Oriental Institute, MSU Baroda MS 5249

  • Oriental Institute
  • Maharaja Sayajirao University of Baroda
  • Vadodara, India
  • Known as: 5249, 315 (catalogue), F[2] (Rau).
  • Siglum: GV

This paper manuscript is held at the Oriental Institute of the Maharaja Sayajirao University of Baroda. It is fragmentary, and contains parts of the second kāṇḍa with Puṇyarāja's commentary as well as parts of Helārāja's commentary on the Jātisamuddeśa, Dravyasamuddeśa, Guṇasamuddeśa, and Sādhanasamuddeśa.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)śrīgopījanavallabho vijayatetarām || oṁ namaḥ śrībhagavatpāṇinikātyāyanapataṃjalibhyaḥ ||
Incipit (folio 1v1)evaṃ śabdasya prayojanasahitaṃ svarūpādikaṃleśato nirṇītam |
Explicit (folio 40v12)|||| nimittabhāvo bhāvānām apakārārtham āśritāḥ natirā vartatety evaṃ siddhasādhanam iṣyate || 14 || sādhyasvabhāvāyāṃ kriyāyāṃ upakārāya siddhaḥ svabhāvānāṃ ni
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material paper
Extent 40 folios.
Foliation
  • (original) Devanāgarī numerals, top-left margin, verso.
  • (additional) Modern numerals, top-left margin, verso.
Condition Incomplete, in good condition.
Layout 12 lines per page. Left and right margins framed by double red lines.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • A circular library stamp, which reads Central Library Department Baroda around the circumference and Sanskrit Division inside the circle has been stamped on some leaves.
History
Date of production 19th century.
Place of origin India
Acquisition According to the library stamp, this manuscript was acquired by the Central library department.

  • GV
(From folio 21r)
da iti vṛddhebhya āgamaḥ ||
atatvam iti manyate tatvam evāvicāritaṃ || 7 ||__​_​
asyāyam atrārthaḥ | nehi dvaitanaye satyāsatye dvarūpe staḥ advaitahāniprasaṃgāt | kiṃ tu pāramārthikam evādvayaṃ tatvaṃ | tac cānādisiddhāvidyāvilasitasahapramātṛviṣayatayā tathātvam anavabhāsamānam iti akenekavikalpaparighaṭitākārarūpatayā vyavahāram anusarati | tathā ca | tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti || nānyat_ tadvyatiriktasyānyasyābhāvāt |
tathā ca yo yaṃ prakāśaḥ sā vidyā | aprakāśas tu tamo vidyā na ca prakāśābhā | prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo yaṃ bhedaprakāśaḥ saivaighananaprakāśābhāvaḥ | prakāśavichedo vidyā tatra ca vichedānvachinnānvayo vichedo vadhāryata iti vichitiprakāśaḥ sato vidyaiva chedamātratvaṃ pradhāsvabhāvaṃ kicid avidyeti paramārthatatve kiṃcidy atatvaṃ | vyavatiṣṭate | tatvam eva yathāpratibhāsaṃ bhedena cāvakāśād iti vicāritaramaṇīyaṃ | prapaṃco tatvam iti | vyavahriyata iti vrahmavidaḥ | tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthitaṃ tatvam evātyaṃtatīrthikā bhedadarśanavyavasthitā bhedātmakaṃ tatvaṃ manyaṃta iti vicāreṇāvidyāvilaye vrahmaikaniṣṭatayā darśanānāṃ | tad uktaṃ | satyā viśuddhis tatrokta vidyaivetyādi |
evaṃ tena tena rūpeṇa vrahmaiva vikalpitaṃ bhavatīti sarvaśabdānāṃ tata upādhimukhaṃ tad eva viṣayaḥ siddha ity āha_
|| vikalparūpaṃ bhajate tatvam evāvikalpitam ||
na cātra kālabhedo sti kālabhedaś ca gṛhyate ¦|| 8 ||
paramārthato vikalpitaṃ vikalpānām aviṣayaḥ yad eva tatvaṃ vyavahāre py asti svabhāvād vikalpamānaṃ vikalparūpaṃ vikalparūpaṃ nānāvidhabhedāvabhāsamānādisiddhāvidyāvaśāt_ sarvam avalaṃbate | jīvātmabhedenāvatiṣṭamānaṃ tadgatatveneti vivivartādiśrayādik_śaktipravibhakte nānātvanimittapaurvāparyālaṃbanasahaṃ | evaṃ kālakalpitam api tatvam anādhinidhānaṃ kālākhyaṃ svātaṃtryaśaktiniveśitapratibaṃdhābhyanujñāvaśāj janmādibhāvavikārāvidhīyamānapaurvāparyaṃ cakāstity arthaḥ |
nanv avidyamānasya Ltatvena pratibhānam ayuktam ity āśaṃkya dṛṣṭāṃtenopapādayati ||_
|| yathā viṣayadharmāṇāṃ tyaṃtam asaṃbhavaḥ |
tadātyeva ca saṃsiddham atyaṃtamahadātmakam || 9 ||_
|| vijñānavāde bāhyākārasya bhāvato satyatvān nītvādi tadgato dharmo jaḍo jaḍe asaṃbhavo tyaṃtam iti | jaḍājaḍar na kenacid aṃśena sārūpyam ity āha | tathā coktaṃ | ekadeśena sārūpya saṃvit syāt sarvavedanaṃ | sarvātmanā tu sārūpyā saṃvit syāt sajñānatāṃ vrajed iti |
athavā saṃbhavidharmāchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre vabhāsata iti dṛṣṭuṃ nidarśanāṃtaram āha pyā ||_
|| yathā vikārarūpāṇāṃ tatve tyaṃtyam asaṃbhavaḥ |
tadātmaiva ca tatra tvam atyaṃtam adātmakam || 10 ||_
|| saṃkhyasyāvikṛtapradhānatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anuspṛṣṭham eva mahadādirūpaiḥ paramārthata tad dhi mahadādivikāraśaktiruyuṃktaṃ guṇasāmyāvasthātmakaṃ guṇavaiśamyavaśopajāyamānavikāranānātvād vilakṣyaṇam eva | atha ca vyavahāre mahadādirūpavikārarūpāvadhāraṇena tadupalaṃbhāsaṃbhava iti | sarvadarśaneṣv avidyānvayinī | evam asatyākāro pradhānena ca tatvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ
kathaṃ punar etad avagamyate | ākārā asatyās tato nyata satyam ity āha ||_
|| satyam ākṛtisaṃhāro padaṃte vyavatiṣṭhate |
tan nityaṃ śabdavācyaṃ | tachabdātatvaṃ na vidyate || 11 ||_
|| tad eva hi nityaṃ yasmis tatvaṃ nya vihinyata iti bhāṣyāśrayanusāreṇaitad ucyate | tathā hi kanakam ity eva satyaṃ | punar aparayā ākṛtyā yukta khadirāṃgārasavarṇaḥ | kuṃḍale bhavata | ity anenaiva nityasya vrahmaṇaḥ satyatocyate | tathā hi tatra stvakādyākāropamarddanena suvarṇam ity eva satyaṃ | evam anaṃtavikāragrāmāpāye savato te vatiṣṭamānopādhirūpaṃ satyaṃ | tad eva ca bhavato nityaṃ | āpekṣita tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭamāonā gotvādikā tikā tatrāpy aśvatyāpāye dibhedāpāye pṛthivīty eva | satyaṃ tatrāpy aśvatvādibhedopāye vastv ity eva satyaṃ sarvanāmapratyāyyaṃ | tatrāpi saṃvidrūpasyānupāyinānavagamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti | netī netīty upāsīteti bhāvanaLyā codyate | saṃviśya paśyaṃtī parār vāk aśabdam__vrahmamayīti vrahmatatvaṃ || śavdāt pāramārthika na bhidyata iti vivartadaśāyāṃ tu vaivaryātmanā bhedaḥ | tatra ca tad eva nityaṃ jātyādirūpeṇeti śavdavācyaṃ | tatrāṃtaropādānaśavdaviṣayaviśrātyā vācakasya vyavasthāpanāt | svarūpāṃtargatasyārthasya vācyatvād vācyavācakayoḥr avibhāgaḥ | siddha iti prathamakāṃḍe nirṇītam | a evāṃnaṃtaram ihābhidhāyati | tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyata iti |
yad uktaṃ | tadātmevava ca tatratvam atyaṃtam atadātmakam iti | tatrātyaṃtam atadātmakatāṃ tāvad vyācaṣṭhe ||_
|| na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |
na saṃsṛṣṭaṃ vibhaktaṃ vivākṛtaṃ na ca nānyathā || 12 ||_
|| vaikārīkasarvavyavahārātītatvā pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati | tathā hi astīti na śakyate vyavahartuṃ satvorapādhikasya svarūpasya tatvasvabhāvayogā tenātmanā vyavahārānavatārāt_ nāpi nāstīty atyaṃtābhāvopādhikasyāpy anyatvāt pramāṇena bhāvātmakasya tatvasyāveditatvād
ekasaṃkhyopādhiyamānarūpaviśeṣa tatvaṃ ma bhavati | nirupādhitatvasya vastuto bhinnatvāt | tathā caikam ity apratīter nāpi pṛthatkāhitaviśeṣaṃ tadbhinnasyāsatyatvāt |
nāpi saṃsargopādhikaṃ | vā tato dvitīyasya pramāṇenānupapateḥ kuto bhinnavibhaktaṃ ca kena vā visṛṣṭaṃ syāt |
parīṇāmaniṣedhena vivartābhyupagamān na vikṛtaṃ | anekam āvagrāmarūpatayā vātyadbhutayā vṛtyā vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītatvaṃ paraṃ vrahma |
atha ca tadātmaivāviṣam avām avadhāryata ity āha ||_
|| tan nāstī vidyate tac ca tad ekaṃ tat pṛthak_ pṛthak |
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛta ta tad anyathā || 13 ||_
|| bhāvābhāvāvikārāvabhāsajananaśakti tad evāsti nāsti ca satāsatopādhikavyavahārasad bhāvatas tan niḥsattāṃsatvaṃ niḥsadasat paraṃ vrahma vyāvahārikaṃ caikānakavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam api ca || anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyaḥ tatra yathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭastha tad evāvabhāsata iti tadātmaiva tatvam ity uktaṃ
evaṃ ca kṛtvā tanmayatvāvirodhino pi vyavahāras tatraivopalīyata ity āha ||
tasya śabdārthasaṃbaṃdharūpam ekaṃ hi dṛśyate |
tad dṛśyadarśanaṃ dṛṣṭā darśane ca prayojanam || 14 ||_
|| vācyavācakasaṃbaṃdhānāṃ bhāvato dvayarūpato tatra hy āṃtarataḥ śrutyarthaśakti saṃsṛjyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedavattāsau jñānajñeyaivaṃ vidhaṃti vrahmāṃḍa eva prapaṃcam artho smābhi nirṇīta iti tata evācadhāryaṃ |
tatra sa rūpatayā ca tasyaiva vivartaḥ | tathā hi dṛśya tāvad bhāvajātaṃ saṃvidrūpaṃ vedyatvāt | evaṃ cedam anekaprakāśaparamārthasya prakāśayogād itiḥ pūrvakāṃḍaitasiddhau ta vītatya vicāritaṃ | dṛṣṭā tu jīvātmā api cākṛtāvachedo niyataḥ satvasaṃsārī bhoktā vrahmaiva cetanatvāt | tato bhedo nupapater iti tatraivopapāditaṃ | anena ca pradhānakartṛkarmarūpakārakaniścayena kārakātasyārūpasiddharūpo vivartapāditaḥ |
darśanaśabdena ca pradhānakriyānirddeśenaikakriyā tasyākṣepekṣā sādhyasvabhāvaḥ kriyāvivarto py uktaḥ | kāraṇaśaktyavachinnā hi kriyāvivartā divaśatayāvachinnasya mūrtir vivarta iti vivartarūpaṃ viśvaṃ pratipāditaṃ |
prayojanaśabdena ca samabhikriyāphala iti nirdeśa iti sādhyāsādhanaphalarūpatayā viśvasakalanāyām aśeṣavivartānuguṇyaṃ | vrahmaṇa pratipāditasyaikasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitir iti vrahmakāṃḍe pratipāditaṃ | tatraiva satatvanirṇayo smābhir vyavadhāyi | prakhyoyātmakatvāt | vyavahārasya nitye śavdārthasaṃbaṃdharūpaṃ dṛśyadarśana ceti bhedenātra nirdeśaḥ etac cāvidyāmayaṃ rūpa kathyate | paramārthakaṃ tu praśāṃtaḥ prapaṃcarūpaṃ vakṣyati | yatra dravyāvaśāt_ dṛśyaṃ ca darśanaṃ cāpi kalpitaṃ tasyaivārthasya nityatvaṃ śritās tetyaṃtavedina iti
yuktam idaṃ ākṛtasaṃhāre yad avatiṣṭhate | tat satyam iti tatraita syāt_ tad anena kiṃcid avatiṣṭhate | āsad apadam evaitad viśvam āvirbhatīty āśaṃkyāpi hetubhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭhāṃtopakramaṃ saṃdhāyitum āha ||_
|| vikārāpagame pāyadvakusatyasuvarṇaṃ kuṃḍalair yathā ||
vikārāpagame