathā prakṛtisaṃbandhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanena samarthitam</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Dravyasamuddeśa</title> 3).</item>
 +                <item target="#c3.1.2-4n5"><quote xml:lang="sa">teṣāṃ śuklādiguṇeṣv apy adhyāropāt te 'pi dravyasyeva dharmo yeṣām iti dravyadharmāṇaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 13).</item>
 +                <item target="#c3.1.2-4n6"><quote xml:lang="sa">evaṃ tena tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaśabdānāṃ tattadupādhimukhaṃ tad eva viṣayaḥ siddhaḥ</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Dravyasamuddeśa</title> 8).</item>
 +            </list>
 +        </ab>
 +        </div1>        
 +        <div1 n="3" type="commentary">
 +            <p xml:id="c3.1.3-0">
 +        tad evaṃ darśanabhedena jātir dravyaṃ vā padārtha ity ukte jātipadārthaviṣayaśāstropayogī vicāro 'tra samuddeśe | padasya hi parīkṣārtham idaṃ kāṇḍam, arthadvāreṇa ca padaparīkṣā, vākyārthaupayikatvena ca tadvicāra iti jātipadārthanaye vākyārthabhūtayā ākhyātapadavācyayā kriyayā kathaṃ samanvayaḥ | sādhanena hi kriyā anveti, na ca jātiḥ sādhanam | tadāśrayaḥ sādhanam iti cet | evam api jāteḥ sākṣāc chabdena coditatvāt sāmarthyāt, tadādhārapratipattau yathācoditānuṣaṅga iti,
 +        <lg type="quote">
 +            <l>asaṃbhave pratinidhir mā bhūn nityasya karmaṇaḥ |</l>
 +            <l>kāmyasya vā pravṛttasya lopa ity apadiśyate ||</l>
 +        </lg>
 +iti pratinidhyanupapattir ity āśaṅkya tatsamarthanam āha —</p>
 +            <lg xml:id="v3.1.3">
 +                <l>keṣāñcit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam |</l>
 +                <l>khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate || 3 ||</l>
 +            </lg>
         </div1>         </div1>
         <div1 n="6" type="commentary">         <div1 n="6" type="commentary">
Line 342: Line 667:
             <div2 type="apparatus" xml:id="v3.1.6-app" target="#v3.1.6">             <div2 type="apparatus" xml:id="v3.1.6-app" target="#v3.1.6">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item target="#v3.1.6-n1"><quote xml:lang="bo">smras paḥi sgra kyaṅ ḥdus pa ni | rigs ni ḥjug par ḥgyur ba ste | gcig bu yan lag med paḥi sgra | blo yis rigs su bsdu ba ḥo</quote> (<title xml:lang="sa">Āryalaṅkāvatāravṛtti</title> quoted in Nakamura 1955, 127).</item>+                    <item corresp="#v3.1.6-n1"><quote xml:lang="bo">smras paḥi sgra kyaṅ ḥdus pa ni | rigs ni ḥjug par ḥgyur ba ste | gcig bu yan lag med paḥi sgra | blo yis rigs su bsdu ba ḥo</quote> (<title xml:lang="sa">Āryalaṅkāvatāravṛtti</title> quoted in Nakamura 1955, 127).</item>
                 </list>                 </list>
                          
Line 363: Line 688:
             <div2 type="apparatus" xml:id="c3.1.6-1-app" target="#c3.1.6-1">             <div2 type="apparatus" xml:id="c3.1.6-1-app" target="#c3.1.6-1">
             <list type="sources">             <list type="sources">
-                    <item target="#c3.1.6-1-n1"><quote xml:lang="sa">na vā śabdapūrvako hy arthe sampratyayas tasmād arthanivṛttiḥ</quote> (<title xml:lang="sa">Vārttika</title> 2 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.68, ed. Kielhorn 1880, I, 175).</item> +                    <item corresp="#c3.1.6-1-n1"><quote xml:lang="sa">na vā śabdapūrvako hy arthe sampratyayas tasmād arthanivṛttiḥ</quote> (<title xml:lang="sa">Vārttika</title> 2 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.68, ed. Kielhorn 1880, I, 175).</item> 
-                    <item target="#c3.1.6-1-n2"><quote xml:lang="sa">yāvat saṃjñinā tu saṃjñā na saṃbaddhā tāvan na saṃjñipadārthikety arthāntarābhāve tasyāḥ prātipadikasaṃjñābhāvād vibhaktiyogo na syāt</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.66, ed. Subramania Iyer 1966, 125).+                    <item corresp="#c3.1.6-1-n2"><quote xml:lang="sa">yāvat saṃjñinā tu saṃjñā na saṃbaddhā tāvan na saṃjñipadārthikety arthāntarābhāve tasyāḥ prātipadikasaṃjñābhāvād vibhaktiyogo na syāt</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.66, ed. Subramania Iyer 1966, 125).
                     </item>                     </item>
-                    <item target="#c3.1.6-1-n4"><quote xml:lang="sa">prāksaṃjñinābhisaṃbandhāt_ saṃjñā rūpapadārthikā | ṣaṣṭhyaś ca prathamāyāś ca nimittatvāya kalpate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.66, ed. Subramania Iyer 1966, I, 125).</item>+                    <item corresp="#c3.1.6-1-n4"><quote xml:lang="sa">prāksaṃjñinābhisaṃbandhāt_ saṃjñā rūpapadārthikā | ṣaṣṭhyaś ca prathamāyāś ca nimittatvāya kalpate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.66, ed. Subramania Iyer 1966, I, 125).</item>
             </list>             </list>
             <list type="parallels">                     <list type="parallels">        
-                    <item target="#c3.1.6-1-n3"><quote xml:lang="sa"><hi rend="boldface">yāvad</hi> iti | saṃjñāsaṃjñisaṃbandhavyutpattikāle ‘ayaṃ panasaḥ’ iti | na hi saṃjñāyās tadā so 'rthaḥ | yadi svarūpam api na pratipādayed arthavannibandhanā prātipadikasaṃjñā na syāt | tadabhāvād arthābhāvāc ca prātipadikārthanibandhanā prathamā na syāt</quote> (<title xml:lang="sa">Paddhati</title> ad <title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.66, ed. Subramania Iyer 1966, 125).+                    <item corresp="#c3.1.6-1-n3"><quote xml:lang="sa"><hi rend="boldface">yāvad</hi> iti | saṃjñāsaṃjñisaṃbandhavyutpattikāle ‘ayaṃ panasaḥ’ iti | na hi saṃjñāyās tadā so 'rthaḥ | yadi svarūpam api na pratipādayed arthavannibandhanā prātipadikasaṃjñā na syāt | tadabhāvād arthābhāvāc ca prātipadikārthanibandhanā prathamā na syāt</quote> (<title xml:lang="sa">Paddhati</title> ad <title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.66, ed. Subramania Iyer 1966, 125).
                     </item>                     </item>
             </list>             </list>
Line 379: Line 704:
             <div2 type="apparatus" xml:id="c3.1.6-2-app" target="#c3.1.6-2">             <div2 type="apparatus" xml:id="c3.1.6-2-app" target="#c3.1.6-2">
                 <list type="sources">                 <list type="sources">
-                        <item target="#c3.1.6-2-n1"><quote xml:lang="sa">svarūpādhyāropacikīrṣāyāṃ bāhyeṣv arthātmasu śabdārthānāṃ svarūpeṇadhiṣṭhānabhūtenārthatvāt prathamā vidhīyate | so 'yam iti ca saṃjñinā śaktyavacchedalakṣaṇaḥ saṃbandho niyamyate | tad yathā gaur vāhīkaḥ, siṃho māṇavaka iti</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.67, ed. Subramania Iyer 1966, 126).</item>+                        <item corresp="#c3.1.6-2-n1"><quote xml:lang="sa">svarūpādhyāropacikīrṣāyāṃ bāhyeṣv arthātmasu śabdārthānāṃ svarūpeṇādhiṣṭhānabhūtenārthatvāt prathamā vidhīyate | so 'yam iti ca saṃjñinā śaktyavacchedalakṣaṇaḥ saṃbandho niyamyate | tad yathā gaur vāhīkaḥ, siṃho māṇavaka iti</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.67, ed. Subramania Iyer 1966, 126).</item>
  
-                <item target="#c3.1.6-2-n1-1"><quote xml:lang="sa">yathaivotkṣepaṇabhramaṇarecanādīnām utpannāpavargiṇāṃ karmaviśeṣāṇāṃ na ca tāvad avayavaiḥ karmāntaram avayavisthānīyaṃ kiṃcid ārabhyate | na ca karmatvavyatirekeṇotkṣepaṇatvādīnāṃ jātiviśeṣaṇāṃ samavāyo nābhypagamyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 54).</item> +                <item corresp="#c3.1.6-2-n1-1"><quote xml:lang="sa">yathaivotkṣepaṇabhramaṇarecanādīnām utpannāpavargiṇāṃ karmaviśeṣāṇāṃ na ca tāvad avayavaiḥ karmāntaram avayavisthānīyaṃ kiṃcid ārabhyate | na ca karmatvavyatirekeṇotkṣepaṇatvādīnāṃ jātiviśeṣaṇāṃ samavāyo nābhypagamyate</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 54).</item> 
-                <item target="#c3.1.6-2-n2"><quote xml:lang="sa">yadā tv avayavaprabandhaḥ krameṇopalabdho bhavati, atha śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhante |</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 55).</item> +                <item corresp="#c3.1.6-2-n2"><quote xml:lang="sa">yadā tv avayavaprabandhaḥ krameṇopalabdho bhavati, atha śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhante |</quote> (<title xml:lang="sa">Vṛtti</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 55).</item> 
-                <item target="#c3.1.6-2-n3"><quote xml:lang="sa">yathānuvākaḥ śloko vā soḍhatvam upagacchati | āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.82, ed. Subramania Iyer 1966, 148).</item> +                <item corresp="#c3.1.6-2-n3"><quote xml:lang="sa">yathānuvākaḥ śloko vā soḍhatvam upagacchati | āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.82, ed. Subramania Iyer 1966, 148).</item> 
-                <item target="#c3.1.6-2-n4"><quote xml:lang="sa">yad ekaṃ prakriyābhedair bahudhā pravibhajyate | tad_ vyākaraṇam agamya paraṃ brahmādhigamyate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.22, ed. Subramania Iyer 1966, 51).</item>                                <item target="#c3.1.6-2-taduttaro"><quote xml:lang="sa"><hi rend="boldface">avayavaprabandhaḥ</hi> iti | taduttarottaravarṇopalabdhiḥ yadā bhavati</quote> (<title xml:lang="sa">Paddhati</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 56).</item>+                <item corresp="#c3.1.6-2-n4"><quote xml:lang="sa">yad ekaṃ prakriyābhedair bahudhā pravibhajyate | tad_ vyākaraṇam agamya paraṃ brahmādhigamyate</quote> (<title xml:lang="sa">Vākyapadīya</title> 1.22, ed. Subramania Iyer 1966, 51).</item>                                <item corresp="#c3.1.6-2-taduttaro"><quote xml:lang="sa"><hi rend="boldface">avayavaprabandhaḥ</hi> iti | taduttarottaravarṇopalabdhiḥ yadā bhavati</quote> (<title xml:lang="sa">Paddhati</title> ad <title xml:lang="sa">Vākyapadīya</title> 1.23, ed. Subramania Iyer 1966, 56).</item>
                 </list>                 </list>
                          
Line 417: Line 742:
         <div2 type="apparatus" xml:id="c3.1.7_8-1-app" target="#c3.1.7_8-1">         <div2 type="apparatus" xml:id="c3.1.7_8-1-app" target="#c3.1.7_8-1">
             <list type="parallels">                     <list type="parallels">        
-                    <item target="#c3.1.7_8-1-n1"><quote xml:lang="sa">yadā viśuddhā evārthajātayaḥ śabdair abhidhīyanta ity āśrīyate tadāpi <hi rend="boldface">sarve jātyabhidhāyinaḥ</hi> jātyādiśabdā api tadā jātivācina eva | nanu niḥsāmānyāni sāmānyānīti siddhāntāt | kathaṃ jātyādiśabdā api jātyādhāraṃ jātim abhidadadhyur ity āha― <hi rend="boldface">‘vyāpāralakṣaṇāḥ’</hi> iti | <hi rend="boldface">vyāpāraḥ</hi> kāryaṃ prayojanaṃ tad eva lakṣyate 'neneti <hi rend="boldface">lakṣaṇaṃ</hi> hetur yeṣāṃ padapratyāyyānām arthānāṃ te tathā niyamitasvarūpaḥ | ayam āśayaḥ | vaiśeṣikādīnāṃ bhavantu niḥsāmānyāni sāmānyāni.... vaiyākaraṇānāṃ śabdārtho 'rtha ity abhyupeyatām anvayirūpāvacchedena śābdasya pratyayasyotpatter jātiṣv api jātir aviruddhābhyupagamyā</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 11, ed. Subramania Iyer 1926, 23-24).+                    <item corresp="#c3.1.7_8-1-n1"><quote xml:lang="sa">yadā viśuddhā evārthajātayaḥ śabdair abhidhīyanta ity āśrīyate tadāpi <hi rend="boldface">sarve jātyabhidhāyinaḥ</hi> jātyādiśabdā api tadā jātivācina eva | nanu niḥsāmānyāni sāmānyānīti siddhāntāt | kathaṃ jātyādiśabdā api jātyādhāraṃ jātim abhidadadhyur ity āha― <hi rend="boldface">‘vyāpāralakṣaṇāḥ’</hi> iti | <hi rend="boldface">vyāpāraḥ</hi> kāryaṃ prayojanaṃ tad eva lakṣyate 'neneti <hi rend="boldface">lakṣaṇaṃ</hi> hetur yeṣāṃ padapratyāyyānām arthānāṃ te tathā niyamitasvarūpaḥ | ayam āśayaḥ | vaiśeṣikādīnāṃ bhavantu niḥsāmānyāni sāmānyāni.... vaiyākaraṇānāṃ śabdārtho 'rtha ity abhyupeyatām anvayirūpāvacchedena śābdasya pratyayasyotpatter jātiṣv api jātir aviruddhābhyupagamyā</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Jātisamuddeśa</title> 11, ed. Subramania Iyer 1926, 23-24).
                     </item>                     </item>
-                    <item target="#c3.1.7_8-1-n1"><quote xml:lang="sa">niḥsāmānyāni <subst><del>sāmānyādīti</del><add place="foot">sāmānyānīti</add></subst> suprasiddhatvāt | na hi ghaṭe ghaṭatvapārthivatve staḥ iti ghaṭatvasāmānye 'pi pārthivatvasāmānyam astīti śakyate vaktum</quote> (<title xml:lang="sa">Nyāyamañjarī</title> āhnika 3, ed. Varadacharya 1969, I, 570).+                    <item corresp="#c3.1.7_8-1-n1"><quote xml:lang="sa">niḥsāmānyāni <subst><del>sāmānyādīti</del><add place="foot">sāmānyānīti</add></subst> suprasiddhatvāt | na hi ghaṭe ghaṭatvapārthivatve staḥ iti ghaṭatvasāmānye 'pi pārthivatvasāmānyam astīti śakyate vaktum</quote> (<title xml:lang="sa">Nyāyamañjarī</title> āhnika 3, ed. Varadacharya 1969, I, 570).
                     </item>                     </item>
              </list>              </list>
Line 429: Line 754:
         <div2 type="apparatus" xml:id="c3.1.7_8-2-app" target="#c3.1.7_8-2">         <div2 type="apparatus" xml:id="c3.1.7_8-2-app" target="#c3.1.7_8-2">
             <list type="sources">                     <list type="sources">        
-                    <item target="#c3.1.7_8-2-prakaraṇādi"><quote xml:lang="sa">vākyāt_ prakaraṇād arthād aucityād deśakālataḥ | śabdārthāḥ pravibhajyante na rūpād eva kevalāt || saṃsargo viprayogaś ca sāhacaryaṃ virodhitā | arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ || sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ | śabdārthasyānavacchede viśeṣasmṛtihetavaḥ</quote> (<title xml:lang="sa">Vākyapadīya</title> 2.314-316, ed. Subramania Iyer 1983, 272-273).+                    <item corresp="#c3.1.7_8-2-prakaraṇādi"><quote xml:lang="sa">vākyāt_ prakaraṇād arthād aucityād deśakālataḥ | śabdārthāḥ pravibhajyante na rūpād eva kevalāt || saṃsargo viprayogaś ca sāhacaryaṃ virodhitā | arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ || sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ | śabdārthasyānavacchede viśeṣasmṛtihetavaḥ</quote> (<title xml:lang="sa">Vākyapadīya</title> 2.314-316, ed. Subramania Iyer 1983, 272-273).
                     </item>                     </item>
              </list>              </list>
Line 455: Line 780:
             <div2 type="apparatus" xml:id="c3.1.9-1-app" target="#c3.1.9-1">             <div2 type="apparatus" xml:id="c3.1.9-1-app" target="#c3.1.9-1">
                 <list type="sources">                 <list type="sources">
-                    <item target="#c3.1.9-1-A1.2.64-v8"><quote xml:lang="sa">ākṛtyabhidhānād vaikaṃ vibhaktau vājapyāyanaḥ</quote> (<title xml:lang="sa">Vārttika</title> 8 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64, ed Kielhorn 1880, I, 242).</item>            +                    <item corresp="#c3.1.9-1-A1.2.64-v8"><quote xml:lang="sa">ākṛtyabhidhānād vaikaṃ vibhaktau vājapyāyanaḥ</quote> (<title xml:lang="sa">Vārttika</title> 8 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.2.64, ed Kielhorn 1880, I, 242).</item>            
                 </list>                 </list>
             </div2>                         </div2>            
Line 489: Line 814:
             <div2 type="apparatus" xml:id="v3.1.11-app" target="#v3.1.11">             <div2 type="apparatus" xml:id="v3.1.11-app" target="#v3.1.11">
                 <list type="testimonia">                 <list type="testimonia">
-                    <item target="#v3.1.11-n1"><quote xml:lang="sa">niḥsāmānyāni sāmānyānīti siddhāntāt | etac ca vaiśeṣikasiddhāntāśrayenoktam | yadā sāmānyeṣv aparāṇi sāmānyānīṣyante vaiyākaraṇaiḥ, yathoktam― “arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ | vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ ||” na hi śāstrāntaraparidṛṣṭā jātivyavasthā niyogato vaiyākaraṇair abhyupetavyā | pratyayābhidhānānvayavyāpārakāryonnīyamānarūpā hi jātayo na hi tāsām iyattā kācit | ato yac coditakāryadarśanāt_ sāmānyādhārā jātiḥ satī jātaya ity asyāḥ śrūter nibandhanam iti | vyāpāralakṣaṇā iti abhidhānapratyayavyāpārato vyavasthitalakṣaṇā ity arthaḥ</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 1132, ed. Krishnamacharya 1926, I, 348).+                    <item corresp="#v3.1.11-n1"><quote xml:lang="sa">niḥsāmānyāni sāmānyānīti siddhāntāt | etac ca vaiśeṣikasiddhāntāśrayenoktam | yadā sāmānyeṣv aparāṇi sāmānyānīṣyante vaiyākaraṇaiḥ, yathoktam― “arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ | vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ ||” na hi śāstrāntaraparidṛṣṭā jātivyavasthā niyogato vaiyākaraṇair abhyupetavyā | pratyayābhidhānānvayavyāpārakāryonnīyamānarūpā hi jātayo na hi tāsām iyattā kācit | ato yac coditakāryadarśanāt_ sāmānyādhārā jātiḥ satī jātaya ity asyāḥ śrūter nibandhanam iti | vyāpāralakṣaṇā iti abhidhānapratyayavyāpārato vyavasthitalakṣaṇā ity arthaḥ</quote> (<title xml:lang="sa">Pañjikā</title> ad <title xml:lang="sa">Tattvasaṃgraha</title> 1132, ed. Krishnamacharya 1926, I, 348).
                     </item>                     </item>
-                    <item target="#v3.1.11-n1"><quote xml:lang="sa">jātiṣv api vā vyaktitayā svātantryeṇa sṛṣṭāsu jātir aparā saṃbhavaty eva ātmādivikalpeṣu iva ādyantaram | tathāha tatrabhavān+                    <item corresp="#v3.1.11-n1"><quote xml:lang="sa">jātiṣv api vā vyaktitayā svātantryeṇa sṛṣṭāsu jātir aparā saṃbhavaty eva ātmādivikalpeṣu iva ādyantaram | tathāha tatrabhavān
 <lg type="quote"> <lg type="quote">
     <l>‘anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu |’ <note place="inline">(vā॰ pa॰ 3|14)</note></l>     <l>‘anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu |’ <note place="inline">(vā॰ pa॰ 3|14)</note></l>
Line 518: Line 843:
             <div2 type="apparatus" xml:id="c3.1.11-1-app" target="#c3.1.11-1">             <div2 type="apparatus" xml:id="c3.1.11-1-app" target="#c3.1.11-1">
                 <list type="sources">                 <list type="sources">
-                    <item target="#c3.1.11-n1-paropādhi"><quote xml:lang="sa">bhinnā iti paropādhir abhinnā iti vā punaḥ | bhāvātmasu prapañco 'yaṃ saṃsṛṣṭeṣv eva jāyate</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 20, ed. Subramania Iyer 1963, 33).</item> +                    <item corresp="#c3.1.11-n1-paropādhi"><quote xml:lang="sa">bhinnā iti paropādhir abhinnā iti vā punaḥ | bhāvātmasu prapañco 'yaṃ saṃsṛṣṭeṣv eva jāyate</quote> (<title xml:lang="sa">Jātisamuddeśa</title> 20, ed. Subramania Iyer 1963, 33).</item> 
-                    <item target="#c3.1.11-1n-A2.1.55"><quote xml:lang="sa">upamānāni sāmānyavacanaiḥ</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 2.1.55).</item> +                    <item corresp="#c3.1.11-1n-A2.1.55"><quote xml:lang="sa">upamānāni sāmānyavacanaiḥ</quote> (<title xml:lang="sa">Aṣṭādhyāyī</title> 2.1.55).</item> 
-                  <item target="#c3.1.11-1n-yacchabda"><quote xml:lang="sa">śabdapramāṇakā vayam | yac chabda āha tad asmākaṃ pramāṇam</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 2.1.1, ed. Kielhorn 1880, I, 366).</item> +                  <item corresp="#c3.1.11-1n-yacchabda"><quote xml:lang="sa">śabdapramāṇakā vayam | yac chabda āha tad asmākaṃ pramāṇam</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 5 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 2.1.1, ed. Kielhorn 1880, I, 366).</item> 
-                  <item target="#c3.1.11-1n-yacchabda"><quote xml:lang="sa">śabdalakṣaṇe ca hi karmaṇi yac chabda āha, tad asmākaṃ pramāṇam, yathā paśum ālabheta ity ukta eka eva paśuḥ pumāṃś cālabhyate</quote> (<title xml:lang="sa">Śābarabhāṣya</title> ad <title xml:lang="sa">Mīmāṃsāsūtra</title> 3.1.11, ed. Maheśachandra Nyáyaratna 1873, I, 225).</item>+                  <item corresp="#c3.1.11-1n-yacchabda"><quote xml:lang="sa">śabdalakṣaṇe ca hi karmaṇi yac chabda āha, tad asmākaṃ pramāṇam, yathā paśum ālabheta ity ukta eka eva paśuḥ pumāṃś cālabhyate</quote> (<title xml:lang="sa">Śābarabhāṣya</title> ad <title xml:lang="sa">Mīmāṃsāsūtra</title> 3.1.11, ed. Maheśachandra Nyáyaratna 1873, I, 225).</item>
                 </list>                  </list> 
                          
Line 531: Line 856:
             <div2 type="apparatus" xml:id="c3.1.11-2-app" target="#c3.1.11-2">             <div2 type="apparatus" xml:id="c3.1.11-2-app" target="#c3.1.11-2">
                 <list type="parallels">                 <list type="parallels">
-                    <item target="#c3.1.11-2n-viśeṣya"><quote xml:lang="sa">tathā ca jātyādir api viśeṣyatvena ced vivakṣitas tadā dravyam iti</quote> (<title xml:lang="sa">Prakīrṇsaprakāśa</title> ad <title xml:lang="sa">Bhūyodravyasamuddeśa</title> 3, ed. Subramania Iyer 1963, 188).</item>+                    <item corresp="#c3.1.11-2n-viśeṣya"><quote xml:lang="sa">tathā ca jātyādir api viśeṣyatvena ced vivakṣitas tadā dravyam iti</quote> (<title xml:lang="sa">Prakīrṇsaprakāśa</title> ad <title xml:lang="sa">Bhūyodravyasamuddeśa</title> 3, ed. Subramania Iyer 1963, 188).</item>
                 </list>                 </list>
             </div2>             </div2>
Line 558: Line 883:
             <div2 type="apparatus" xml:id="c3.1.12-2-app" target="#c3.1.12-2">             <div2 type="apparatus" xml:id="c3.1.12-2-app" target="#c3.1.12-2">
                 <list type="sources">                 <list type="sources">
-                    <item target="#c3.1.12-saṃjñā"><quote xml:lang="sa">athavānākṛtiḥ saṃjñā | ākṛtimantaḥ saṃjñinaḥ | loke 'pi hy ākṛtimato māṃsapiṇḍasya devadatta iti saṃjñā kriyate</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 6 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1, ed. Kielhorn 1880, I, 38).</item> +                    <item corresp="#c3.1.12-saṃjñā"><quote xml:lang="sa">athavānākṛtiḥ saṃjñā | ākṛtimantaḥ saṃjñinaḥ | loke 'pi hy ākṛtimato māṃsapiṇḍasya devadatta iti saṃjñā kriyate</quote> (<title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 6 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1, ed. Kielhorn 1880, I, 38).</item> 
-                    <item target="#c3.1.12-saṃjñā"><quote xml:lang="sa">evaṃ ḍitthe 'pi yad utpattiprabhṛtyā vināśāt_ eva tad_ bhavaty ayaṃ ḍittho 'yaṃ ḍittha iti | bālyakaumārayauvanasthāvireṣv abhinnaḥ sa evāyam iti saṃpratyayaḥ sā ākṛtiḥ śabdavācyā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Bronkhorst 1987, 15).</item>+                    <item corresp="#c3.1.12-saṃjñā"><quote xml:lang="sa">evaṃ ḍitthe 'pi yad utpattiprabhṛtyā vināśāt_ eva tad_ bhavaty ayaṃ ḍittho 'yaṃ ḍittha iti | bālyakaumārayauvanasthāvireṣv abhinnaḥ sa evāyam iti saṃpratyayaḥ sā ākṛtiḥ śabdavācyā</quote> (<title xml:lang="sa">Dīpikā</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāhnika</title>, ed. Bronkhorst 1987, 15).</item>
                 </list>                 </list>
                 <list type="parallels">                 <list type="parallels">
-                    <item target="#c3.1.12-saṃjñā"><quote xml:lang="sa">ākṛtimanta iti | avasthābhedeṣv api sa evāyam iti pratyabhijñānimittaṃ devadattatvādikaṃ sāmānyam astīty ākṛtimata ity uktam</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 6 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1, ed. Bhikaji Josi 1987, ..).</item> +                    <item corresp="#c3.1.12-saṃjñā"><quote xml:lang="sa">ākṛtimanta iti | avasthābhedeṣv api sa evāyam iti pratyabhijñānimittaṃ devadattatvādikaṃ sāmānyam astīty ākṛtimata ity uktam</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya</title> ad <title xml:lang="sa">Vārttika</title> 6 ad <title xml:lang="sa">Aṣṭādhyāyī</title> 1.1.1, ed. Bhikaji Josi 1987, ..).</item> 
-                <item target="#c3.1.12-saṃjñā"><quote xml:lang="sa">saṃjñāśabdānām apy utpattiprabhṛtyā vināśāt piṇḍasya kaumārayauvanādyavasthābhede 'pi sa evāyam ity abhinnapratyayanimittā ḍitthatvādikā jātir vācyā</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāḥnika</title>, ed. Bhikaji Josi 1987, ...).</item> +                <item corresp="#c3.1.12-saṃjñā"><quote xml:lang="sa">saṃjñāśabdānām apy utpattiprabhṛtyā vināśāt piṇḍasya kaumārayauvanādyavasthābhede 'pi sa evāyam ity abhinnapratyayanimittā ḍitthatvādikā jātir vācyā</quote> (<title xml:lang="sa">Pradīpa</title> ad <title xml:lang="sa">Mahābhāṣya Paspaśāḥnika</title>, ed. Bhikaji Josi 1987, ...).</item> 
-                <item target="#c3.1.12-saṃjñā"><quote xml:lang="sa">saṃjñāśabdānām utpattiprabhṛtyā vināśāc chaiśavakaumārayauvanādyavasthābhede pi sa evāyam ity abhinnapratyayabalāt siddhā devadattatvādijātir jātir abhyupagantavyā</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Śāstrī Abhyankar 1924, 307-308).</item></list>+                <item corresp="#c3.1.12-saṃjñā"><quote xml:lang="sa">saṃjñāśabdānām utpattiprabhṛtyā vināśāc chaiśavakaumārayauvanādyavasthābhede pi sa evāyam ity abhinnapratyayabalāt siddhā devadattatvādijātir jātir abhyupagantavyā</quote> (<title xml:lang="sa">Sarvadarśanasaṃgraha</title>, ed. Śāstrī Abhyankar 1924, 307-308).</item></list>
                          
 </div2> </div2>
Line 587: Line 912:
             <div2 type="apparatus" xml:id="c3.1.13-1-app" target="#c3.1.13-1">             <div2 type="apparatus" xml:id="c3.1.13-1-app" target="#c3.1.13-1">
                 <list type="parallels">                 <list type="parallels">
-                    <item target="#c3.1.13-1-guṇa"><quote xml:lang="sa">yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣtasya svatantryasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Guṇasamuddeśa</title> 3, ed. Subramania Iyer 1963, 204).</item>+                    <item corresp="#c3.1.13-1-guṇa"><quote xml:lang="sa">yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣtasya svatantryasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti</quote> (<title xml:lang="sa">Prakīrṇaprakāśa</title> ad <title xml:lang="sa">Guṇasamuddeśa</title> 3, ed. Subramania Iyer 1963, 204).</item>
                 </list>                 </list>
             </div2>             </div2>
Line 604: Line 929:
             </lg>             </lg>
             <p xml:id="c3.1.14-1">             <p xml:id="c3.1.14-1">
-jātīnām etaj jātitvaṃ yeyaṃ svāśrayānuvṛttiḥ sarvajātīnāṃ sādhāraṇo dharmaḥ | sā ca tābhyo 'nanyāpi sādṛśyād abhedena parāmṛṣṭā satī sarvāsāṃ jātiḥ | sarvaiva hi jātiḥ svavyaktīr anuvartate | upalakṣaṇaṃ caiṣa dharmaḥ | tena svānurūpapratyayajanakatvam, yadbalād_ dravyaṃ tadrūpam ābhāti svānurūpābhidhānahetutvam, yadvaśād_ dravyaṃ tadrūpābhidhānavācyaṃ bhavati pratyāśrayaṃ ca sarvātmanā parisamāptiḥ sādhāraṇo jātidharmaḥ | yadi bhāgaśo jātir varteta tadā bhāgaśa eva gotvādipratyayaḥ syāt | saṃpūrṇaś ca viṣāṇādyavayavadarśane 'pi jhaṭiti gotvākāraḥ pratyayaḥ prasūyate | pratyāśrayaparisamāptā api ca guṇāḥ pratidravyaṃ bhinnāḥ, jātis tv ekaivety evam ādayo 'sādhāraṇā dharmā vācyāḥ | yathā ca gotvādijātis sarvā vyaktīr vyāpnoti tathaite dharmāḥ sarvajātīr vyāpnuvantīti jātyā tulyarūpatvāj jātikāryāya kalpante | evaṃ sarva eva viśeṣā vyāvartante | anyathānugamāt_ sāmānyāni syur na viśeṣā iti sarvaviśeṣeṣu sādhāraṇī vyāvṛttiḥ sāmānyasamo dharmo bhavaṃs teṣu <hi rend="boldface">jātiḥ</hi> ity ucyate +jātīnām etaj jātitvaṃ yeyaṃ svāśrayānuvṛttiḥ sarvajātīnāṃ sādhāraṇo dharmaḥ | sā ca tābhyo 'nanyāpi sādṛśyād abhedena parāmṛṣṭā satī sarvāsāṃ jātiḥ | sarvaiva hi jātiḥ svavyaktīr anuvartate | upalakṣaṇaṃ caiṣa dharmaḥ | tena svānurūpapratyayajanakatvam, yadbalādravyaṃ tadrūpam ābhātisvānurūpābhidhānahetutvam, yadvaśādravyaṃ tadrūpābhidhānavācyaṃ bhavatipratyāśrayaṃ ca sarvātmanā parisamāptiḥsādhāraṇo jātidharmaḥ | yadi bhāgaśo jātir varteta tadā bhāgaśa eva gotvādipratyayaḥ syāt | saṃpūrṇaś ca viṣāṇādyavayavadarśane 'pi jhaṭiti gotvākāraḥ pratyayaḥ prasūyate | pratyāśrayaparisamāptā api ca guṇāḥ pratidravyaṃ bhinnāḥ, jātis tv ekaivety evam ādayo 'pi sādhāraṇā dharmā vācyāḥ | yathā ca gotvādijātis sarvā vyaktīr vyāpnoti tathaite dharmāḥ sarvajātīr vyāpnuvantīti jātyā tulyarūpatvāj jātikāryāya kalpante | evaṃ sarva eva viśeṣā vyāvartante | anyathānugamāsāmānyāni syur na viśeṣā iti sarvaviśeṣeṣu sādhāraṇī vyāvṛttiḥ sāmānyasamo dharmo bhavaṃs teṣu <hi rend="boldface">jātiḥ</hi> ity ucyate |
-            </p> +
-            <p xml:id="c3.1.14-2"> +
-nanv evaṃ gopiṇḍeṣv api sāsnālāṅ_gūlakhurakakudaviṣāṇādyavayavasaṃbandhasya sādhāraṇatvāt saiva jātir astu | maivam | sāsnādimattvena sāsnādimānityādipratyayo jāyate na tu gaur gaur iti | anurūpaṃ hi kāryaṃ kāraṇaṃ kalpayati, tad yathā daṇḍīti pratyaye daṇḍasaṃbandho nimittaṃ na tu daṇḍopāditsā | yady evam anupravṛttāv api na jātir jātir iti pratyayo yuktaḥ, vyāvṛttyā ca viśeṣo viśeṣa iti | naitad evam | gatyantarābhāvād atra sadṛśā eva dharmā jātiḥ kalpate, mukhye jātimattve bādhakopapatteḥ | tathā hi― sāmānyeṣv aparasāmānyasamavāye 'navasthādi<space />bādhakam anyatra nirṇītam | nityadravyavṛttiṣu vyāvṛttipratyayajanakeṣu viśeṣeṣu sāmānyābhyupagame saṃśayāpanodāya viśeṣāntarakalpane teṣām api sāmānyasamavāye sandehaviṣayatvād viśeṣāntarābhyupagame 'navasthāprasaṅgaḥ | atha kaścin nissāmānyo 'sti viśeṣaḥ, tadā tadaviśeṣāt sarve 'pi tathā syur ity anyatra vistareṇoktam | gopiṇḍeṣu sāmānyābhyupagame na kiñcid bādhakam iti na tatra yathākathañcin nimittaṃ parikalpyam | tad evaṃ yatra jātyabhyupagame pramāṇabādhāsti tatra sadṛśadharmarūpā jātiḥ | tathā cābhāveṣv api sāmānyābhyupagame bhāvatvāpatter abhavanātmakadharmasāmānyād anvayipratyayaviṣayateti saiva tatrāpi jātiḥ || 14 ||+
                          
 +</p>
 +            <p xml:id="c3.1.14-2">
 +nanv evaṃ gopiṇḍeṣv api sāsnālāṅgūlakhurakakudaviṣāṇādyavayavasaṃbandhasya sādhāraṇatvāt saiva jātir astu | maivam | sāsnādimattvena sāsnādimānityādipratyayo jāyate na tu gaur gaur iti | anurūpaṃ hi kāryaṃ kāraṇaṃ kalpayati, tad yathā daṇḍīti pratyaye daṇḍasaṃbandho nimittaṃ na tu daṇḍopāditsā | yady evam anupravṛttāv api na jātir jātir iti pratyayo yuktaḥ, vyāvṛttyā ca viśeṣo viśeṣa iti | naitad evam | gatyantarābhāvād atra sadṛśā eva dharmā jātiḥ kalpate, mukhye jātimattve bādhakopapatteḥ | tathā hi― sāmānyeṣv aparasāmānyasamavāye 'navasthādibādhakam anyatra nirṇītam | nityadravyavṛttiṣu vyāvṛttipratyayajanakeṣu viśeṣeṣu sāmānyābhyupagame saṃśayāpanodāya viśeṣāntarakalpane teṣām api sāmānyasamavāye sandehaviṣayatvād viśeṣāntarābhyupagame 'navasthāprasaṅgaḥ | atha kaścin niḥsāmānyo 'sti viśeṣaḥ, tadā tadaviśeṣāt sarve 'pi tathā syur ity anyatra vistareṇoktam | gopiṇḍeṣu sāmānyābhyupagame na kiñcid bādhakam iti na tatra yathākathañcin nimittaṃ parikalpyam | tad evaṃ yatra jātyabhyupagame pramāṇabādhāsti tatra sadṛśadharmarūpā jātiḥ | tathā cābhāveṣv api sāmānyābhyupagame bhāvatvāpatter abhavanātmakadharmasāmānyād anvayipratyayaviṣayateti saiva tatrāpi jātiḥ || 14 ||
 </p>  </p> 
         </div1>         </div1>