User Tools


Provisionary Edition

Bhartṛhari's Dravyasamuddeśa, with the Prakīrṇaprakāśa commentary of Helārāja, edited by Charles Li

Edited by Charles Li

Published in 2018 by in Cambridge.

  • Siglum: LEd

This is a provisionary critical edition of the text, currently still under active revision, based on thirteen manuscript witnesses and four printed sources.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent 18 verses. With commentary.
History
Date of production 2018 CE
Place of origin United Kingdom

fft64qrkvq
  • LEd
  • REd
  • REd-A
  • REd-C
  • REd-G
  • REd-d
  • REd-m
  • REd-p
  • REd-q
  • REd-r
  • REd-s
  • REd-H
  • REd-J
  • REd-L
  • REd-M4
  • REd-M5
  • REd-M6
  • REd-M11
  • REd-M12
  • REd-M13
  • REd-M14
  • REd-M16
  • ŚEd
  • IEd
  • KEd
  • D
  • K
  • V
  • A
  • O
  • L
  • G1
  • G2
  • M
  • P
  • H
  • T
  • CT
  • G

atha dravyasamuddeśaḥ

prakāśaḥ

jātir vā dravyaṃ vā padārthāv ity uktam* | tatra vājapyāyanadarśanena* jātiṃ viśeṣaṇabhūtāṃ padārthaṃ vyavasthāpya vyāḍidarśanena* viśeṣyabhūtaṃ* dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāntarair uddiśati |
REd Tom K, Vukta Pvājapyāyaṃ tadarthane M°ne Hjātivi° Pjātiviśeṣaṇabhūtā K, V°bhūtā M, Ppadārthatvena T, CTvyāḻida° G(G1, G2)yāḍeda° ŚEd, IEd, KEd, D, A, O, L, G(G1, G2)viśeṣyarūpaṃviśeṣyarūpaṃ K, Vviśeṣyarūpaviśeṣyarūpa G1dram D, G(G1, G2)iti piiti pi Liti P, H°yitu Ltathā da° Aeca G(G1, G2)evaṃ CTparyāyā__​_​_​_​_​_​_​ G(G1, G2)°taraikaddiśati°taraikaddiśati_°taraikaddiśati || P°taraisaddiśati_
    • padārthānām apoddhāre jātir vā dravyam eva vā | padārthau sarvaśabdānāṃ nityāv evopavarṇitau || (Jātisamuddeśa 2, ed. Subramania Iyer, III, i, 8).
    • ākṛtyabhidhānād vaikam vibhaktau vājapyāyanaḥ (Vārttika 34 ad Aṣṭādhyāyī 1.2.64, ed. Kielhorn, I, 242).
    • dravyābhidhānaṃ vyāḍiḥ (Vārttika 45 ad Aṣṭādhyāyī 1.2.64, ed. Kielhorn, I, 244).
    • jātir vā dravyaṃ vety evam ukta iti (Ṭīkā ad Vākyapadīya 2.79, ed. Subramania Iyer, II, 39).
    • tatra vyāḍimate bhedo vākyārthaḥ, padavācyānāṃ dravyāṇāṃ dravyāntaranivṛttitātparyeṇābhidheyatvāt | jātivādino vājapyāyanasya tu mate saṃsargo vākyārthaḥ, samānyānāṃ padārthānāṃ saṃśleṣamātrarūpatvād vākyārthasya (Prakīrṇaprakāśa ad Jātisamuddeśa 5, ed. Subramania Iyer, III, i, 15).
    • guṇo jātir vā viśeṣaṇam idaṃ dravyaṃ viśeṣyam iti (Prakīrṇaprakāśa ad Vṛttisamuddeśa 92-93, ed. Subramania Iyer, III, ii, 196).
    • tathā ca jātyādir api viśeṣyatvena ced_ vivakṣitas tadā dravyam iti tīrthāntarīyadravyalakṣaṇānādarāt_ vyāḍidarśanena sārvatrikī dravyapadārthavyavasthā siddhyati | yathā vājapyāyanadarśane jātir anvitapratyayanimittaṃ sarvaśabdānām arthaḥ (Prakīrṇaprakāśa ad Bhūyodravyasamuddeśa 3, ed. Subramania Iyer, III, i, 188).
    • jātiśabdārthavācino vājapyāyanasya mate gavādayaḥ śabdā bhinnadravyasamavetajātim abhidadhati.... dravyapadārthavādivyāḍinaye śabdasya vyaktir evābhidheyatayā pratibhāsate | jātis tūpalakṣaṇatayeti nānantyādidoṣāvakāśaḥ | pāṇinyācāryasyobhayaṃ saṃmatam (Sarvadarśanasaṃgraha, ed. Abhyankar, 307-308).
ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api |*
dravyam ity asya paryāyās tac ca nityam iti smṛtam || 1 ||
CTom G(G1, G2)vasta Lsvabhāvāś G(G1, G2)svabhāvāpysvabhāvāpy G(G1, G2)aśa° IEdipy G(G1, G2)āpi Padd sa Mśadravyam K, Vasyāpardyāyās REd-Cparyāyā REd-m, REd-L, REd-M13paryāyas G1payāṃyāḥs Otatva G(G1, G2)tatvam Ltatvamiśram G(G1, G2)itham G(G1, G2)smṛtaśa Hsmṛtat || ꣸ ||
    • hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ | paratantra iti proktaḥ paramārthas tv akṛtrimaḥ || svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api | nāsti vai kalpito bhāvaḥ paratantras tu vidyate || (Acintyastava 44-45, ed. Tsuda, 50). Lindtner (154) also reads tu vidyate, while Tola & Dragonetti, following Tibetan sources, read na vidyate (18). Both Lindtner and Tola & Dragonetti read bhāvo, indicating an elided aparatantras following it; however, this seems to be a typo, since they translate it as relative (155) and dependent (33), respectively.
    • nanu sūtre ‘svātmani’ iti śuddham upāttam, vṛttau tu ‘sarveṣām’ iti saṃbandhipadaṃ yad uktam, tat_ kuta ānīyeti āśaṅkamāna āha ‘sva’ iti | ātmaśabdo 'pi yady api ‘ātmā vastu svabhāvaś ca....................|’ iti dṛṣṭyā svabhāvavācī saṃbandhiśabdaḥ, tathāpi vaiśeṣikādidṛśi svatantra eva ātmapadārtha iti śaṅketāpi; svaśabdopādāne tu svabhāvavacanatā asya gamyate (Īśvarapratyabhijñāvivṛtivimarśinī, ed. Kaul Śāstrī, I, 41).
    • nanu ātmaśabda eva ‘ātmā vastu svabhāvaś ca................|’ iti sthityā svabhāvavācī vyākhyāyiṣyate kiṃ svagrahaṇena iti | āha ‘svaśabdaḥ’ iti (Īśvarapratyabhijñāvivṛtivimarśinī, ed. Kaul Śāstrī, I, 47-48).
    • ‘vastu’ iti pradhānaṃ dravyam.... yathā pūrvam uktaṃ ‘kiñcit_ vastu bhavati |’ iti ‘ātmā vastu svabhāvaś ca śarīram |’ iti ca (Īśvarapratyabhijñāvivṛtivimarśinī, ed. Kaul Śāstrī, III, 78-79).
ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravartakam arthinām | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avacchedikā guḍaśabde mādhuryādaya iveti* dravyavādināṃ darśanam | dravyaṃ ca dvividham, pāramārthikaṃ sāṃvyavahārikaṃ ca |* tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati― «vastūpalakṣaṇaṃ yatre»tyādinā* | anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavanti |
REd A°kriyāṃ Otataḥ M, P, Hadd ca G(G1, G2)evovyate G2anadhidhī° G1anadyidhī° H'nabhivīya° ŚEdom Mguḍaśabder Pguṃḍaśabder CT°bdena K, Vmādhrarmādaya Araveti P, CT°dinā G(G1, G2)da CTom Hdravya CTom G(G1, G2)va CTom K, Vdvividha Hdvivivaṃ CTom CTom CTom sāṃvya° Hsāvya° G(G1, G2)va Ata Hadd dravyaṃ M, Pbhedyaṃ bhe°bhedyaṃ | bhe° CTbhedyabhedapra° G(G1, G2)bhadyabhedakaprastavema V°kamahyāvema K°prahyāvena A°mudeśe ŚEd, IEdvakṣyate Pvasturūpa° G(G1, G2)vasttūpa° M, Pityā° G(G1, G2)°na anena°na || anena Dadd darśanaṃ dravyaṃ ca dviLvidhaṃ pāramārthikaṃ sāṃvyavahārikaṃ ca tatra dvitīyaṃ bhedyabhedakaprastāvena guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā | Lom G(G1, G2)va G(G1, G2)vyaḍi° T, CTvyāḻida° K, Vdvavyā° A°yinoṃ G(G1, G2)°yine G(G1, G2)bhavatibhavati |bhavati |
    • tatraikeṣāṃ mādhuryādayo 'tyantam anabhidhīyamānā guḍādibhiḥ śabdaiḥ tām arthān [sajante] iti (Dīpikā ad Mahābāṣya Paspaśāhnika, ed. Bronkhorst, I, 15).
    • nityatā cāpi dvividhā | vyavahārāśrayā paramārthāśrayā ca | ....dravye 'pi padārthe vyavahāranityatā (Dīpikā ad Mahābāṣya Paspaśāhnika, ed. Bronkhorst, I, 17-18).
    • vastūpalakṣaṇaṃ yatra sarvanāma prayujyate | dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ || (Bhūyodravyasamuddeśa 3, ed. Subramania Iyer, III, i, 187).
    • darśanād yathā guḍam upalabhya mādhuryam indriyāntaraviṣayaṃ pratipadyate | śravaṇād yathā guḍaśabdaṃ śrutvā mādhuryam aśabdakaṃ pratipadyata iti (Yuktidīpikā ad Sāṅkhyakārikā 4, ed. Wezler & Motegi, I, 73).
    • yadā tu nābhidhīyate dravyam, tadānabhidhīyamānam abhidhīyamānāyā jāter guḍaśabda iva mādhuryāder bhedakam ity ātmādhāraliṅgasaṃkhyopahāreṇopakāritvād guṇa iti yujyate vaktum (Prakīrṇaprakāśa ad Vṛttisamuddeśa 336, ed. Subramania Iyer, III, ii, 305).
    • na caitad vācyaṃ vākyasyaiva pratyāyakatvaṃ na padānāṃ, yato yathā guḍaśabdo guḍadravyam abhidhatte tathā pratyāyayaty api tadavinābhāvi mādhuryam (Śṛṅgāraprakāśa 6, ed. Raghavan, I, 345).
iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hy ātmādvaitavādibhir ātmaśabdena tad dravyam uktam | ātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ padānām artha iti teṣāṃ darśanam ihaiva vakṣyamāṇam |
REd CTpāramārthakaṃ Pdravya T, CTom ŚEd, IEd, KEdātmā advai°ātmā advai°ātmā | advai° A, G(G1, G2), P, Tta H, CTom CTom K, V, O, L, G(G1, G2)dravyayuktamdra-vyayuktam CTom Pjātmaiva CTom CTom CT__naṃ G(G1, G2)pragtibhā°pragtibhā° Kpratisabhā° CTom K, Vdravyadravya M, Ppādānāmdānām G(G1, G2)neṣāṃ G(G1, G2)vakṣamāṇaṃ Hvakṣyamāṇa
vastu svalakṣaṇam arthakriyākāri* dravyam iti śākyair uktam |
REd G(G1, G2)vasta Hom Lsvarūpam Hsvalakṣamāṇam M, Psvalakṣaṇakri°svalakṣaṇ__ṇakri° Kkyair Vkair Mśraukair Pślokair
    • yad arthakriyākāri tad eva vastv ity uktam (Pramāṇavārttikasvavṛtti, ed. Sankrityayana, 330).
svabhāva iti sattādvaitavādibhiḥ svabhāva ātmabhūtā satteti kṛtvā | tathā hi kramarūpopasaṃhāre sattaiva sattvam iti* svasaṃbandhibhir upādhibhir upahitabhedā saiva dravyam |
REd D, K, V, A, O, L, G(G1, G2)svabhāvamsvabhāvam Hsa cādvai° KEdsattā | dvai° Psatādvai° ŚEdLsattādvaidvata° T, CTsvobhāvasvobhāvasvobhāva Ksattaṃti Vsataṃti G(G1, G2)saṃteni Psateti Hsatte KEdkṛtā | K, Vkatvākatvā |katvā_ Hvikṛtvā | Hkramastapo° G(G1, G2)°popaṃsahāre°popaṃsahāre Vsasaiva T, CTsvatvam G(G1, G2)satvabhisatvabhi CTom G(G1, G2)svaṃ saṃ° ŚEd, H, CTom M, Pupādhir Mahitā sattābhedā Pahitā bhedā Hupāhitabhedāt CTiti L, M, Hsattaiva Psataiva K, Vdravya
    • saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu.... kramarūpasya saṃhāre tat sattvam iti kathyate (Jātisamuddeśa 33-35, ed. Subramania Iyer, III, i, 42).
prakṛter ekadeśaḥ cetanaḥ puruṣaḥ,* taddvāreṇa śarīraśarīriṇor avyatirekāc charīraṃ dravyaṃ pradhānam eveti prākṛtikaiḥ,* śarīram evaika ātmā* yeṣāṃ, taiḥ śarīrātmabhir* ucyate |
REd K, Vekadeśa CTceka(ta)naḥ G1punaṣas G2punuṣas KEd, D, K, V, A, O, G(G1, G2), M, P, H, Ttadvāreṇatadvāreṇa K, V°rīrīṇor°rīrīṇor G(G1, G2)°riṇo G(G1, G2)vyatirekā śarīraṃvyatirekā śarīraṃ O°rekaḥ śarīraṃ CT°rekāḥ śarīraṃ L°kā śarīraṃ G(G1, G2)dradhyaṃ Pdravyapra° Apadhānam Aprākṛtikai CTśarīradevaika O, M, Peva G(G1, G2)evai Hevātmā G(G1, G2)tai Tśarīrātmibhir Pśarītmabhir CTśarīrakibhir ŚEd°tmavādibhir Aucyaṃte_ G(G1, G2)uvyate Mucye | te Pucyete
    • tasmāt tatsaṃyogād acetanaḥ cetanāvad iva liṅgam | guṇakartṛtve ca tathā karteva bhavaty udāsīnaḥ || (Sāṅkhyakārikā 20, ed. Sharma, 22).
    • tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ (Sāṅkhyakārikā 55ab, ed. Sharma, 50).
    • atrocyate 'cetanaṃ pradhānaṃ cetanaḥ puruṣaḥ iti... (Gauḍapādabhāṣya ad Sāṅkhyakārikā 57, ed. Sharma, 52).
    • pratipakṣāḥ punas tasya puruṣeśāṇuvādinaḥ | vaināśikāḥ prākṛtikā vikārapuruṣās tathā (Yuktidīpikā, ed. Wezler & Motegi, I, 2).
    • dvāv ātmanau | antarātmā śarīrātmā ca | antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe 'nubhavati | śarīrātmā tat karma karoti yenāntarātmā sukhaduḥkhe 'nubhavatīti (Mahābhāṣya ad Vārttika 9 ad Aṣṭādhyāyī 1.3.67, ed. Kielhorn, I, 292).
    • deham evātmeti bārhaspatyāḥ (Siddhitraya Ātmasiddhi, ed. Ramanujacharya, 3).
    • tac caitanyaviśiṣṭadeha evātmā (Sarvadarśanasaṃgraha Cārvākadarśana, ed. Abhyankar, 3).
tattvam iti caturbhūtatattvavādibhiś cārvākair dravyam ucyate | pṛthivy āpas tejo vāyur iti tattvāni,* tatsamudāye śarīrendriyaviṣayasaṃjñeti vacanāt | tad evam etaiḥ paramārthata ekam eva vastūcyate |
REd M, Pcatubhūta° T°tavādibhiś L°tatvādibhiś Acākaikair G(G1, G2)cārvākai Pārvākais CTśvārvākair M, Ptatvam G(G1, G2)uvyate CTom ŚEd, IEd, KEd, D, K, V, L, Mpṛthivyaptejovāyur Apṛthivyātejovāyur Opṛthivyaptejovāyava G(G1, G2)pṛthivyap_taijovāyur Ppṛthivīvyaptejovāyur CTom CTom CTom Pīti CTom K, Vtatāni Ptatvābhiḥ CTom K, Vtatsumu°Ltatsumu° CTom K, Vśaraureṃ° CT__​_​_​_​_śaktire(ri)ndri° A, Pśarīredri° G(G1, G2)°ṣayaṃ sajñā iti°ṣayaṃ sajñā iLti K, Vvacantatvacantat_vacantat__ G(G1, G2)vavanātvavanāt_vavanāt_ O, CTom G(G1, G2)ptad O, Tom CTtadaikaiḥ Otaiḥ T, CTpāramārtthikapāramārthika KEd, D, K, V, A, O, L, G(G1, G2)°rtha°rtha°rttha G(G1, G2)vastū
    • pṛthivy āpas tejo vāyur iti tattvāni | tatsamudāye śarīrendriyaviṣayasaṃjñāḥ (Cārvāka Fragments I.2-3, Bhattacharya, 78).
    • pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi (Vaiśeṣikasūtra 1.1.4, ed. Jambūvijayajī, 2).
dravyam ity asyeti | dravyaṃ nāma yaḥ padārthaḥ, tasyaita eva paryāyāḥ | eteṣām eva pāramārthikarūpābhidhāyitvāt | nānye ghaṭādiśabdāḥ | saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvam | tathā ca bhāṣyam—
eko 'yam ātmā udakaṃ nāma*
ity atrātmaśabda udake prayujyamāno dravyavacanaḥ | ākṛtidvāreṇa cānye śabdā dravye vartante | ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ |
siddhe śabdārthasaṃbandhe*
ity atra
dravyaṃ nityam ākṛtir anyā cānyā ca bhavati*
iti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtam | saṃgrahoktasya* tasyārthasyānuvādāt smṛtam ity āha |
REd G(G1, G2)vyam Hityisyeti Pasyaiti_ G(G1, G2)om CTdravyānām ayaṃ G(G1, G2)om G(G1, G2)om Hya G(G1, G2)om Vtasyaiva G(G1, G2)om G(G1, G2)om G(G1, G2)om Aeteṣās G(G1, G2)om G(G1, G2)om M, Peṣi Hparamārthikarūpatvābhi° T°pāyitatvāt_ G(G1, G2)drabhi° D, K, Vghaṭadi° P, H°śabdaḥ°śabdaḥ_°śabdaḥ | CT°na__​_​_​_​_​_​_​_​_​_​_​_​_​_​__​_​_​_​_​_​_​_​_​ O°ye ātmādiśabdānām G(G1, G2)°ye vātmādiśapdānām T°yena ātmādiśabdānām CTom CTom CTom Mapy āhatasya pratyakṣatvaṃ | Papy āhatasya pratyakṣyatvaṃ_ CTprasaratām· H°tasya prasaratyaṃ | O°prasyaṃdatvaṃ L, G(G1, G2)°prasyatvaṃ G(G1, G2)va Pbhāṣyea G(G1, G2), Hko G(G1, G2)add nātmeti | atrātmaśabda udake K, Vpraprajya° Hprayuchamāno G(G1, G2)dravyavadanaḥdravyavadanaḥ ||dravyavadanaḥ || O, L, G(G1, G2)sākṛ°kṛ° O, G(G1, G2)vānye Vśabdāḥ Tśabde Vadd saty api tadabhidhāyitve Vvadravye KEd, V, A, G(G1, G2), P, Hvarttatevarttate |vartateLvartate Kvaṃrtate Hadd na Aom ta° T°ge M, Pdravyavṛ°dravyavṛ° Vvṛtteti CTni-tya__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ K, Vākatir Havyā G(G1, G2)vānyāvabha° Tbhavantīti G(G1, G2)niṃtyaṃ G(G1, G2)smṛtisaṃ° CTtantrārtha° Ttatrārttha° Htatrārthasyānupādānāṃ G(G1, G2)°syāvuvādā P°dātasyatam Tsṛtam G(G1, G2)āhā
    • kathaṃ punar jñāyate bhedakā guṇā iti | evaṃ hi dṛśyate loke | eko 'yam ātmodakaṃ nāma tasya guṇabhedād anyatvaṃ bhavati | anyad idaṃ śītam anyad idam uṣṇam iti (Mahābhāṣya ad Aṣṭādhyāyī 1.1.1, ed. Kielhorn, I, 41-42).
    • siddhe śabdārthasaṃbandhe (Vārttika 1, Mahābhāṣya Paspaśāhnika, ed. Kielhorn, I, 6).
    • ākṛtir anyā cānyā ca bhavati dravyaṃ punas tad eva (Mahābhāṣya Paspaśāhnika, ed. Kielhorn, I, 7).
    • saṅgraha etat prādhānyena parīkṣitaṃ nityo vā syāt kāryo veti | tatroktā doṣāḥ prayojanāny apy uktāni | tatra tv eṣa nirṇayo yatheva nityo 'thāpi kārya ubhayathāpi lakṣaṇaṃ pravartyam iti || (Mahābhāṣya Paspaśāhnika, ed. Kielhorn, I, 6).
yady api śākyādidarśane nityaṃ na bhavati dravyaṃ* tathāpi tanmatasyānabhyupagamād adoṣaḥ | kevalaṃ yad asmākaṃ dravyaṃ tad anyair evam abhidhīyata ity evam atropanyāsaḥ | yad vā bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ, vikārabhede 'pi nityatvaṃ vivakṣitam atreti sarvatra tatsiddhiḥ || 1 ||
REd M, P, H, T, CTadd ca M, Pśaktyādi°śaktyādi° G(G1, G2)śākyāhida° O, L, G(G1, G2)om G(G1, G2)bhayati CTom Ana ma° P°mān H, T, CTevādoṣaḥevādoLṣaḥ |evādoṣaḥ | K, Vkevalakevala Hadd dravyaṃ Ladd iti ŚEd, IEdom H, T, CTadd apy G(G1, G2)avem M, Pom K, Vabhidhāyata Hevātro° Vaṃtro° G(G1, G2)°nyāsāḥ || KEd, O, L, G(G1, G2)ca D, K, Vvāc ca1c ca Aadd ca O°thā tv anāpattiḥ G(G1, G2)°thāt tānāpapaptiḥ°thāt tānāpapaptiḥ ||°thāt tānāpapaptiḥ || P°tvārnāpatir Askarūpānyathātvānāpattivi° CT°thā__​_​_​_​_​_​_​ G(G1, G2)vivakṣimvivakṣim M, Padd ity ŚEd, IEd, KEd, D, K, V, A, Oevetieveti Tadd tat KEd, D, K, V, O, L, M, P, H, Ttat siddhiḥtat siddhiḥ || 1 ||tat siddhiḥ| 1tat siddhiḥ |tat siddhiḥ ||tat siddhiḥ |tat siddhiḥ_tat siddhiḥ |tat siddhiḥ Alat siddhiḥ CTsiddhiḥ |
    • tatra kṣaṇikavādinām avicchedena pravṛttir yā sā nityatā (Dīpikā ad Mahābhāṣya Paspaśāhnika, ed. Bronkhorst, IV, i, 23).
evaṃ darśanāntarāśrayaṇenoddiṣṭeṣv api dravyabhedeṣu svasiddhāntāśrayeṇa sārvatrikīṃ dravyapadārthavyavasthāṃ kartum āha—
REd KEd, D, K, V, A, G(G1, G2)paraṃparaṃ CTdarśanāntaārā° Mdarśanāṃtareṣv api śrayeno° P°tareṣv api¦ śrayaṇoddiṣṭeṣv O°śrayaeṇenoddiLṣṭeṣv G(G1, G2)°śravaṇenodiṣṭagedy H°śrayeṇoddiṣṭeṣv Ldravyaebhe° KEd, Abhedeṣu K, Vsvasiddhānāṃ śra° G(G1, G2)svasiddhaṃ tāśrayaṇesvasiddhaṃ | tāśrayaṇesvasiddhaṃ | tāśrayaṇe K, Vsārvatrikāṃ Asārvavrikīṃ G(G1, G2)sāvaṃkrikīṃ Msvābhāvikīṃ Psvabhāvikāṃ Ddravyapapa° K, Vdravyapapadārthavyavya°dravyapapadārthavyavya° G(G1, G2)°vasthī P, T°vasthā
satyaṃ vastu tadākārair asatyair avadhāryate |
asatyopādhibhiḥ* śabdaiḥ satyam evābhidhīyate || 2 ||*
G(G1, G2)satvaṃ REd-s, REd-M4, REd-M12satyavastu G(G1, G2)vakra Aasatyer Aeva° Havadhīryate | CTśaṇḍaiḥ Pevabhi° K, Vevābhidhāyate_ Aevābhidhāyale_
    • asatyopādhi yat satyaṃ tad vā śabdanibandhanam (Vākyapadīya 2.127ab, ed. Subramania Iyer, 61).
    • jātyādayas tu bhedakā dravyasya sattvam vaktum | upādhibhūtās te śabdasyeti (Dīpikā ad Mahābhāṣya Paspaśāhnika, ed. Bronkhorst,IV, i, 15).
    • asatyopādhi yat satyaṃ tad vā śabdanibandhanam (Tattvasaṃgraha 889ab, ed. Krishnamacharya, I, 284).
    • anye tu āhuḥ— yad asatyopādhi satyaṃ sa śabdārtha iti | tatra śabdārthatvenāsatyā upādhayo viśeṣā valayāṅgulīyakādayo yasya satyasya, sarvabhedānuyāyinaḥ suvarṇādes sāmānyātmanaḥ, tat satyam asatyopādhi | śabdanibandhanam iti | śabdapravṛttinimittam abhidheyam ity arthaḥ (Pañjikā ad Tattvasaṃgraha 889ab, ed. Krishnamacharya, I, 284).
    • dravyapadārthavādino pi naye saṃvillakṣaṇaṃ tattvam eva sarvaśabdārtha iti saṃbandhasamuddeśe samarthitam -- satyaṃ vastu... (Sarvadarśanasaṃgraha, ed. Abhyankar, 306).
iha sarvaśabdānāṃ pāramārthikaṃ tattvaṃ sākṣāt spraṣṭum aśaktānām anekopādhiviṣayanihitapadānāṃ tadrūpolliṅganaṃ vyavahāre samālakṣyate | upādhīnāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāpūraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātinaḥ śabdā vyavasthāpyante | avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe pravṛttiḥ, avadhṛtiś cākāradvāreṇa | nirākārasya buddhyupārohāyogāt | yathāpratyayaṃ bhedāvasāyasya bādhyamānatvād anuyāyy abhinnam eva rūpaṃ paramārthataḥ | tad eva brahmarūpaṃ satyam || 2 ||
REd K, V, L, G(G1, G2)para°para° Dpaāra° M°rthitkatkaṃ CT°-rthika__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ Ktatva Vtatra CTom ŚEd, H, CTom Asākṣyāt G(G1, G2)praṣṭam Pspraṣṭu2bh CTom Paśabdānām CTom Hanekāpā° CTom ane…ṣaya° L°yavihitapadānāṃ O°hitānāṃ padānāṃ ŚEd, IEd, KEd, D, A, O, L, G(G1, G2)tadrūpāliṅganaṃtadrūpāliṃganaṃtadrūpāliṃganaṃtadrūpāliṃganaṃtadrūpāliṃganaṃtadrūpāliṃganaṃtadrūpāliṃganaṃ K, Vtadbhayāliṃganaṃtadbhayāliṃganaṃ Mtadrūpālliṃgānāṃ Ptadrūpāliṃgānāṃ Vadd na Hsamātmakṣyate | M, P°kṣya K, V, Aupādhānāṃupādhānāṃupādhānāṃ Lvāga° M, Pcāgamāpāya eva śabdavidhur iti ni° G(G1, G2)vāgamāpāyavaśavidhuritam ilasva° H°pāṇā sākṣāt_ Hmarthi° Karthisārthasamāśāsara° Varthisārthasamāśāsarapra° G(G1, G2)avisārthasamāsāpūraṇapratihataśaktiḥ vānavisārthasamāsāpūraṇapratihataśaktiḥ || vānavisārthasamāsāpūraṇapratihataśaktiḥ || vān Anaṃ Anāvaty O, Lupalakṣitapṛ° G(G1, G2)°tapṛchapātinaḥ || K, V, H°pṛṣṭapātinaḥ A°pṛṣṭavātinaḥ P°titaḥ_ Pśabda Lvyavasthāpane G(G1, G2)vyavasthāpyane Pavadhūta° G(G1, G2)avavṛta° CTom CTom CTom CTa__​_​_​_​_​_​_​_​ __​_​_​_​_​_​_​_​_​_​_​_​_​_​asāram H°raṇanusāram M°ṇāt tu sāmye P°sāramye M, Prthe KEdprakṛtir D, K, V, A, O, L, G(G1, G2)prakṛti M, P, Hpratipattiḥpratipattiḥ |pratipattiḥ_pratipattiḥ | M, Pavadhṛtisvākā° G1ca kā° G2cākāradvariṇa K, Vnudhyu° G(G1, G2)vukṛyāro° T°hābhāyot_ Myathāprātyayaṃ G(G1, G2)°tyatyayaṃ CT°tya-yas M, P, H, Tadd ca CTadd tv CTabhe° K, Vbadhya° Lanuyy M, Panupādhy Oupādhyabhinnam K, Vabhivam G(G1, G2)abhitvam O, L, G(G1, G2)paramārtthaḥparamārthaḥ ||paramārthaḥ ||paramārthaḥ || Padd satyaṃ CTsyasatyam·
syād etat | upādhiṣu śabdānāṃ viśrāntyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt | avācyasya tadupādhitvāyogād ity etad vicārayitum āha—
REd Aupādhisvu G(G1, G2)upādhiśu G(G1, G2)om śa° Aśobdānāṃ Tviśrānyabhāve V°bhāvo CT°bhā__​_​_​_​_​_​_​_​_​_​ CTom CTom CTom CTom Vavātyasya G(G1, G2)avādhyasya CT__​_​_​_​_​_​_​_​_​_​_​_​_​_​sya G(G1, G2)la upā° Htadupodhi° T, CTvyabhicā° Hvibhicā° Mvicāyara° G(G1, G2)vivāra°
adhruveṇa nimittena devadattagṛhaṃ yathā |*
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 ||
Adevadattaṃ gṛhaṃ P°ttagrahaṃ G(G1, G2)gṛhīptaṃ Pgrahītaṃ Agṛhītagṛ° K, Vevābhidhāyateevābhidhāyate ||_evābhidhāyate_ G(G1, G2)°yato
    • tad yathā | katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke naṣṭaṃ tadgṛhaṃ bhavati.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api naṣṭaṃ tadgṛhaṃ bhavaty antatas tam uddeśaṃ jānāti.... tad yathā | itaratrāpi katarad devadattasya gṛham | ado yatrāsau kāka iti | utpatite kāke yady api tam uddeśaṃ jānāti saṃdehas tu tasya bhavatīdaṃ tadgṛham idaṃ iti (Mahābhāṣya ad Vārttika 3-4 ad Aṣṭādhyāyī 1.1.26, ed. Kielhorn, I, 74-75).
    • gotvādayas tv anabhidhīyamānāḥ śabdasyopādhibhūtāḥ pravṛttinimittam | yathā svastikādayo devadattagṛhasyāvācakāḥ santa upalakṣaṇaṃ gṛhasya bhavanti (Dīpikā ad Mahābhāṣya Paspaśāhnika, ed. Bronkhorst, IV, i, 22).
    • adhruveṇa nimittena.... iti | bhāṣyakāreṇāpi siddhe śabdārthasaṃbandha ity etad vārtikavyākhyānāvasare dravyaṃ hi nityam ity anena granthenāsatyopādhyavacchinnaṃ brahmatattvaṃ dravyaśabdavācyaṃ sarvaśabdārtha iti nirūpitam (Sarvadarśanasaṃgraha, ed. Abhyankar, 306-307).
ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasati
ity atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya* kākasyotpatite 'pi, tasminn upalakṣaṇasya kṛtatvād adhruvatvam anityatvam iti | tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhīyate gṛhaśabdena yathā tathā prakṛtisaṃbandhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata ity anabhidhīyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaṃ nidarśanena samarthitam | tathā hi—
ktaktavatū niṣṭhā*
ity anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñā'prasaṅga* ity atredaṃ bhāṣye nidarśanam uktam || 3 ||
REd M, Pādau|| ādau G(G1, G2)dede° Vdevadatasya Ayatrausau Apratīva° Pprasa° G2anuni° ŚEd, IEd, KEdatrāni° G1anuniyatasvā Tniyatasvāmigṛ° M, Pniyatasvāmikagrahopa° CTniyatvasvā-migṛhāyopalakṣaṇāyo__​_​_​_​_​_​_​ Akākasya utpaṃtite CTom G2tasmij CTom CTom Aupalakṣyaṇasya Oupalaṇatvasya K, V, L, G2°ṇasvakṛtatvād°ṇasvakṛtatvād Oadhruvam Hadhruvatmam Oanityam G2om M, Ptadāda° H°reṇeva M, P°lakṣaṇagṛhītam°lakṣaṇagṛ¦hītam K, Vabhidhāyate CTadhīyate | M, Pgṛhasaṃbaṃdhenagṛhasaṃbaṃdhena Dadd tathā K, Vadd thā O, L, G2tathā O, G2yathā Hom G2vrakṛ° CTprakṛtasam° IEd, M, P, H, Tprakṛtasaṃ° CTapatyo° G2asahyāpā° Lasatyāyādhyu° K, Vasatyopādhyapa° A°lalakṣitaṃ Hupadhi° A°pān anādareṇa Ośabder KEd, D, K, V, A, O, L, G2om KEd, D, K, V, A, O, L, G2om KEd, D, A, O, L, G2abhi° K, Vabhidhāya° M, Pabhidhīyamānasyābhi° CT°-syā__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ H°niyamakatvād L, H°kṣaṇe O°ṇatvasaty IEd, KEd, D, Aupādhitvani° M, Pupādhida° K, Vupādhitvaniṃda°upādhitvaniṃda° G2°nebha K, Vktaktavatktavaktavat_ktaktavat__ Pktaktavas tu Hkṛkṛvatta K, Vnisety A, P, HniṣṭetyniLṣṭetyniṣṭety M, Pananu° KEdanubandhasya pra° G2anubaṃyyāprayogasamāvā° Lradhruvasyopalakṣaṇe M, Padhyupalakṣaṇatvena Vpratyayaya° Hpratyayasvarū° G2saṃjñāṃ pra° KEd, D, K, V, A, G2, M, Pom ni° Mupa|ktaṃ | Pupakṣaṃ_
    • ktaktavatū niṣṭhā (Aṣṭādhyāyī 1.1.26, ed Böhtlingk, 4).
    • yady api lupyate jānāti tv asau sānubandhakasyeyaṃ saṃjñā kṛteti (Mahābhāṣya ad Vārttika 3 ad Aṣṭādhyāyī 1.1.26, ed. Kielhorn, I, 75).
    • tathā dravyam api abhidhīyate upalakṣaṇaṃ gotvādaya iti vyāḍimatam (Dīpikā ad Mahābhāṣya Paspaśāhnika, ed. Bronkhorst, IV, i, 16).
    • ktaktavatū॰ || 26 || ihānubandhāḥ kāryārtham upādīyante | prayogas tv eṣāṃ luptatvān nāsti | yatra ca sārūpyaṃ tatra sandehaḥ — katham asyānubandhakāryaṃ kṛtam asya tu na kṛtam iti pūrvapakṣābhiprāyaḥ || siddhāntavādī tu manyate — adhruveṇānubandhena niyatasannidhānā arthāḥ kārakakālādayo lakṣyante | taddarśanād anubandhasmṛtau ca tallakṣitānāṃ kāryāṇāṃ sādhutvaṃ vijñāyate (Pradīpa ad Mahābhāṣya ad Aṣṭādhyāyī 1.1.26, ed. Josi & Sastri, I, 315).
    • kākavadupalakṣaṇamātratvād iti cet, na, paryāyatvāt | upalakṣaṇaṃ viśeṣaṇaṃ vyavacchedakam iti paryāyā eva | devadattagṛhaṃ kākīti pratītiprasaṅgād iti cet, na, uktatvāt | yathāsamayaṃ pratītir iti daṇḍena paribrājakaḥ, kākena devadattagṛham iti nānayor vyavacchedakatve viśeṣo 'sti (Nyāyabhūṣaṇa , ed. Yogīndrānanda, 175).
    • bhaktiś ca dhvaniś ceti kiṃ paryāyavat tādrūpyam ? atha pṛthivītvam iva pṛthivyā anyato vyāvartakadharmarūpatayā lakṣaṇam ? uta kāka iva devadattagṛhasya sambhavabhāvād upalakṣaṇam ? (Locana ad Dhvanyāloka 1.14, ed. Paṭṭābhirāma Śāstrī, 140).
    • viśeṣaṇaṃ caturvidhaṃ vyāvartakaviśeṣaṇam uparañjakaviśeṣaṇam upalakṣaṇaviśeṣaṇam upadhānaviśeṣaṇaṃ ceti.... upalakṣaṇaviśeṣaṇaṃ kākavad devadattagṛham (Lakṣmīdharavyākhyā ad Saundaryalaharī, ed. Veṅkaṭanāthācārya, 132).
    • aindropalakṣitaṃ ‘idi paramaiśvarye’, paramaiśvaryavān indraḥ | atra śrutiḥ— “indro māyābhiḥ pururūpa īyate” iti | tatsambandhi aindraṃ karma tenopalakṣite | kākavad devadattagṛham itivad viśvasarjanādivyavahāro 'syopalakṣaṇam na tu svarūpadharma iti yāvat (Dīpikā ad Yoginīhṛdaya 2.19, ed. Kaviraj, 105).
    • yena ca svoparāgam udāsīnaṃ kurvatā viśeṣyagatavyāvartakadharmopasthāpanena vyāvṛttibuddhir janyate tad upalakṣaṇam, yathā kākādi (Advaitasiddhi, ed. Srinivasachar & Venkatanarasimha Sastry, II, 32).
nanu kāko 'tivilakṣaṇād gṛhād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ | ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatattvāḥ, katham iva tacchabdair nābhidhīyeran | anyo hy upādhir upalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvacchedakaḥ | tad yathā dṛtiharir ity atra paśuḥ |* anyat tu viśeṣaṇaṃ pṛthakśabdavācyam uparañjakam | tad yathā vāneyam udakam iti vanasaṃbandhopādhīyamānarūpaviśeṣam udakam abhidhīyata iti vanasaṃbandho viśeṣaṇam uparañjakatayābhidheyakam āpadyata iti | tathā coktam—
arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ |
anupādhir ato 'nyaḥ syāc chlāghādiviśeṣaṇaṃ yadvat ||*
ity āśaṅkya sadṛśataram atra nidarśanam āha—
REd, G1 KEd, D, K, V, Asti vi°'sti vi°sti vi° Ovilakṣaṇod M, Psti vilakṣaṇo H°kṣaṇo G2°ṇā CTtivila__​_​_​_​_​ Kgahāta Vgrahāta Agahāt_ Pgrahād Abhedenāyadhā° Obhud Hom G2raha° K, Vgaha° Hom Aghaṭhādayas G2ghū...dayas Hom Hom Psvākārā CTtākārāḥ Aākāṃrā Hom G2pṛthakanu° Hom P°ladabhyamānatatvāt M°natvāt K, V°tatvā Hom Hom Hom G2nātidhī° K, Vnābhidhāye° Hom Hom KEd, D, K, V, A, O, L, G2, CTpy'py Hom Hom D, K, V, Aupādhirūpa° Hbhūta G2°kṣaṇaḥ bhūtaḥ Psāmānyenādhir u¦palakṣaṇabhūtaḥ_ samādhi° Msāmādhi° G2sāmānādhir aka° O°raṇyanāvacchedakaḥ | KEd, K, V, A, M, P, Hyathā iti hariryathā | iti hariryathā iti hariryathā iti hariryathā | iti hariḥ |yathā iti hariḥ_yathā iti hariḥ G2yathā | iti harisya M, P, H, T, CTadd paśur O, Lom G2i O, Lanyatraanyatra G2om Ppaśu V, A, CTanyaanya-_ M, Panyatraanyatra Hanyatraṃ M, P, CTom CTom ŚEd, IEd, KEd, D, K, V, A, O, L, G2, M, H, Tapṛ°apṛ°apṛ° Paprathamaśabda° CTom G2uṃpa° K, Vuparajaṃkaṃ Lparaṃ janakaṃ CT__​_​_​jakam· O, Tom K, Vyavyā Ttathā K, Vcāneyam Ovānedam Lneyam Vudakavini ŚEdvanīsaṃ° IEdvanasasaṃban° T, CTvanasaṃbandhopadhī°__​_​vanasambandhopadhī° Pvanasaṃbaṃdhopādhiya° Kvanasaṃbabadhopayādhāyamānarūpaviśeṣaṇam Vvanasaṃbadhopayādhāyamānarūpaviśeṣaṇam O, L, G2°dhopadhīyamānarūpaviśeṣaṇam°dhopadhīyamānarūpaviśeṣaṇam D°1dhīyamānarūpaviśeṣaṇam KEd, A°śeṣaṇam°śeṣaṇam | G2asidhī° K, Vabhidhāyata Vi Avacanaśarīrasaṃ° D, O, L, G2vanaśarīrasaṃ°vanaśarīrasaṃ° ŚEdvanīsaṃ° KEdvacanaśarīrasambandhe K, Vvanaśarīrasabaṃdho T, CT°bandho pi°bandho 'pi G2uparaṃjakaṃ tadābhi° K, V°taryabhidheyakam°taryabhidheyakam D°tayaābhidheya_kam L°tadābhidheyakam ŚEd, O°yatvam Oadd apy Ladd āpy G2āpa° Lapadyata H, T, CTevaeva |eva | G2voktam | K, Vāryāadd āryāadd āryā Dāryā1artha° O, L, G2upādhitādaṃ°upādhitādaṃ° ŚEdtadanyacyaḥ KEd, D, K, V, Atadanuvācyaḥ M, P°vācyasamānaśabde KEdsa āryāmā° Hyam CTanu_ Manto Hahito CTom Aanonya Dnyaṃ G2nya Tnyat CTom Hnyasyā° Lnyasmāt_ ślā° Tsyāc śāghā° Dsyāt_ ślāślāghā° Psyā¯ghā° KEdsyāt || 3 || ślāghā° CTom Oadd syāt_ CT__​_​_​_​_​_​d Pitir M, Padd ity G2midaranam
    • harater dṛtināthayoḥ paśau (Aṣṭādhyāyī 3.2.25, ed Böhtlingk, 95).
    • gotracaraṇāc chlāghātyākāratadaveteṣu (Aṣṭādhyāyī 5.1.134, ed. Böhtlingk, 236).
    • tadantatvāt tadvācyaḥ samānaśabdo 'yam_ iti ca smaraṇāt (Vidhiviveka, ed. Goswami, 318).
    • dvividho 'py upādhir upahitasamānādhikaraṇas tadvyadhikakaraṇaś ca | tad yathā | dṛtihariḥ paśuḥ, gārgikayā ślāghate iti ca | tatra yaḥ samānaśabdaḥ sa samānādhikaraṇopādhiḥ sa tadantavācyaḥ pratyayāntavācyo dṛtiharipaśvādiḥ | na tv asamānaśabdo 'samānādhikaraṇo gārgikayā ślāghate ity ādiḥ | na hi gārgikayeti ślāghādyadhikāravihite vuni tadantenā 'samānādhikaraṇaḥ, gārgikayā ślāghā 'bhidhīyata ity arthaḥ (Nyāyakaṇikā ad Vidhiviveka, ed. Goswami, 318).
    • upādhiśabdena ceha tulyanyāyatvād viśeṣaṇam apy ucyate | kvacit tu, tayor bhedena vyavahāro dṛśyate | yathā ‘nopādhir upādhir bhavati viśeṣaṇasya vā viśeṣaṇam iti || ‘arthaviśeṣa upādhis tadantavācyaḥ samānaśabdo yaḥ | anupādhir atonyaḥ syāc chlāghādi viśeṣaṇaṃ yadvat ||’ iti (Pradīpa ad Mahābhāṣya ad Aṣṭādhyāyī 3.1.1, ed. Josi & Shastri, III, 1).
    • gotvaṃ ca jātir upādhir bhaviṣyati | tena nātiprasaṅgaḥ | na copādher abhidhānam | anabhihitasyāpi tacchabdenopahitāvacchedakatvadarśanāt | yathā gārgikayā ślāghata ity atra ślāghopādhivihito buñ na ślāghām āheti bhāvaḥ | ....seyaṃ vyadhikaraṇe 'nupādhau gatiḥ | samānādhikaraṇe tu paśvādāv upādhau pratyayāntaraśabdavācyatvam eva, yathā dṛtihariḥ śveti | ....tathā ca smarati bhagavān_ kātyāyanaḥ— tadantavācyaḥ samānaśabdo 'yam_ iti | samānaśabdaḥ samānādhikaraṇaśabdaḥ, ya upādhir asau pratyayāntaśabdavācya ity arthaḥ | tasmād vyaktiniyame apratītā jātir aśaktā | na ca gośabdād anyad asyāḥ pratyāyakam astīti sā 'pi tena pratyāyanīyeti siddham na vyaktimātraṃ padārtha iti (Nyāyavārttikatātparyaṭīkā ad Nyāyasūtra 2.2.60-61, ed. Thakur, 432-433).
suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ |
rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 ||*
G1 REd-M4, REd-M5, REd-M6, REd-M14, REd-M16yathābhinnaṃ ŚEd, IEd, KEdbhinnaṃ G2syair G2apāyi_ Mupādhibhiḥ || Pupādibhiḥ_ Haṇayibhiḥ | K, Vhaca° G2savakā° Prucakādhyabhidhānānā O, L, G2, CTevetieveti Pmavaiti Avācyaṃtāṃ_ G2vāvyatāṃ Hvācyatāt_ || ꣸ ||
    • yathā somyaikena lohamaṇinā sarvaṃ loham ayaṃ vijñātam̐ syāt | vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam (Chāndogya Upaniṣad 6.1.5, ed. Olivelle, 246).
    • tathā suvarṇaṃ kayācid ākṛtyā yuktaṃ piṇḍo bhavati | piṇḍākṛtim upamṛdya rucakāḥ kriyante | rucakākṛtim upamṛdya kaṭakāḥ kriyante | kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ (Mahābhāṣya Paspaśāhnika, ed. Kielhorn, I, 7).
    • tad yathā— katarat suvarṇaṃ, ya eṣa rucakaḥ svastiko vardhamānaka iti; na hy atra rucakādyākāradvāreṇa pravṛttas suvarṇaśabdo rucakādyākāram abhidhatte, uparateṣu vā rucakādyākāreṣu tadvyavacinnasvarṇārthaparatāṃ parityajati | tad uktam— adhruveṇa nimittena devadattagṛhaṃ yathā | gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ | rucakādyabhidhānānāṃ śuddham eve(vai)ti vācyatām || tathopalakṣaṇe jātāv ākṛtau vā samāśrite | vyaktayo yānti śabdānāṃ śuddhā evābhidheyatām || (Śṛṅgāraprakāśa 6, ed. Raghavan, I, 329).
rucakakuṇḍalādyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatrānapāyirūpaṃ satyam ity apāyibhir ākāraviśeṣais tatsādhyārthakriyā'karaṇān* na tatraiva rucakādiśabdāḥ kṛtapadabandhāḥ* | kiṃ tu tadatiricyamānam arthavastv abhidhāyakatvena samāviśanti,* tadvat prakṛtisaṃbandhād ākāropahitanānātvam api paratattvaṃ śabdagocara ity arthaḥ | tatra ca apāyibhir iti hetunirdeśaḥ sādhyasamakakṣyatayā kṛtaḥ, tataś copādhīnām avācyatvam asatyatvaṃ ca siddhyati | asatyatvād evārthakriyā'karaṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arthaḥ |
REd, G1 Prucakakuṃḍalachyākā° CTrucakakuṇḍalādyakāviśeṣopadhī° G2syaṃkakuṃḍalādhāraviśeṣo bhidhāyamānarūpābhedam O°śeṣo bhidhīyamānarūpābhedam L°śeṣo bhidhāyamānarūpābhedam H°ṣoṇadhīyamānarūpabhedam T°ṣopadhīyamānarūpabhedam K, V°pādhāyamānarūpābhedam°pādhāyamānarūpābhedamaLm KEd, D, A°rūpābhedam ŚEd, IEdom Hsuvatrarṇam Tsavarṇṇam ŚEd, IEdom ŚEd, IEdom KEd, D, K, V, A, M, Psarvatropādhirūpaṃsarvatro_pādhirūpaṃ G2satyabh Hom CTi__​_​_​_​_​_​ KEd, D, Aupādhibhiḥupādhibhiupādhibhiḥ_ K, Vupādhibhi G2apāyibhi CTom CTom H, Ttatsadhyā°tatsadhyā°tatsaddhyā° CTom tatsādhyārtha° L, M, P°yākāraṇān G2tetraiva G2ruvakādiśabdā CT°śabda__​_​ ŚEd, KEd, D, K, V, A, O, L, G2°dasaṃbandhāḥ°dasaṃbandhāḥ |°dasambandhāḥ°dasaṃbaṃdhāḥ°dasaṃbaṃdhāḥ°dasaṃbaṃdhāḥ°dasaṃbaṃdhāḥ°dasaṃbaṃdhāḥ°dasaṃ.......baṃdhāḥ°dasaṃbaṃdhāḥ || IEd°dasaṃbadhnāḥndhāḥ | P°baṃdhā K, Vkituṃ Hki Tkan CTtakiṃ K, Vom Aom ta° G2°rivyamānam M°mānaśarīram P°māne śarīram K, Varthavasty G2arthavasy Marthād vastv Parthyād vasty Harthavahastv Kabhidhaya° Dabhidhaāya° Oabhidheyaketana L, G2abhidheyakatanaabhidheyakatana Habhidheyakeyakena T, CTābhidheyakena M, P°yakena Psaptāvi° G2samāviśatti CTsamāviśati G2tatvakṛ° Tprakṛtasaṃ° Hprakṛsaṃ° Lprakṛtipratyayasaṃ° CT°bandandhād D, K, V, O, G2āro° Lāropi...hi° KEd, A, Māropāhi°āropāhi° Pāropāhitanāvātvam CT°hitānānātva-m O, L, G2paratvaṃ Tparan tatvaṃ CTparaṃ tatvaṃ K, Vśabdagovara G2śadagovaram O, L°caram Hatra M, Patraivopādhibhiratraivopā¦dhibhir G2vāpā° KEd, D, K, V, Aśākyasa° CTsādhyama__​_​_​kṣya° O, Lśākyasamakakṣatayā G2śakyasamakakṣatayā M, P°kakṣatayā K, Vkataḥ G2vṛtaḥ || K, Vcopādhānām G2vopādhinām Hcopādhīmām G2avāvyatvema Masatyatvam Patyatvam G2om Oom M, Pavācyatvaṃ Aecārtha° G2evārthākri° M°yākāraṇāt P°yākāraṇā CT°yā__​_​_​_ṇāt M, Ptadartha G2va CT°hāravācyaṃ G2avāvyatvaṃ M, Padd atas K, Varśaḥ
    • na ca tatsvalakṣaṇagrahaṇottarakālabhāvinīlavikalpasya viṣayeṇa nīlārthasādhyārthakriyā kriyate (Hetubindu, ed. Steinkellner 1967, 35). Reconstructed from the Tibetan translation.
    • na ca tatsvalakṣaṇagrahaṇottarakālabhāvino nīlavikalpasya viṣayeṇa nīlasādhyārthakriyā sādhyate (Hetubindu, ed. Steinkellner & Krasser 2016, 3).
    • asatyeṣu bhedeṣv eva śabdāḥ kṛtapadabandhā nābhinnam advayaṃ tattvaṃ saṃspraṣṭuṃ śaktā iti vitatha eva śābdo vyavahāraḥ (Prakīrṇaprakāśa ad Saṃbandhasamuddeśa 73, ed. Subramania Iyer, III, i, 174). Subramania Iyer records the variant reading kṛtasaṃbandhā in KEd, V, and COL 2393 of the Travancore University Manuscripts Library which is not collated here.
    • yato bahiḥsadasattvam anapekṣyaiva vivakṣāprāpitasaṃnidhāne 'rthe vṛtapadabandhāḥ śabdāḥ (Prakīrṇaprakāśa ad Vṛttisamuddeśa 570, ed. Subramania Iyer, III, ii, 405). No variants recorded for vṛtapadabandhāḥ. Raghunātha Śarmā corrects vṛta to kṛta (III, iii, 602).
    • anyatra saṃjñāsamāveśo bhavati | kānyatra | loke vyākaraṇe ca | loke tāvat | indraḥ śakraḥ puruhūtaḥ puraṃdaraḥ | kanduḥ koṣṭhaḥ kuśūla iti | ekasya dravyasya bahyaḥ saṃjñā bhavanti (Mahābhāṣya ad Vārttika 1 ad Aṣṭādhyāyī 1.4.1, ed. Kielhorn, I, 296).
nanu ca rucakādau prakṛtyanvayo* 'vadhāryata eva | ihāpi vastūnāṃ jñāyamānatvena* sattvāj jñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ | nanu viśeṣaṇoparaktaṃ* viśeṣyābhidhānaṃ yuktam ity upasarjanībhūtasyābhidhāne kā kṣatiḥ | na kācit, kevalam upādhiṣv evātra tātparyadṛṣṭyā padabandho nivāryate | guṇatvena* tv abhidhānam astu, na tāvaty eva viśrāntir iti dravyaniṣṭhatāsiddhiḥ || 4 ||
REd G1om ŚEd, IEd, G1, M, P, Hom K, V, G2va KEd, D, K, V, A, O, L, G2kāryādau G1om Aprakṛtyacayo G1om G1om M, Pvadhāryatevadhāryate |vadhāryate_ G1om G2prava M, Pevam G1om G1om Pvastunāṃ CTvastūnā KEd, K, V, A, O, G2jāya° G1om Vmatvāt_ G1tvāt_ Tsatvā Lvaikalpikārā° Mvaikalpikākārasyāna° G(G1, G2)°kārāvavasthānām P°kārasyānavasthānā V°nābhūtasyābhidhāne kā kṣatiḥ na kācit kevalam upādhin G(G1, G2)irā° Dnirākāraśuśu° KEd°gamyasya Psvasaṃvitasiddha° ŚEdsvasaṃvit_ siddha° O, L, G(G1, G2)aśeṣaḥaśeṣaḥ ||aśeṣaḥ || Ona Oadd tu CTom P°dhānayuktam KEd, D, K, V, A, O, L, G(G1, G2), CTom CTom K, Vupasarjanābhū°upasarjanābhū° CT__​_​_​_​__​_​_​_​_​_​bhidhāne G(G1, G2)°syāribhānaṃ O, L°dhānaṃ G1kakṣyatiḥ || Akṣati G(G1, G2)kāvitkāvit M, Pom A, Hupādhiṣṭevātra G(G1, G2)upādhir vyavātraupādhir vyavātra M, Pevātrāpi M, Ptātparyaṃ dṛṣṭvātātparyaṃ | dṛṣṭvātātparyaṃ_ dṛṣṭvā H°dṛṣṭvāṃṣṭyāda Hpadaṃ baṃdho Kanidhānam Vavidhānam M, P, H, T, CTadd ca G(G1, G2)tīvaty K, Vdravyanimutāsiddhiḥdravyanimutāsiddhiḥ_ A, P, Hdravyaniṣṭatāsiddhiḥdravyaniṣṭatāsiddhiḥ_dravyaniṣṭatāsiddhiḥ | O, Ldravyasiddhiḥdravyasiddhiḥ | G(G1, G2)dravyanisiddhiḥdra-vyanisiddhiḥ
    • atha yo 'sāv ādyaḥ kapotaḥ salomakaḥ sapakṣo na ca saṃprati prāṇiti kathaṃ tatra prāṇiśabdo vartate iti | atha matam etat prakṛtyanvayā vikārā bhavantītīhāpi na doṣo bhavati (Mahābhāṣya ad Vārttika 5 ad Aṣṭādhyāyī 4.3.155, ed. Kielhorn, II, 325).
    • yadi hy ekāntato bhinnaṃ viśeṣyāt_ syād_ viśeṣaṇam | svānurūpāṃ sadā buddhiṃ viśeṣye janayet_ katham (Ślokavārttika 142, ed. Dvārikādāsa Śāstrī, 128).
    • svānurūpām iti | viśeṣaṇasvarūpoparaktām | yato viśeṣaṇoparaktaṃ viśeṣyaṃ grāhayad viśeṣaṇam ucyate, anyathā viśeṣaṇa(tva)syānupapannatvād iti bhāvaḥ | yathoktam -- svabuddhyā yena rajyeta viśeṣyaṃ tad viśeṣaṇam iti (Pañjikā ad Tattvasaṃgraha 1296, ed. Krishnamacharya, I, 387), which is a quotation of Ślokavārttika Pratyakṣasūtra 142, ed. Dvārikādāsa Śāstrī, 128).
    • na hy ākṛtipadārthikasya dravyaṃ na padārtho dravyapadārthikasya vākṛtir na padārthaḥ | ubhayor ubhayaṃ padārthaḥ | kasyacit tu kiṃcit pradhānabhūtaṃ kiṃcid guṇabhūtam | ākṛtipadārthikasyākṛtiḥ pradhānabhūtā dravyaṃ guṇabhūtam | dravyapadārthikasya dravyaṃ pradhānabhūtam ākṛtir guṇabhūtā (Mahābhāṣya ad Vārttika 53 ad Aṣṭādhyāyī 1.2.64, ed. Kielhorn, I, 246)
    • prakṛtyanvayā iti | prakṛter anvayo yeṣu te prakṛtyanvayāḥ | prakṛtir eva vikārarūpatām āpadyamānā vikārāvasthāyām api kvacit prakṛtiśabdenābhidhīyata ity arthaḥ (Pradīpa ad Mahābhāṣya ad Vārttika 5 ad Aṣṭādhyāyī 4.3.155, ed. Josi & Shastri, IV, 227).
    • bhāvānāṃ hi jñāyamānatvena jñānopārūḍhatayā sattvam eva, bahir adhyavasānāc cāpi sattvam (Prakīrṇaprakāśa ad Saṃbandhasamuddeśa 63, ed. Subramania Iyer, III, i, 169).
ata eva viśeṣaṇoparāgāt sāṅkaryadoṣaṃ parihartum āha―
REd G(G1, G2)viṣaṇovasaṃgā P°paśamarāgāt CTsāṃkarśerya° Hsākaryadvoṣaṃ K, V°doyaṃ K, Vpariharttamparihartam
ākāraiś ca vyavacchedāt sārvārthyam* avarudhyate |
yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ || 5 ||*
Hsvavya° G(G1, G2)vyavadvedāt Osāmartthyam Lsāmārthyam G(G1, G2)sāmarthyām KEdanuru° P°dhyata_ G(G1, G2)vakṣu° P°dīnā Vadd śabdāṃtarābhidhāyamānārthatvaṃ Vsāṃnā° REd, M, P, H, Tnālikādibhiḥnālikādibhiḥ || 5 || 115nālikādibhiḥ || || ||_nālikādibhiḥ_5_nālikādibhiḥ || ꣸ ||nāḻikādibhiḥ |
    • ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ | nimittabhedād ekasya sārvārthyaṃ tasya bhidyate (Vākyapadīya 2.250, ed. Subramania Iyer, II, 103).
    • uktaṃ ca— ākāraiś ca vyavacchedāt sārvārtham avarudhyate | yathaiva cakṣurādīnāṃ sāmarthyaṃ nalikādibhiḥ || (Śṛṅgāraprakāśa 6, ed. Raghavan, I, 329-330).
sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt sārvārthyaṃ śabdāntarābhidhīyamānārthatvaṃ sāṅkaryaṃ prasajyetety atredam ucyate | pratiniyatākāraparicchinnavṛttitvāt sarvārthatvapratibandhād asaṅkara ity arthaḥ |
REd G(G1, G2)sarvatāveśu Hbrahmaṇā G(G1, G2)°bhedat G(G1, G2)tadatidhātitve Otasyābhā° G(G1, G2)bhāvā Psarvārthyaṃ Lśabdābhi° G(G1, G2)śabdāṃtarātidhī° K, Vśabdāṃtarābhidhāya°śabdāṃtarābhidhāya° O°mānatvaṃ K, Vsāṃkarya G(G1, G2)pramajye° Vprasatyetety Aprasajyatety Pprasajyata ty Hprasaṣvetety G(G1, G2)atredanatredan Lpratiniyatakā° G(G1, G2)°richinavṛttitvā°richinavṛttitvā V, Psarvārthatvaṃ pra° CTsarvārthapra° KEdsarvārthatvāpra°
ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate, paṭākāropadhānena tu paṭaśabdenetyādy upādhirūpopahitavivekitvam abhidhānīyam | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyanti, tathāvidyāvacchinnadṛkśaktibhir ākārabhedair eva vastūpalakṣyate |* tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata ity arthaḥ |
REd K, Vghaṭākādopa° G(G1, G2)ghāṭākāropadhīnapuraḥsaṃra O°dhāne puraḥsaraṃ L°sara T, CTāmu° Pghaṭā° Apaṭhaśa° G(G1, G2)paṭaśaddene° K, V°netvādy M°nety P°ne Padd tur IEdupādhirūpopāhi° T, CT°tatvam P°vekītvam G(G1, G2)atidhānīyata Hnālikāmuṣira° Mnālikāsuṣira° O, Lnāḍikāsuṣira° Tnāḻisuṣiva° Anāḍikāśuyi_iva° CTnāḍikāsuṣivanmarmani° G(G1, G2)nāḍikāśuṣiravarmani°ḍikāśuṣiravarmani° Pnālikāsuṣiravartmanī hi° Vnāḍikāra° G(G1, G2)tadavakyasāva° K°vaschitam Levartha° G(G1, G2)evārthahāgaṃ L, G(G1, G2)vaśyaṃti Htathāvichin° Lyathācadhinaṃ dṛ° Otathāvadinaṃ dṛk_śaktirbhi.........r G(G1, G2)tathāvadhiṃnaṃ dakūśaktibhirtathāvadhiṃnaṃ daśaktibhir KEd, D, K, A, M, P°napṛthakśaktibhir°napṛthak_śaktibhir°napṛtha2_k_śaktibhir°napṛthak_śaktibhir°napṛthak_śaktibhir°napṛthak_śaktibhir°napṛthak_śaktibhir G(G1, G2)akā° Aākāramedair Pākārabheaidair G(G1, G2)aveva° Pvastupa° O, L, G(G1, G2)om Hyathārthāva° CTśabdaviśeṣāc chabdair H°veśās chaśabdair IEdebhi° ŚEdevābhi° K, Vabhidhāyata Pīty Titiy G(G1, G2)artha ||
    • tathā hi— yathā cakṣurādiśabdānām aśeṣarūpādiprakāśanasāmarthyaṃ nalikādisuṣiravartmani yuktaṃ darśanasya tadavakāśāvasthitarūpabhedoparuddhatayā viṣayāntareṣu na viprakīryate, tathā jātyākṛtibhyām avaruddhaviṣayā gavādiśabdānām abhidhānaśaktir nāśvādiṣv atiprasajyata iti (Śṛṅgāraprakāśa 6, ed. Raghavan, I, 329).
yathāvaraṇādinendriyasyaiva prakāśaśaktiḥ pratibadhyate, na viṣayo vikriyate, tathānādyavidyāvacchedaprakalpitavibhāgānāṃ* jīvānām eva saṃvedanaśaktir niyamyate, yena vicchinnārthābhidhānena bhedaviṣayāṇy abhidhānāni prayujyante, na tu tattvam avidyayāvilīkriyata iti nāḍikānidarśanena sūcayati | nāḍikādibhir ity ādigrahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ | yatraiva hy avadhānaṃ tad evāvadhāryate | mūrtyabhijano rūpasaundaryaṃ tenāpahṛto 'nyaṃ na paśyati || 5 ||
REd Lyathācara° G(G1, G2)yathāvaraṇāmineṃ° Pyathā āvaraṇādidri° Myathā āvaraṇādiṃ¦dri° O°yasyeva Hprakāśanaśaktiḥ G(G1, G2)prakāśāśaktiḥ K, P°śakti_ Vom M, Ptena CT'pi kri° Mtathānādyāvi° Ptathānādyāvidyāvachaṃda° G(G1, G2)tathānādyāvachedaprakalpata° Ovijñānānām Ljijñānām G(G1, G2)jījñānām Hjīvāmenām Kevaṃ K, Hsave° IEd°śakriśaktir Avidyinnā° Lvichinnāyābhi° Ovicchinnādyābhi° Kvichinnārdyābhi° G(G1, G2)vichināyātidhī tenavichināyātidhī || tenavichināyātidhī || tena M, P, H°bhimānena°bhimām__nena P°yāny O, L, G(G1, G2)°yāsmābhidhānāni CTābhyabhi° K, Vprayuyaṃte O, L, CTprayuṃjateprayuṃjate |prayu-ñjate | G(G1, G2)prāyuṃjate Pprayujyate_ H, Tprayujateprayujate | CTtatvavi° M, Pavidyayā āvi° Lavidyayā balī° Havidyayāvilīṃkri° G(G1, G2)°yāvanīkṛteya Padd nāti¦ M, P, H, Tnālikā°nālikā°nāḻikā° CTnāḍi-kādida° K, Vsūcavatisūcavati G(G1, G2)sūvayativayati Psucayati_ M, P, H, Tnālikā°nāḻikā° Mityādi | gra° Oādigrahaṇāvadhānapratighātamatyabhi° L°ṇāvadhānapratighātamartyabhija...nādyavirodhaḥ | G(G1, G2)°ṇāvadhīnaprativātamarttyatijanāghṛvarodhaḥ°ṇāvadhīnaprativātamarttyatijanāghṛvarodhaḥ ||°ṇāvadhīnaprativātamarttyatijanāghṛvarodhaḥ_ Mavaghānabhūpra° KEdavadhātapra° Tavadhānapratitaghā° Aavadhātapratidhāta° H°ghāṭatamūrtyabhijanaṃ nādyavarodhaḥ | CT°rtyajanādyava-rodhaḥ O, Lyatraivavye CTyatraivaṃ G(G1, G2)yatrai‾vyevghava° M, P, Hom M, P, Hvyava° Aāva° ŚEd, IEd, KEd, D, K, V, A, O, Leva hy ava°eva hy ava° G(G1, G2)eva hy adyadhā°eva hy adyadhā° G(G1, G2)mūrcyabhi° KEd, A°janā Oom rū° CTrūpaṃ saun° K, V, A, Prūpasaudaryaṃrūpasaudaryaṃ_ Lsaudaryaṃ G(G1, G2)ya sauṃdaryaya sauṃdarya H°darya ŚEd, IEd, KEd, D, K, V, Atenāpahatotenāpahato G(G1, G2)tenāpahuto Pnya CT'nyan
    • iha hi vijñānātmano brahmaṇo vibhaktāḥ syuḥ, avibhaktā vā, svato brahmaṇaiva vā vibhajyeran_ bhogārthaṃ krīḍārthaṃ vibhūtikhyāpanārthaṃ vā svabhāvād vā; avidyānibandhano vā tadvibhāgaḥ (Brahmasiddhi, ed. Kuppuswami Sastri, 21).
ye tarhy ākāramātraniveśinaḥ sanniveśādiśabdās te dharmamātram abhidadhyur iti sārvatrikī dravyapadārthavyavasthā viśīryetety āśaṅkyāha―
REd K, Vryarya G(G1, G2)tye M, Pyenayena Hyanaṃ G(G1, G2)tahy G(G1, G2)āṃkāramāganirveśataḥ || KEd, K, V, A, O°nirddeśataḥ°nirdeśataḥ°nirdeśataḥ°nirdeśataḥ°nirdeśataḥ D°nirdeśanaḥ L°nirveśataḥ Asaṃtive° G(G1, G2)eṃniveśāriśabdāeṃniveśāriśabdāeṃniveśāriśabdā || Habhidaṣkar M, Padd na K, Vsārvatrikā G(G1, G2)sāvartrikīvartrisāvartri H°rthasya vyavasthā G(G1, G2)°sthāviśīryota ty M°sthābhidhīyetety P°sthābhidhīyatety K, Vviśārye°viśārye° Hviśīryatety
teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate |
tattvātmakatvāt tenāpi nityam evābhidhīyate || 6 ||
G(G1, G2)tiṣv CTadd ādhy Pāokā° G(G1, G2)ākāreyuyūḥākāreyuyūḥ || K, Vya CTsadā bhū° G(G1, G2)tathāḥ bhūtedhyutathāḥ bhūtedhyu G(G1, G2)varttato G(G1, G2)ta cātma° CT°katvoktenāpi Anityem K, Vevābhidhāyateevābhidhāyate ||evābhidhāyate_
upādhimātrasvabhāveṣv api sanniveśādyākāreṣu* sanniveśādiśabdā vartamānāḥ, paramārthatas tattvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvāt tadātmanaiva sattvāt tad eva nityam upādhimad dravyam, evam apy abhidhāne 'bhihitaṃ bhavati | tattvam ātmā hy upādhīnām, na tu te tasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā santas tathaivābhidhīyante | yadā hy upādhimallīnatā tadopādhaya upādhayo na bhavanti | tatas tu niṣkarṣe dharmāntarāśrayatayā svātantryād upādhimattvam eva nopādhitvam* ity āśayaḥ || 6 ||
REd M|| upādhisva° Pupādhiṣv abhā° A°traśvabhāveṣv G1°svalāves G2°svalāves tu O, L°ve Okvacit LLkvāpi G1tu pi G2pi K, V°reyu G(G1, G2)°reśur G1sanivaāśā° G2saniveośā° K, V°śabda°śabda M, P, H°śabdo T, CT°śabdāḥ K, Vvartamānā Avartabhānāḥ G(G1, G2)varttamājāḥ M, P, Hvarttamānaḥvarttamānaḥ_ Apapa° G1para-rthatas T°kānupādhīnān CT°kānupādhīnāṃ G(G1, G2)add na Vtanniṣkarṣaṃ Ltannikarṣe G(G1, G2)tu miṣkarṣe Psvarūpasyātmasva° G(G1, G2)svarūpatvādy KEd, D, K, V, A, O, Lātma° G(G1, G2)atmanaiva M, Pātmany eva A, Psatvā G(G1, G2)sattāt Pupādhīmallīnatā_ tadā KEd, D, K, V, A, M°mallīnatā tadā°mallīnatā tadā,°mallīnatā tadā2°mallīnatā | tadā H°mallīnavā tado L, G(G1, G2), T°madravyam G(G1, G2), Pom Oom CTavyapy G(G1, G2)āpatidhāne Pubhi° CTabhidha(ā)ne Habhidhānābhi° G(G1, G2)om M, Pnihitaṃ O, Lbhihitatvaṃbhihitatvam CTtvabha° K, Vbhavāti G(G1, G2)ti Pātmāṃ Hṣkapā° Kapādhānāṃ Vapādhānā G(G1, G2)unādhīnāṃ Hnanu Hom K, Vtevalasyā°tevalasyā° KEd, D, A, M, Pkevalasyā°kevala3syā°kevalasyā° Ltat syāt māne Hvyāparttaka° ŚEd, IEdvyāvartaka° G(G1, G2)sarvapadopā° CTevopacayas T, CTadd te KEdtadātmanāṃ Hsattas T, CTsansan__ Msattayaivā° Psatayaivabhi° G(G1, G2)tathaivātidhīvatetathaivātidhīvate K, V°bhidhāyaṃte CT°dhīyate | Hadd Ltathā K, V O, CTyathā M, Ptadā Hupāvima° Lupādhyadhīnatā Pupādhīmallinatā K, V°mallānatā O, G(G1, G2)°madhīnatā CT°-macchinnatā KEd, D, K, V, A, O, L, M, Ptadopādheya G(G1, G2)tadopādheva G(G1, G2)vapā° K, VdhayoLdhayo T, CTom G(G1, G2)tata G(G1, G2)śrutipūrve Knimerṣe Vnimeṣe Onipūrve Lpūrve CTniṣkṛṣṭe G2dharmota° G1dharmeta° CT°śrayā__​_​_​_​_​_​ G(G1, G2)svātaṃtryad M, Pupādhitvam O, L, G(G1, G2)°matva°matva O, L, G(G1, G2)va P, Tnopadhitvam Larthaḥ || G(G1, G2)āśaya || M, Pbhāvaḥbhāvaḥ |bhāvaḥ_
    • yo vā saṃniveśaviśeṣaḥ saṃyogaviśeṣaṇaṃ ca hastyādiṣv iva sākṛtir eva (Dīpikā ad Mahābhāṣya Paspaśāhnika, ed. Bronkhorst, IV, i, 15).
    • yathā ca nirupādhino dravyasya prakarṣo nāsti tathā dravyān niṣkṛṣṭasya svatantrasya guṇasyāpi śuklataraṃ rūpataraṃ rūpam iti svataḥ prakarṣo nāsti, api tu tadavasthāyāṃ dravyāyamāṇatvād_ guṇasyāparasaṃsargidharmāntaranimitta eva prakarṣa iti (Prakīrṇaprakāśa ad Guṇasamuddeśa 3, ed. Subramania Iyer, III, i, 204).
yady evaṃ dharmāṇām apy avasthāntare dharmirūpatvān nityatve satyatve cākārāṇām asatyatvam, dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṅkyāha―
REd ŚEd, IEd, KEd, D, K, V, A, O, L, G(G1, G2)om G1avasthātare Pdhamirū° Hdharmirūpitvān L...dharmiṇi rūpatvāni° G(G1, G2)°tvānityatve G(G1, G2)vākā° K, Vcākārīṇām Lcākārāṇāsasa° M, Panityatvaṃanityatvaṃ |anityatvaṃ_ M, Pavayavadra° G1saātyatvam Msatyatva Psatyatve Pnityatve Mnityatve tasya Ptasya G(G1, G2)niyūmesyā° Lniyamesyā° T°pattier
na tattvātattvayor bheda iti vṛddhebhya āgamaḥ |
atattvam iti manyante tattvam evāvicāritam || 7 ||
Oom Lnanv O|| tatvatasyayor Latasya yo H°tvayār G(G1, G2)ca tasyayārte darati REd-Hbhedaṃ REd-Cbhedā iti Odravyebhya Ldhravebhya G(G1, G2)dhruvebhya Pāgataḥ_ K, Vmanyaṃtvemanyaṃtve Lmaṃnyate Livā° K, Vevāvivāritaṃevā'vivāritaṃ ||evā'vivāritaṃ_ G(G1, G2)evāvivāvivāritaṃevāvivāvivāritaṃ ||evāvivāvivāritaṃ ||
ayam atrārthaḥ | nehādvaitanaye satyāsatye dve rūpe staḥ, advaitahāniprasaṅgāt | kiṃ tu pāramārthikam ekam evādvayaṃ tattvam | tac cānādisiddhāvidyāvilasitasahaṃ* pramātṛviṣayatayā yathātattvam anavabhāsamānam ity anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati | tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ* cakāsti, nānyat | tadvyatiriktasyānyasyābhāvāt |
REd M, Pasyāyam| asyāyam Hātrārthaḥ | T, CTartthaḥartthaḥarthaḥ Oadd na Pna hi dvai° Lnehī dvai° G(G1, G2)neho dvai° Ohy advai° Hsatyasatye Pdvarūpe Hdvarūpantaḥ Ladd satye K, Vstuḥstuḥ_ G1advaitadvāni° Lpara° Opāramārtikam G(G1, G2)paramārthekamparamārthekam Vevam M, Pom KEd, D, K, V, A, O, Lom G(G1, G2)om O, Lcānādisiddhāvidyāvilaṃbitasahapramāpra°cānādisiddhāvidyāvilaṃbitasahapramāpra°cānādisiddhāvidyāvilaṃbitasahapramāpra° K, Vcānādisiddhāviyāvilasitasahayamāpra° G(G1, G2)chānādisiddhāt nidhavilaṃvinasahapramāpramāsṛdviṣṭhaya°chānādisiddhāt__ nidhavilaṃvinasahapramāpramāsṛdviṣṭhaya°cchānādisiddhāt__ nidhavilaṃvinasahapramāpramāsṛdviṣṭhaya° D°sahapramāpramātṛviṣayatayā A°sahapramāpramātaviṣayatayā M, P, H, T, CT°sahapramātṛviṣayatayā L, G(G1, G2)yathātvam M, Ptathātvam K, Vatadhabhā°atadhabhā° KEd, D, K, V, A, O, L, G(G1, G2)om Hakene° G(G1, G2)anekakika° CTanekavikalpaparighari° Lanekaviṣayavikalpaparighaṭanākā° M, Panusaratianusarati |anusarati_ K, V, G(G1, G2)va G(G1, G2)evākāranānātve nī° Levākāranānātvonī° V°tvonnāyamānasvarūpabheda K°bheda G(G1, G2)vakāsti G(G1, G2)tadhvati°tadhvati° Ktadyati° T, CT°ktasyābhāvāt_ O°nyasvābhāvāt |
    • tad yathā cintāmaṇir arthināṃ yathāśayam ākāranānātvam uddarśayati tathānantaśakti sanmātraṃ brahma avidyāvilasitasahaṃ sāmsārikapramātṛviṣaye nānārūpaṃ cakāstīty ante vastusatattvam uddhāṭitam (Prakīrṇaprakāśa ad Jātisamuddeśa 40, ed. Subramania Iyer, III, i, 47).
    • ekam eva brahma sarvaśaktīti pramāṇena siddhe 'sminn arthe 'vidyāparikalpitasya bhāvabhedasyāpāramārthikatvāt kāryanānātvonnīyamānaḥ śaktibheda evaiksya yukto na tu svarūpabhedaḥ (Prakīrṇaprakāśa ad Jātisamuddeśa 22, ed. Subramania Iyer, III, i, 34).
tatra ca yo 'yaṃ prakāśaḥ sā vidyā | aprakāśas tu tamo 'vidyā | na ca prakāśābhāvo 'prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ | tataś ca yo 'yaṃ bhedaprakāśaḥ saivaikaghanaprakāśābhāvaḥ prakāśavicchedo 'vidyā | tatra ca vicchinnānvayo vicchedo 'vadhāryata iti vicchinnaprakāśaḥ satyo vidyaiva | vicchedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre na kiṃcid atattvaṃ vyavatiṣṭhate | tattvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇīyaṃ prapañco 'tattvam iti vyavahriyata iti brahmavidaḥ | tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthāpitaṃ tattvam evābhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam atattvaṃ manyanta iti vicāreṇāvidyāvilaye brahmaikaniṣṭhatā darśanānām | tad uktam―
satyā viśuddhis tatroktā vidyaiva*
ityādi || 7 ||
REd M, Ptathā G(G1, G2)va Acayor Aya Kpraṃkāśaḥ ŚEd, IEd, KEd, D, K, V, A, O, Lsasa G(G1, G2)om Avidhā G(G1, G2)mavidhā Hom G(G1, G2)aprakāśakta G(G1, G2)namo A, G(G1, G2)vidhā Lom G(G1, G2)va Pprakāśābhyā_ M°bhā | Aprakāṃśe vichedo G(G1, G2)gakāśo Aadd vidyā tatra ca Avinānya IEdkaścipra° G(G1, G2)kaścihāmāṇāsiddho Vprakāśamā° Anirūpya Hnirūpas Hyor Hya ŚEd, IEd, Osa evai° Hsevaikaghaṭana° K, Vsaivaikaghāna° G(G1, G2)sevaikaghanaprakāśātāvaḥ || Psaivaiyanaprakāśakabhāvaḥ_ Lprakāśāvi° G1prakāśa CT°vidyācchedo O, G(G1, G2)vipā Lviyā ŚEd, IEdom V, G(G1, G2)va Pvichedānvachin° Mvichedānvachinnānnā° G(G1, G2)vichinā° Avichinnācayo Oom ŚEd, IEd, KEd, D, K, V, A, L, G(G1, G2)vacchedo'vacchedo'vacchedo'vacchedovachedovachedovachedovachedovachedovachedovachedo Tvicśede G1vadhāye G2vadhāyate Mvichittir apra° Pvichitipra° L°kāśa ŚEd, IEd, KEdsatyā M, Psatosato | Htanāvi° G(G1, G2)viccaiva Lchinne mātraṃ G(G1, G2)vichemātraṃ Pchedamātratvaṃ H°mātra ŚEd, IEdtu Pom Taprathana° Oaprathāna° Ppradhāsva° M, Hapradhāsva° CTaprathanasvabhāva G(G1, G2)°svabhavaṃ Pom G(G1, G2)kiṃvid Lavidyo G(G1, G2)avidhetiavidheLtiavidheti ŚEd, IEd, T, CT°rthavicāre°rtthavicāre M, P°rthatatve H°rthatatve vicāre G(G1, G2)°vivāre KEd, D, K, V, A, L, G(G1, G2), M, Pom G(G1, G2)kiṃvih Hkicid ŚEd, IEdtattvaṃ M, Pyat tatvaṃyat tatvaṃ_ Lca ti° K, V, A, Hvyavatiṣṭatevyavatiṣṭate | G(G1, G2)evāya° CTadd ca G(G1, G2)vakāsaṃd M, Pcāvakāśād CTsakāsad M, Padd iti M, Pom Tapivi° G(G1, G2)avivāri° K, V°maṇāyaṃ°maṇāyaṃ Oprapaṃca G(G1, G2)paṃcodayāpaṃcodayā Hvyavadbhiyata O, Lpratibhāsaṃ bhedenaadd pratibhāsaṃ bhedenaadd pratibhāsaṃ bhedena O, Lcakāsad avi° Ladd prapaṃco K, Vparākṣayā Aparokṣyayā Lpakṣayā KEd, D, K, V, A, O, L, G(G1, G2), M, Pvyavasthitaṃvyavasthitaṃ G(G1, G2)evāsinaṃ Mevātyaṃtatī° Levābhinnatārthikā Pevātyaṃtatīrthīkā Hevābhinnatīyikāra Hnedā° Lbhedātmakatamatvaṃ G1bhedatmakata G2bhedātmakata O, Ptatvaṃta¦tvaṃ G(G1, G2)manyūṃta D, K, Avicāreṇa vi°vicāreṇa vi° Vvicāreṇa brahmaiva vikalpitaṃ bhavatītilaye G(G1, G2)vivāreṇa vidyākilaye P°dyāvīlaye K, V°niṣṭatā°niṣṭatā A°niṣṭatād H°niṣṭatayā M, P°ṣṭhatayā G(G1, G2)°nichatādarśanaṃ || KEd°tādarśanam | D, K, V, O, Ldarśanaṃdarśanaṃ |darśanaṃ |darśanaṃ |darśanaṃ || Aadarśanaṃ O, Ltata G(G1, G2)tan G(G1, G2)satya CTvi-Lśaddhis KEd, Aviśuddhisūtroktāviśuddhisūtroktā Ptatrokta Lvidyā KEd, D, K, V, O, G(G1, G2), M, P, H, T, CTvidyaivetyādividyaivetyādi || 7 ||vidyaivetyādi |vidyaivetyādi_vidyaive...........tyādi |vidyaivetyādi |vidyaivetyādi |vidyaive¦tyādi |vidyaivetyādi_vidyaivetyādi |vidyaivetyādi Avidyaivityādi_ Lvetyādi |
    • tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ | ekatvināṃ dvaitināṃ ca pravādā bahudhā matāḥ || satyā viśuddhis tatroktā vidyaivaikapadāgamā | yuktā praṇavarūpeṇa sarvavādāvirodhinā (Vākyapadīya 1.8-9, ed. Subramania Iyer, I, 30-36). Rau reads bahudhāgatāḥ (38).
evaṃ tena tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaśabdānāṃ tattadupādhimukhaṃ tad eva viṣayaḥ siddha ity āha—
REd O, L, G(G1, G2)om CTadd tana G(G1, G2)jūpeṇa Avatyaiva KEd, A, Lsarvavidyānāṃ K, Vsarvaviśabdānāṃdyānāṃsarvaviśabdānāṃdyānāṃ Osarvam avidyānāṃ G1sarvadhiṃvānāṃ G2sarvaviṃvānāṃ D°nāṃvidyānāṃ D, K, V, A, O, Ltadu° M, Ptata upā° KEdtadupādhisukhaṃ, G(G1, G2)tadupādhibhuravaṃ G(G1, G2)āhā
vikalparūpaṃ bhajate tattvam evāvikalpitam |
na cātra kālabhedo 'sti kālabhedaś ca gṛhyate || 8 ||
A°rūpa G(G1, G2)bhajete G(G1, G2)evāvilpitamā K, V°lpita°lpita |°lpita_ G(G1, G2)vātra Ocātrākārabhedas L, G(G1, G2)om L, G(G1, G2)om Tkala° G(G1, G2)kālabhedaktaLlabhedakta O, Ltu
paramārthato 'vikalpitaṃ vikalpānām aviṣayo yat tattvaṃ tad eva vyavahāre 'nyasyābhāvād vikalpyamānaṃ vikalparūpaṃ nānāvidhabhedāvabhāsam anādisiddhāvidyāvaśāt samavalambate, jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti mūrtivivartāśrayadikśaktipravibhaktadeśanānātvaṃ nimittapaurvāparyāvalambanasaham | evam akālakalitam api tattvam anādinidhanaṃ kālākhyasvātantryaśakti*viniveśitapratibandhābhyanujñāvaśāj* janmādi*bhāvavikārābhidhīyamānapaurvāparyaṃ cakāstīty arthaḥ || 8 ||*
REd ŚEd, IEd, O, L, G(G1, G2)avi°avi° V'vikalpita G(G1, G2)vikarabhyānām G(G1, G2)amiṣayo CT'yaṃ G(G1, G2)yatatvaṃ Peva Ptatvaṃ G(G1, G2)tyava° M, Padd py M, Pasti svabhā°asti | svabhā° G(G1, G2)nyasyād ŚEd, IEdvikalpamātram, KEd, D, K, V, A, G(G1, G2), P, T, CTvikalpamānaṃvikalpamānaṃ,vikalpamānaṃ Lvikalpayānaṃ Padd vikalparūpaṃ Hvikalpatarūpaṃ G(G1, G2)°bhāsamānād K, Vnānātridhabhedāvabhāsamānā°nānātridha¦bhedāvabhāsamānā° Lnānāvidhabhedāvasāsamānā° D, A, M, P, CTnānāvidhabhedāvabhāsamānā°nānāvidhabhedāvabhāsamānā°nānāvidhabhedāvabhāsamā|nā°nānāvidha-bhedāvabhāsamānā° Hnānāviṣabhedāvabhāsanādisiddhāvidyāvaśāt G(G1, G2)asi° M, Psarvam ava° Hmarvam ava° G(G1, G2)samavalaṃbate G(G1, G2)jīcātma° T, CTjīvātmabhāvenā° Hjīvātmabhāvenāvatiṣṭamānaṃ K, V, A°tiṣṭamānaṃ Oadd kālākhyasvataṃtraśakti | Ata ata° KEd, Otad ata°tad ata° Htadgatatyeneti G(G1, G2)°nerti O, Lmūrtivivartāśrayād eva śaktivi°mūrtivivartāśrayād eva śaktivi°mūrtivivartā¦śrayād eva śaktivi° Amūrttivivarttān mayarik_śaktivi° G(G1, G2)vivarttāśrayād avaśaktivibhaktadeśamānātvaṃvivarttāśrayād avaśaktivibhaktadeśamānātvaṃvivarttāśrayād avaśaktivibhaktadeśamānātvaṃ V°dikaśaktinibhiktadeśanānātvaṃ KEd, D°ktivibhaktadeśanānātvaṃ°ktivibhaktadeśanānātvaṃ K°ktinibhaktadeśanānātvaṃ Mvivarttāśrayādik|śaktipravibhakte nānātvani° Pnivivarttādiśrayādik_śaktipravibhakte nānātvanimittapaurvāparyālaṃ° T°bhaktideśanānātvanimittapaurvvāparyyālaṃbaLnasahaṃ H°kta | nānātvanimittapaurvāparyāvalaṃbanasahaṃ | CT°nātvamittapaurvāparyālambanasahaṃ G(G1, G2)°ryāvulaṃbanasahaṃ°ryāvulaṃbanasahaṃ Osvayam M, Pkālakalpitamkālakalpitaṃm H°litamam T, CTadd tat Otatvim Panādhinidhānaṃ M°nidhānaṃ M, Pkālākhyaṃ svā° ŚEd, IEd, KEd, D, K, V, Lkālākhyasvatantraśa°kālākhyasvataṃtraśa°kālākhyasvataṃtraśa°kālākhyasvataṃtraśa°kālākhyasvataṃtraśa° CTkālākhya-Lsvātantryaśaktiviś__nive° G(G1, G2)kālākhyasvataṃtraśaktiviniveśitapratiṃvadhā°kālākhyasvataṃtraśaktiviniveśitapratiṃvadhā°kālākhyasvataṃtraśaktiviniveśitapratiṃvadhā° Hkālākhyaṃ svātaṃtryaṃ śaktiṃ viniveśitapratibaṃdhābhyanujñāvaśo va° Okālākhyasvataṃtraśaktiviveśitapratibaṃdhābhyanujñānava° Akālākhyasvataṃtraśaktiviniveśitapratibaṃdhābhyanujñācaśāj Ljanmādibhāvayikā° T, CTjanmādibhāvavikārādhī° M, P, Hjanmādibhāvavikārāvidhī°janmādibhāvavikārāvidhī° G(G1, G2)°vapikārābhidhīyamānapaurvāparya K, V°bhidhāyamānapaurvāparyaṃ K, Vcakāstāty Pcastity
    • tam asya lokayantrasya sūtradhāraṃ pracakṣate | pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate (Kālasamuddeśa 4, ed. Subramania Iyer, III, ii, 42).
    • ṣaḍ bhāvavikārā bhavanti iti vārṣyāyaṇiḥ | jāyate 'sti vipariṇamate vardhate 'pakṣīyate vinaśyatīti (Nirukta 1.2, ed. Sarup, 29).
    • sarvaparikalpātītam api brahma samāviṣṭasarvaśaktitvāt_ sarvarūpeṇāvabhāsamānaṃ kālākhyasvātantryaśaktipravartitakramāvabhāsaṃ pūrvāparībhūtāvayavasamāhārātmikāṃ kriyāpratītim upajanayati sādhyasvabhāvabhāvaviṣayām | siddhasvabhāvabhāvaviṣaye tu dik_śaktiprakalpitabhāgabhedaprakalpanān mūrtivibhāgam āracayati | tathā cāpravibhāgam api deśakālābhyāṃ pravibhaktam iva cakāstīti (Prakīrṇaprakāśa ad Kriyāsamuddeśa 34, ed. Subramania Iyer, III, ii, 25-26).
    • ata eva svātantryaśaktiḥ kāla iti vākyapadīye siddhāntitam (Prakīrṇaprakāśa ad Kālasamuddeśa 14, ed. Subramania Iyer, III, ii, 14).
    • kālākhyā svātantryaśaktir brahmaṇa iti tatrabhavadbhartṛharer abhiprāyaḥ (Prakīrṇaprakāśa ad Kālasamuddeśa 62, ed. Subramania Iyer, III, ii, 64).
nanv avidyamānasya tattvena pratibhānam ayuktam ity āśaṅkya dṛṣṭāntenopapādayati |
REd V, Ana Vadd tv Aca vi° G(G1, G2)avidyamamā°avidyama°avidyama° ŚEd, IEd, KEd, D, K, V, A, O, L, G(G1, G2), T, CTtattvetatvetatvetatvetatvetatvetatvetatvetatvetatve L, Tpratibhāsanam G(G1, G2)pratibhānabhayuktaṃm CTpratibhā·nayuktam K, V, G(G1, G2)āśaṃkā G(G1, G2)°nomamādayāti |
yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ |
tadātmeva ca tat siddham atyantam atadātmakam || 9 ||
Atathā Pom G1jñāneṃtyaṃnam Alyaṃtam G2ṃtyaṃnam Ttyantasaṃ° Htyaṃtasamaṃbhavaḥ | K, Vasaṃbhava Aasuṃbhavaḥ Lasaṃbhavan || G(G1, G2)asaṃbhavātāasaṃbhavātā REd-Atadātmaiva Ttathātmeva K, G(G1, G2)va G(G1, G2)tastiddham M, Psaṃsiddham Matyaṃtamahadātmakam || 9 ||_ Patyaṃtyamahadātmakam 9 |_ Tasata°
vijñānavāde viṣayākārasya bhāvato 'satyatvān nīlādis tadgato dharmo jaḍo 'jaḍe* jñāne 'saṃbhavy atyantam iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha | tathā coktam―
ekadeśena sārūpye sarvaṃ syāt sarvavedanam |
sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||*
iti || 9 ||
REd G1vijñānāvāde M, Pbāhyākā° Hsarvabhā° KEd, D, K, V, A, O, L, G(G1, G2)tāvato Tbhavato G(G1, G2)sātya° Vsatyatvātīlādis Mnīlādi Pnītvādi Atahuto Ota_hi te Ltarhi te G(G1, G2)tat G(G1, G2)sahiteadd sahite |add sahite | K, Vjaḍā O, L, G(G1, G2)om M, Pom ŚEd, IEd, T, CTsaṃbhavī'saṃbhavī'saṃbhavī KEd, D, K, V, Asambhavo'sambhavo'saṃbhavo_saṃbhavosaṃbhavosaṃbhavo Osaṃbhāvaṃtair Lsaṃbhāvatair G1saṃmāvatair G2saṃmāvaaitair M, Pasaṃbhavo KEd, D, K, V, A, M, Pom Latyatam G1atyaṃm Hasyatyaṃtam Mjaḍājaauayo2r Pjaḍā¦jaḍar Onaai Avyenacid G(G1, G2)kenavid Ldṛpyam G(G1, G2)voktamāvoktamā | Osārūpye Psārūpya G(G1, G2)saṃrvasaṃrva M, Psaṃvit G1syārvavedanāṃ || Hsarvavadanaṃ G2°danāṃ || CT°nātmasārūpye T°nātmasārūpyajñānam G(G1, G2)sabhūpye Psārūpyā Madd saṃvit syāt Msajñānam Psaṃvit Padd syāt Psajñā° K, Vajñānatā Avrated
    • vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate | iyam evātmasaṃvittir asya yā 'jaḍarūpatā (Tattvasaṃgraha 2000, ed. Krishnamacharya, I, 559).
    • sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet | sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam (Pramāṇavārttika 3.434, ed. Tosaki, II, 115). Miyasaka reads kenacid aṅgena (98).
    • sarvātmanā ca sārūpye jñāne 'jñānāditā bhavet | sāmye kenacid aṃśena sarvaṃ syāt sarvavedakam (Tattvasaṃgraha 2039, ed. Krishnamacharya, I, 571).
    • ajñānatā— jaḍarūpatvam (Pañjikā ad Tattvasaṃgraha 2039, ed. Krishnamacharya, I, 571).
    • sārūpyaṃ grāhyatvam iti cet, asaṃnihito 'pi nīlārtho nīlajñānagrāhyaḥ syāt | kiṃ ca kathaṃcit sārūpyaṃ sarvajñānānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt; tataś ca saiva sarvajñatāpattiḥ | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti (Tātparyaṭīkā ad Ślokavārttika Śūnyavāda 20,, ed. Rāmanātha Śāstrī, 246).
    • kiñ ca idam ekena vā kenacid ātmanā jñānārthayoḥ sārūpyaṃ sarvātmanā vā | ekadeśasārūpye nīlam api pītasaṃvidaḥ sarūpam_ ubhayoḥ kṣaṇikatvād asādhāraṇatvāc ceti tad api grāhyaṃ bhavet | evaṃ ca sarvo sarvavit_ syāt | atadutpatter agrāhyatvam iti ced, na | pramāṇābhāvād_ nīlabuddhir nīlapītābhyāṃ sadṛśī nīlād evotpadyata iti na naḥ pramāṇaṃ kramate | api ca nīlād apy utpattau na pramāṇam ity anantaram eva vakṣyāmaḥ | samaṃ ca sārūpyam iti na grāhyetaravivekaḥ | sarvātmanā tu sarūpyam ātiṣṭhamāno jaḍatvam apy arthasya buddhāv ādadhyāt | evaṃ cāndhyam eva jagataḥ | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet ||” iti (Kāśikā ad Ślokavārttika Śūnyavāda 20,, ed. Sāmbaśivaśāstrī, II, 101).
    • kiñ ca, kathañcit_ sārūpyaṃ sarvajñānāṃ sarvārthair aviśiṣṭam, sarveṣāṃ kṣaṇikatvāt, tataś ca saiva sarvajñatāpatti | sarvātmanā tu sārūpye 'rthavajjñānasyāpi jaḍatvaṃ syāt | yathāhuḥ — “ekadeśena sārūpye sarvaḥ syāt_ sarvavedakaḥ | sarvātmanā tu sārūpye jñānam ajñānatāṃ vrajet” || iti (Nyāyaratnākara ad Ślokavārttika Śūnyavāda 20,, ed. Dvārikadāsa Śāstrī, 196).
atha cāsaṃbhavidharmācchuritaṃ vijñānaṃ viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre 'vabhāsata itīṣṭaṃ nidarśanāntaram apy āha—
REd Aathaṃvā L, G(G1, G2)athavā ŚEd, IEd, M, P, Hathavā saṃ°athavā 'saṃ°athavā | saṃ°athavā saṃ° KEd, Dathavā sambhavidharmākṣuritaṃatha_vā sambhavidharmākṣuritaṃathavā saṃbhavidharmākṣuritaṃ K, Vathavā saṃbhavidharmo kṣuritaṃathavā saṃbhavidharmo kṣuritaṃ Ocāsaṃtavadha° L, G(G1, G2)saṃtavadha° Asaṃbhavidharmākṣuritaṃ K, Vom G(G1, G2)vijānaṃ Pvijñāna G(G1, G2)viśuṃvo° H°dhanasvabhāvam KEd, D, K, V, A, O, Lanujñāyāanujñāyāanujñāyā G(G1, G2)anujāyādyanujāyādy G(G1, G2)avahāre KEd, D, K, V, A, O, L, G(G1, G2)iti itthaṃiti itthaṃiti itthaṃ |iti | itthaṃiti || itthaṃ Miti iṣṭuṃ Piti dṛṣṭuṃ Hichaṃtīṣṭaṃ P°nāṃm āha T°nāntam Padd pyā |_ ŚEd, IEd, KEd, D, K, V, A, O, L, G(G1, G2)om Tepy Pom G(G1, G2)āhā
yathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ |
tadātmeva ca tat tattvam atyantam atadātmakam || 10 ||
REd, IEd, KEd, D, K, V, O, L, G2tathātathā yathā || tathā|| tathā|| tathā G1tayā Atathāpi kā° KEd°pāṇān G(G1, G2)tat te Pyatve Ptyaṃtyam M, P, Htadātmaivatadātmaivatadātmaiva Attat Hom CTtatatat Ptatra tvam G(G1, G2)tacam Lanyaṃ tam Aatata° Padātmakam 10 |_
sāṃkhyasyāvikṛtaṃ pradhānatattvaṃ sarvavikāragranthi bījāvastham abhinnam anupasṛṣṭam eva mahadādivikārarūpaiḥ paramārthataḥ | tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimarda*vaśopajāyamānavikāranānātvād vilakṣaṇam eva | atha ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalambhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī | evam asatyākāropadhānena tattvapratibhāsaḥ siddha iti sādhyānvayo 'rthagṛhītaḥ || 10 ||
REd D, K, V, A, O, L, G(G1, G2)sāṃkhyāvi°|| sāṃkhyāvi°sāṃkhyāvi° ŚEd, IEd, KEdsāṃkhyābhimatam avi°Lsāṃkhyābhimatam avi°sāṅkhyābhimatam avi° CTsāṅkhyasyāpi kṛtaṃ M|| sāṃkhyāvikṛtapradhānatvaṃ | P| saṃkhyasyāvikṛtapradhānatvaṃ CTpradhānaṃ ta-tvaṃ H°raśuddhigranthi G(G1, G2)°thicījāvasthaṃm Tnijā° G(G1, G2)abhinamaṃ IEdanupanuprasṛṣṭam G(G1, G2)nupabhṛṣṭam Panuspṛṣṭam Hanupamṛṣṭam G2śopajāma° D, Kmahādā°madā° Vom M, P°dirūpaiḥ°dirūpaiḥ_ Vom P°rthata H°rthatattvaṃ Vom Vom Vmahādā° KEd°rasya śaktiyuktaṃ G1°yukta P°yuktuṃ G(G1, G2)muṇa° L, Hguṇasāmāva° V°vaśyātmakaṃ CTguṇavaiṣamyavimardaāva° Mguṇavaiṣamyava° Pguṇavaiśamyavaśopajāyamānāvikāragraṃthibījāvasthanānād H°tvān_ Ovihala° Pvilakṣyaṇam Hvilakṣaṇar ŚEdiva | atha KEd, K, V, A, O, Leva ayaṃeva | ayaṃeva ayaṃeva ayaṃeva_ ayaṃeva || ayaṃ G(G1, G2)eva adyaṃ G(G1, G2)va G(G1, G2)srava°srava° Ovyahāre Vmahāṃdā° Pmahadādirūpavi° Mmahadādirūvi° H°pād adhāraṇena G(G1, G2)°dhāṇo na°dhāṇo | na Apinā M, P, Hom Htadupalabhā° K°saṃmava KEd, A, Osarvadeśeṣv Dsarvaddeśeṣv Ksaveddeśeṣv Vsaveddeśe Lsarvadeśeṣu G2sarvadeśe G1sarvadeśe vyadhiyātradhinī Vtha vidyātuvinī Aavidyā ca vinā Lavidyātvavinī G2vyadhiyātradhinī D, K°nvavinī°nvavi°nvavinī CT°yini G(G1, G2)yavam G(G1, G2)āpy ākāro pradhā°āpy ākāro pradhā° Oasyākāropradhā° Lapy ākāro pradhā° KEd, D, K, V, A, M, P°ro pradhānena°ro 'pradhānena°ro pradhānena°ro pradhānena M, Padd ca G(G1, G2)°timāsaḥ°tisaḥ ||°tisaḥ H°bhāvasaḥ Tsa_ddhyā° Asādhyācayo O, L, G(G1, G2)sārtthānvayosārthānvayosārthānvayosārthānvayo Hdyānvayo ŚEd, IEd, KEd, D, K, V, A, O, L, G(G1, G2), M, Pom 'rtha° Hrthaṃ gṛhītaḥ |
    • guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat (Sāṃkhyakārikā 46cd, ed. Prasad Sarma, 4).
kathaṃ punar etad avagamyate, ākārā asatyāḥ, tato 'nyat satyam ity āha―
REd G(G1, G2)katha Hetadupaṃd T, CTom Lanugamamyate G(G1, G2)anyāmyate T°myatae Pnyata G(G1, G2)satvam Oadd ata
satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate |*
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate || 11 ||
CTasatyam Aāttyati° G(G1, G2)ākṛmisaṃ° P°hāro K, V, A, P, Hvyavatiṣṭatevyavatiṣṭate |vyavatiṣṭate_vyavatiṣṭate_vyavatiṣṭate | G(G1, G2)°ṣṭato G(G1, G2)tāni CTom Onitya Lniśajñavācyaṃ Ktachabdāṃt Otac chabdān G(G1, G2)tachabdātvadhatachabdātvadhatachabdātvadha ŚEd, IEd, KEdtac chabdatattvaṃ A, Ptachabdātatvaṃ Vtachabdāṃtatvaṃ Onityaṃ REd-q, D, K, Mtattvaṃtatvaṃtatvaṃtatvaṃ G(G1, G2)om ŚEd, IEd, KEd, A, O, Pom L, Mvidyatevidyate ||vidyate || 11 ||_ G(G1, G2)vidyato Pvidyatai 11 |_
    • atha cādṛṣṭasaṃsthānabhedopaplavavivekam api buddhyā bhedāpohadvāreṇa svayaṃ pratīyate, parasmai ca pratipādyate, sa eṣa pratipattikramaḥ śrutyaiva darśitaḥ— “sa eṣa neti neti” iti, tathānyaiḥ— “satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate” (Brahmasiddhi, ed. Kuppuswami Sastri, 26).
tad eva hi nityaṃ yasmiṃs tattvaṃ na vihanyate*
iti bhāṣyānusāreṇaitad ucyate | tathā hi tatroktaṃ―
kanakam ity eva satyaṃ punar aparayākṛtyā yuktaṃ khadirāṅgārasavarṇe kuṇḍale bhavataḥ*
ity anenaiva dṛṣṭāntena vikārāpekṣayā'bhinnasya brahmaṇaḥ satyatocyate | yathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyam, evam anantavikāragrāmāpāye sarvānte 'vatiṣṭhamānam anapāyi brahmarūpaṃ satyam, tad eva ca bhāvato nityam | āpekṣikaṃ tu jātyādīnāṃ vyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā nityā | tatrāpy aśvatvādibhedāpāye pṛthivīty eva satyam | tatrāpy abādibhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyam | tatrāpi saṃvidrūpasyānapāyino 'nugamād viṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti* bhāvanayā codyate | saṃvic ca paśyantīrūpā parā vāk śabdabrahmamayīti brahmatattvaṃ śabdāt pāramārthikān na bhidyate | vivartadaśāyāṃ tu vaikharyātmanā bhedaḥ | tatra ca tad eva nityaṃ jātyādirūpeṇa śabdavācyam | tatrāpy āntaropādānaviśrāntyā* vācakatvasya vyavasthāpanāt svarūpāntargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddha iti prathamakāṇḍe nirṇītam | ata evānantaram ihābhidhāsyati―
tasya śabdārthasaṃbandharūpam ekasya dṛśyate*
iti || 11 ||
REd CT__​_​_​_​_​_​_​_​_​_​s Pava CTom Atityaṃ A, P, Hyasmis G(G1, G2)yasmiṃ G(G1, G2)sūtvaṃ Pnya Pvihinyata M, Pbhāṣyāśrayanu° K, V, G(G1, G2)bhāṣyanu° Dbhāṣyaānu° A°reṇaṃta G(G1, G2)uvyate | KEd, D, K, V, A, O, L, G2atroktaṃatroktaṃatroktaṃ G1atrektaṃ M, Pom O, L, G(G1, G2)kanam K, Vava Vsatya Asaṃtya Asanar T, CTapareyā°apareyā° Hapy apayā° G(G1, G2)ayākṛtyāny M, P°yā ākṛtyā Lom G(G1, G2)uktaṃ Myuktaḥ Pyukta M, P°varṇaḥ°varṇaḥ_ Aravadirāṃgāraḥ suvarṇakuṃ° D, K, V, L°gāraḥ suvarṇakuṃḍale°gāraḥ Lsuvarṇakuṃḍale G(G1, G2)°gāraḥ suvarṇakuṇdale°gāraḥ || suvarṇakuṇdale T°gāre suvarṇṇakuṇḍale KEd, O, CT°sadṛśe suvarṇakuṇḍale°sadṛśe suvarṇakuṃḍale ŚEd, IEdsuvarṇakuṇ° Hkuḍale Abhavaṃta G(G1, G2)bhakta CTbhava Madd nityasya brahmaṇaḥ satyatocyate | G(G1, G2)dṛkṣyaṃte na Pom Pnityasya ŚEd, IEd, KEd, D, K, V, A, O, L, G(G1, G2), M, H, CT°yā bhinnasya°yā Lbhinnasya°yā Lbhinnasya°yā bhi-nnasya __​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ T°yā abhinnasya Abrahmaṇa CTom G(G1, G2)satyatovyatesatyatovyate |satyatovyate | CTom KEd, D, K, V, A, O, L, G(G1, G2), M, Ptathā CTom CTom CT__​_​_​_​_​_​_​_​_​_​_​_​tyaiva Orūca° V, Ahaca° G(G1, G2)rūpakā° Pstvakā¦dyākāropamarddanena M, H°marddanena°marddanena°mardanena T, CTanantaravi°ana-ntaravi° G(G1, G2)°grāmopāye K, V°māpāṃye G(G1, G2)saṃrvāte Msavato ṃte Psavato te Hsarvata te K, V, A, Hvatiṣṭamānamvatiṣṭamānam Ocatipramāṇam Lca pramāṇam G(G1, G2)vatipramāṇamvatipramāṇam M, P°mānopādhirūpaṃ Kanapāṃyi Lanayāpi G(G1, G2)anyadyāpi V, G(G1, G2)va M, Pbhavato D, K, Vnityanitya| KEd, D, A, L, G(G1, G2)āpekṣyaṃāpekṣyaṃ K, Vāpettyaṃāpetyaṃ Oapekṣyaṃ Mapekṣitaṃ Pāpekṣita Tāpekṣakan CTāpekṣakaṃ Onātyā° Ajātyādīnā Lnānyādīnāṃ G(G1, G2)nātvādīnāṃ KEd, D, K, V, A, O, L, G(G1, G2)sarvavya° G(G1, G2)nityatvanityatva G(G1, G2)ucyato G(G1, G2)vyaktapāyevyaktapāye K, Vavatimumānāavatimumānā A, Havatiṣṭamānāavatiṣṭamānā Oiveti manyamānā L, G(G1, G2)iveti mamānāiveti ma G(G1, G2)gotrādikā Oniyā M, Ptikāditikā CTtatrā_ Paśvatyāpāye di° Maśvatvāpāye di° Vasvatvādibhedatyāge G(G1, G2)aśvattādibhedatyāye ŚEd, IEd, KEd, D, K, A°bhedatyāge L°bhedatyāye CT__​_​_​_​_​_​bhedyapāye K, Vava Maśvatvādi° Lavādi° Opṛthivītvādi° Vatyādi° Katyyādi° ŚEd, IEd, KEd, D, Aaptvādi°ap_tvādi°ap_tvādi°aptvādi° Paśvatvādibhedopāye Hasvādibhedāpaye T°dāpaye Acastv G1e‾ Osarvaṃ Lom Osarvatra nā° G(G1, G2)°pratvāyyaṃ A°tyāyyāṃ G2saṃvidrūpatyyana° G1saṃvidūpatyyana° Lsaṃvidrūpatvāna° K°pasyāṃ nayāyino V°pasyāṃ nuyāyino M°syānuyāyinānavagamād P°syānupāyinānavagamād Hnapaga° Lnugamāvi° G(G1, G2)nugamāviṣāyā° CT'nugamāviṣayākāravivekaṃ KEd, K, V, Aavi° Ppaāra° Lvyāra° G1pāramā-rthiākaṃ Asatyakṣiti Pnetī Tne O, M, P, Hnetīty ŚEd, IEd, Tbhāvanāya CTbhabhāvanā-ya G(G1, G2)voyate G1saṃvi‾ Psaṃviśya G1om L, G(G1, G2)paramaṃtī° Oparamaṃnirūpā M, Ppaśyaṃtī K, V, M, Pparār Pvāk aśabda° Hvāchabda° O, L, G(G1, G2)vākyaśabda° M°rthikaṃ P°rthika CT°kā__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ K, Vbhidyatte M, Pbhidyata M, Pitiadd itiadd iti Avirvartta° L, G(G1, G2)vivattaṃ da° Otraisvaryā° M, Pvaivaryā° K, Vvaiśvaryā° K, Vbheda G(G1, G2)bhedāḥbhedāḥ || T_d G(G1, G2)°peṇe M, P°peṇeti D, K, V, A, Ltatrāṃtare pā°ta_trāṃtare pā°tatrāṃtare pā° KEdtatrāntare upā° Otatrāṃtare yādā° M, Ptatrāṃtaropādānaśabdaviṣayavi° G(G1, G2)tatrāṃtare pādānaviśrātyātatrāṃtare pādānaviśrātyā H°naśabdaviśratyā G(G1, G2)vākattasyavākat__tasya Pvācakasya Avyavatsthāpa° Hvyavasthānāt K, Vsarū° Hsvarūpāta° G2svarūpāṃtānisyā° G1svarūpāṃtānisyāvā° Hom G(G1, G2)vāvyavāvakayor CT°katayor CTapi bhāLgaḥ G(G1, G2)siddhāḥ K, Vniṇātaṃ Anittaṃ G(G1, G2)niṣītaṃni-ṣītaṃ Pa Aevānāṃtaram Hom °ram…|| P°dhāyati_ KEd, D, K, V, A, O, L, G(G1, G2)°bandhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam°baṃdhaṃ rūpam Lnaśyata CTmṛśyata
    • tad api nityaṃ yasmiṃs tattvaṃ na vihanyate (Mahābhāṣya Paspaśāhnika, ed. Kielhorn, I, 7).
    • kaṭakākṛtim upamṛdya svastikāḥ kriyante | punar āvṛttaḥ suvarṇapiṇḍaḥ punar aparayākṛtyā yuktaḥ khaidrāṅgārasavarṇe kuṇḍale bhavataḥ (Mahābhāṣya Paspaśāhnika, ed. Kielhorn, I, 7).
    • athāta ādeśo neti neti | na hy etasmād iti nety anyat param asti | atha nāmadheyam̐ satyasya satyam iti (Bṛhadāraṇyaka Upaniṣad 2.3.6, ed.Olivelle, 66).
    • athāyam āntaro jñātā sūkṣme vāgātmani sthitaḥ | vyaktaye svasya rūpasya śabdatvena vivartate (Vṛtti ad Vākyapadīya 1.107, ed. Subramania Iyer, I, 174). Verse 1.115 in the edition of Wilhelm Rau (47).
    • idam ity asya vicchinnavimarśasya kṛtārthatā | yā svasvarūpe viśrāntir vimarśaḥ so 'ham ity ayam (Ajaḍapramātṛsiddhi 15, ed. Kaul Shastri, 6).
    • tasya śabdārthasaṃbandharūpam ekasya dṛśyate (Dravyasamuddeśa 14ab).
yad uktaṃ―
tadātmeva ca tat tattvam atyantam atadātmakam
iti tatrātyantam atadātmakatāṃ tāvad vyācaṣṭe |
REd Hom Hom Hom M, P°vava°va¦Lva Hom Hom G(G1, G2)ttatvam K, Vtavam Hom Hom Aajadā° Hom CT°tmaka Hom Hom Aadā° Hom ŚEd, IEd, KEd°tmatāṃ G(G1, G2)°tmakātāṃ Hvaddhyācaṣṭe || ꣸ || G(G1, G2)vyāvaṣṭo
na tad asti na tan nāsti na tad ekaṃ na tat pṛthak |
na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na ca nānyathā || 12 ||*
CTadd tad asti na tan nāsti nnad ekan na tanna G(G1, G2)ta K, Vekanaṃ K, Vom Mnatpṛtat G(G1, G2)maṃsṛṣṭaṃ K, Vadd REd-q, ŚEd, IEd, KEd, M Dna2 Pom Aadd Pvivākṛtaṃ REd, T, CTnana K, V, G(G1, G2)va REd, T, CTcānyathācānyathā ktaṃ vā vikṛtaṃ na ca nānyathā || 12 || 122cānyathā |cānyathā ||
    • tāni ca vākyāni pratiśākhaṃ sarvopaniṣadbhyo 'vagantavyāni | pramāṇāntarāṇām apy ekatvapratipādanaparatvād eva grāhiṇaḥ pratyakṣasya miśraiḥ kṛta eva kleśaḥ | uktaṃ ca vākyapadīye ‘na tad asti ca tan nāmni’ ityādi | vidhyavagamyatā ca śarīrāvarakād avasātavyā (Manubhāṣya ad Manusmṛti, ed. Jha, 490).
    • na tad asti na tan nāsti na vāggocaram eva tat (Yogavāsiṣṭha Nirvāṇaprakaraṇa Uttarārdha 31.36cd, ed. Śāstrī Paṇśīkar, II, 1129).
vaikārikasarvavyavahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tattvaṃ na bhavati | tathā hy astīti na śakyate vyavahartum | sattvopādhikasya svarūpasya tattvasvabhāvāyogāt, tenātmanā vyavahārānavatārāt | nāpi nāstīty abhāvopādhikasyāpy atattvāt pramāṇena bhāvātmakasya tattvasyāveditatvāt |
REd Acaikā¦rikasarvavyayahā° P| vaikārīkasarvavyavahārātītatvā O°sarvāvyavahāramatāṃgatvāt L°hāramatīgatvāt G(G1, G2)°hāram atīgatvāt CTpara° Atvatvaṃ Hom K, Vastāti Lastī G(G1, G2)asītiaLsīti Lśakyatve Lvyavahartu G(G1, G2)vyavaharbhu T, CTsattopā°sattopā° Hsattaupā° G1svarūpasma Hrūpasya CTadd tat CTtatsvabhā° Htattvasya bhā° KEd, D, K, V, A, O, L, G(G1, G2)tattvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo°tatvasya bhāvayo° ŚEd, IEdtattvasvarūpāyo° M°bhāvayogāt P°bhāvayogā K, Vyava° CTvyavahārānuva° T°tārān M, Patyaṃtābhā°atyaṃtābhā° L°syāLtathā ŚEd, IEd, KEd, D, K, V, Aatathātvātatathātvāt_atathātvāt_atathātvā5t G(G1, G2)atathāt M, Panyatvāt Aprapra° Hpramāṇana ŚEdpramāṇena abhā° Obhavā° G(G1, G2)tv asyā°tv asyā° Atattvasyācedi° ŚEd, IEd, KEdtattvasyācodi° H°vetiditatvād
ekasaṃkhyopādhīyamānasvarūpaviśeṣaṃ tattvaṃ na bhavati | nirupādhinas tattvasya vastuto 'bhinnatvāt | tathā caikam ity apratīteḥ | nāpi pṛthaktvāhitaviśeṣam, tadbhinnasyāsatyatvāt |
REd Oekasaṃkhyopadhī° H, T, CTekasaṃkhyopadhīyamānarū°ekasaṃkhyopadhīyamānarū°eka-saṃkhyopadhīyamānarū° K, V°pādhāyamānasvarūpam aviśeṣaṃ P°pādhiyamānarūpaviśeṣa M°narūpaviśeṣaṃ D, L, G(G1, G2)°rūpam aviśeṣaṃ°rūpam aviśeṣaṃsaṃkhyopādhīyamānarūpaviśeṣaṃ 5 D, K, Vbhatibhati| Lbhāta IEdnipā° K, Vnihayādhitaḥ Lnirūpitas G(G1, G2)nirūpādhitaḥ || KEd, D, A, O°dhitaḥ°dhitaḥ M, P°dhitatvasya G(G1, G2)vastvuto Lvastutvābhinnasya Ltathātvād Otathaivaikam Lekam G(G1, G2)vaikam Vapratīte Opṛthakpāhi° G(G1, G2)pṛthak_hita° CTpṛthaktvāpitaśeṣaṃ Ttat_bhinna° G2tahinnasyāsatvāte G1tahinnasyāsātvātenā KEd, D, K, V, A, O, L°satvāt°satvāt |°satvāt_|°satvāt_°satvāt_°satvāt__°satvāt_°satvāt_ H°tvān
nāpi saṃsargopādhikaṃ vibhāgopādhikaṃ vā, tato dvitīyasya pramāṇenānupapatteḥ | kuto bhinnaṃ vibhaktaṃ ca, kena vā saṃsṛṣṭaṃ syāt |
REd A°pādhiṃkaṃ_ K, V, M, Pom G(G1, G2)dvitīvyasya K, Vkramā°kramā° CTvibhinnaṃ Pbhinnavi° Oviviktaṃ G(G1, G2)vittaktaṃ CTvibhaktaṃtva G(G1, G2)vet G(G1, G2)keṃna M, Pvisṛṣṭaṃ CTsaṃsṛṣṭaḥ
pariṇāmaniṣedhena vivartābhyupagamān na vikṛtam | anekabhāvagrāmarūpatayā cādbhutayā vṛttyā* vivartanād avikṛtam ity api na śakyate vyavahartum iti sarvavyapadeśātītaṃ tattvaṃ paraṃ brahma || 12 ||
REd Pparīṇā° Lparimāṇani° H°nidhena CTvikartā° G(G1, G2)vivarttābhupa° T°gamāt_ G(G1, G2)vikṛṃta anekadhāvaśrīma° Panekam āva° M, Pvātyadbhu° K, G(G1, G2)vādbhu° Vvādutayā Lcādbhutasya Tcātyat_bhutā CTtyubhutayā G(G1, G2)°nādivikṛtam°nādivikṛtam Ladhikṛtam Hakṛtam CTapi kṛtam Aityay Lom Lom Lucyate K, Vvyavaharvamvyavaharvam Hini A°padaṃśātītaṃ CTatisarvavyapadeśātītatatvaṃ O°śānītatvaṃ D, K, V, L, G(G1, G2), M, P°tītatvaṃ Atvaṃ Hparabrahma
    • atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam | bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate (Sambandhasamuddeśa 81, ed. Subramania Iyer, 177).
    • jātiprayuktā tasyāṃ tu phalavyaktiḥ pratīyate | kuto 'py ad_bhutayā vṛttyā śaktibhiḥ sā niyamyate (Kālasamuddeśa 17, ed. Subramania Iyer, 46).
    • yathaivādbhutayā vṛttyā niṣkramaṃ nirnibandhanam | apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate (Kālasamuddeśa 26, ed. Subramania Iyer, 49).
atha ca tadātmevāvidyāyām avadhāryata ity āha―
REd G(G1, G2)va IEd, KEd, D, K, V, Atadātmaivā° Htadātmaiva vi° Ltadātmikāviṣāyām G(G1, G2)tadātmavāviṣāyām Mtadātmaivāviṣayam Ptadātmaivāviṣam avām O°viṣāyām CT°dyāyāvyam G(G1, G2)avadhāyetaavadhāLyeta Titiy G(G1, G2)āhāā
tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak |
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā || 13 ||
Pnāstī G(G1, G2)tatva G(G1, G2)aikaṃ K, V, Apathakpathak_pathak_pathak_ G(G1, G2)va Adha G(G1, G2)va Oviviktaṃ Pvikṛta L, Pta
bhāvābhāvavikārāvabhāsajananaśakti tad eva, asti nāstīti ca sattāsattopādhikavyavahārasaham | bhāvatas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma | vyāvahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati | saṃkhyopādhikam api ca | evaṃ saṃyogopādhikam apy anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas* tatra | tathā samastavikārātmanā janyamānam ivākāśādyātmanā kūṭasthatayā tad evāvabhāsata iti tadātmeva tattvam ity uktam || 13 ||
REd K, Vbhāvāva°|| bhāvāva° CTbhāvābhāvākārabhā° Tbhāvābhāvākārābhā° Lbhāvābhāvādhikārāva...bhāsajana° G1°vadhikārāvabhāsatanaśakti G2°vadhikārāvabhāsajanaśakti KEd°sanajananaśakti A°satananaśakti KEd, D, K, V, A, O, L, G(G1, G2)om M, Pnāsti Hstiti G(G1, G2)va G(G1, G2)satvāsattopādhikavyavahāram Psatāsatopādhikavyavahārasad K, V°ramahāram M, H°sad KEd, D, A, O, L°hāram ahambhāvas°hāramahāram ahaṃbhāvas°hāram ahaṃbhāvas°hāram ahaṃbhāvas°hāramahāram ahaṃbhāvas K, Vahebhāvas G(G1, G2)ahāṃbhavas M, P, Htan CTnissaktāsaktaṃ P°satvaṃ G(G1, G2)niḥsattāsaṃttaniḥ° CTnidaḥsa° O°sad Krvyava° V, A, L, G(G1, G2)vyava° Dvyaāva° L, G(G1, G2)vaikā° Pcaikānaka° H°hāri T°hārajātivyaktyātmanā CTjātivyaktātmanā ŚEd, IEdvartata iti G(G1, G2)va Lsaṃoyo° G(G1, G2)saṃyogāpā° Ladd tu M, Pca anya°ca | anya°ca_ anya° A°yā ca bhaāsanāt__ Avicekācasāyas Otadā M, Pyathā P°tmakā KEdtanya° Atasya mānam Hjanyamānavim K, V°nāt°nāt Vkaṭa° Kkṛṭa° O, L, G(G1, G2)kūṭasthayāṭasthaṭastha M, Pkūṭastha Teva bhā° D, K, V, A, L, G(G1, G2)°sa CTiti iti ŚEd, IEd, KEd, D, K, V, A, O, L, G(G1, G2), M, P, H, T, CTtadātmaivatadātmaivatatmaiva T, CTtatadd tatadd tat
    • parāmarśacetasā hi dvitīyaṃ prathamād vyatirekeṇa na vyavasthāpyeta dvitīyaparāmarśacetasā yataḥ tad api tadādyānubhayarūpatve sati ekarūpa eva vyavasthitaṃ bhaved grāhakākāra eveti yāvat | tataḥ kuto vivekāvasāyaḥ | (Pramāṇavārttikālaṅkāra ad Pramāṇavārttika 3.385, ed. Sāṅkṛtyāyana, 408).
evaṃ ca kṛtvā sarvasya tanmayatvād virodhino 'pi vyavahārās tatraivopalīyanta ity āha—
REd Aeva M, Pom M, P, Htanmayatvāvi° M, Pvyavahārasvyavahāras T, CTtad evo°tad e-vo° M, P°līyata A°yaṃla
tasya śabdārthasambandharūpam ekasya dṛśyate |
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam || 14 ||
G(G1, G2)śabdārthasaṃbadha° L°baṃdhaṃ rūpam M, Pekaṃ M, Padd hi Hvidyate | G(G1, G2), Tta Mdṛśye O, L, G(G1, G2), Pdṛśyada° Pdṛṣṭā K, Vva
vācyavācakasambandhānāṃ bhāvato 'dvayarūpatā | tatra hy āntare tattve śrutyarthaśaktī saṃsṛjyeta iti* vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau | jñānajñeyarūpatayaivāvidyeti | brahmakāṇḍa eva prapañcenāyam artho 'smābhir nirṇīta iti tata evāvadhāryam |
REd G(G1, G2)vācyavāvakasaṃbaṃdhānā Avāyyavācakasaṃbaṃdhā D, K, V, L°dhānā°dhā G(G1, G2)sāvato Habhāvate O, L, G(G1, G2), M, P°pato°pato_°pato G(G1, G2)om G(G1, G2)sāṃtaro M, Pāṃtarataḥāṃta¦rataḥ KEd, D, A, O, L, G(G1, G2)tattvaśru°tatvaśru°tatvaśru°tatvaśru°tatvaśru°tatvaśru°tatvaśru° K, Vtatvayujyartha° Hsaty artha° CTśrutya-rthaś__śaktī P°śakti K, V, G1saṃsajyetesaṃsajyete Hsaṃsṛchete CTom vi° Hvivarbhada° Tta_syeva ŚEdvikāśād Hvikārād G(G1, G2)vāvyavāvakrūpa°vāvyavāva-k_rūpa°vāvyavāvak_rūpa° Lbhedāvasā...yau Mbhedavattāsau Pbhedavatāsau CTbheādāvabhāso H°bhāse T°bhāso KEd, D, K, V, A, Ojñānajñeyai°jñānajñeyai° Ljñānajñeyaivabhidyeti G(G1, G2)jñānajñeyaivāvidyeteti Mjñānajñeyaivaṃ vidheti Pjñānajñeyaivaṃ vidhaṃti_ H, CT°tayevāvidyeti°tayevā-vidyeti ŚEd°ti(rūpatayā vā 'vidyeti) KEdbrahmakāṇḍe M, Pbrahmāṃḍa Hbraṃhmākāṃḍa Oom Mevaṃ Oevoyam Lprapaṃco yam G(G1, G2)prapaṃcayam M, Pprapaṃcam H, T, CTsaprapaṃcamsaprapañcamsaprapañcam H, T, CTadd ayam G(G1, G2)mmābhi Psmābhi K, Vnirṇāta Anerṇota G(G1, G2)virṇota G(G1, G2)imi Pevācadhāryaṃ_ G(G1, G2)°dhāyāṃ
    • apara āha— kramavān akramanimittam | akrame tu vāgātmani śrutyarthaśaktī saṃsṛjyete (Vṛtti ad Vākyapadīya 1.44, ed. Subramania Iyer, I, 102).
draṣṭṛdṛśyarūpatayā ca tasyaiva vivartaḥ | tathā hi dṛśyaṃ tāvad bhāvajātaṃ saṃvidupārūḍhaṃ* vedyamānaṃ vedyatvād eva vedanaikaparamārtham, aprakāśasya prakāśamānatāyogād iti pūrvakāṇḍe 'dvayasiddhau ca vitatya vicāritam | draṣṭāpi jīvātmā'vidyākṛtāvacchedo niyataḥ saṃsārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditam | anena ca pradhānakartṛkarmarūpakārakanirdeśena kārakāntarasyāpy ākṣepāt siddharūpo vivartaḥ pratipāditaḥ |
REd KEd, D, K, V, O, L, G(G1, G2)om draṣṭṛ° CTdṛṣṭadṛ° Hdraṣṭadṛ° M, Ptatra sa rū° Adathyarū° K, V, G(G1, G2)va L, Hom CT Pdṛśya Hbhāvad G(G1, G2)tāvahāvajāṃta Hbhāvajāta G(G1, G2)saṃvirupā°saṃvirupā° ŚEd, IEdsaṃvidrūpā° K, Vsaṃcidupārūṭaṃsaṃcidupārūṭaṃ Asaṃcidrūpārūṭhaṃ M, Psaṃvidrūpaṃsaṃvidrūpaṃ_ Hsaṃvidrūpākāra ichaṃ D°rūṭaṃ Lsaṃvidrūpārūḍha KEd, Mom T, CTvedyamānāve°vedya-mānāve° Pvaidya° ŚEd, IEdvedyamānaikatvād K, Vveyatvād M, Pevaṃ KEd, M, Padd cedam Tvedenai° Hcedam akeneka° G(G1, G2)vedam anekam aparārthavedam anekam aparāLrtha Lcedam ekam aparārthapra° D, K, V, Avedam anekam aparārthapra°vedam anekam aparārthapra°vedam anekam aparthapra° Ocedam anekam aparārtthapra° KEdanekavedyamānam | aparārthapra° M, PanekaprakāśaparamārthasyaaLnekaprakāśaparamārthasya G(G1, G2)om M, Pprakāśayo° Hprakāśanāyo° Lprakāśatayā yo° T°nataāyāogād CT°natayogād Pitiḥ_ K, Vpūrvakāṃḍaṃ Ppūrvakāṃḍaitasiddhau Hpūrvakāṃḍadvayaviddhau ŚEd, IEdadva° KEd, D, K, V, A, O, Ldvitīya° G(G1, G2)dvitīyasiddau Mdvaitasiddhau G(G1, G2)va Pta T, CTom Hpravi° Pvītatya K, Vom dra° Mdraṣṭāt tu Pdṛ¦ṣṭā Hdravyaṣṭāpi K, Vjāvātmā avi° ŚEd, IEd, KEd, D, A, O, L, G(G1, G2)jīvātmā avi°vātmā avi° Pjīvātmā 'pi cākṛ° Mjīvātmā api cākṛ° Tniyatasaṃ° KEdadd sa_ tv M, Psatvasaṃ° KEdasaṃ° D, K, V, A, O, L, G2satvaṃ sārīsatvaṃ sārī G1satyaṃ sārā G(G1, G2)vetanatvāhrāvato M, Ptato Htāvato Pbhedo nu° G1°parttar Hitī G(G1, G2)tatrevāvekṣitaṃ Mtatraivopapāditaṃ | Ptraivopapāditaṃ_ G(G1, G2)va G(G1, G2)pradhāvakartṛkarmarūpakārakaniśvayenapradhāvakartṛkarmarūpakārakaniśvayena KEd, D, K, A, O, L, M, P°niścayena Vom Lkārakatirasyāpekṣan_ Okārakatirasyāpekṣat KEd, D, K, A°syāpekṣaṇāt°syāpekṣaṇāt H°syākṣepāt Pkārakātasyārūpasi° G(G1, G2)kārakatirasyāpekṣasi° M°syākṣepasiddharūpo Lom Pvivartapāditaḥ_ H°dito
    • ataḥ saṃvitprakāśa eva dvaitaṃ sādhayatīti kiṃ siddhasādhanena | saṃvidupārūḍho hi nīlādir advaitam āpādayati (Kāśikā ad Ślokavārttika Śūnyavāda 31, ed. Śāmbaśiva Śāstrī, II, 106).
darśanaśabdena ca pradhānakriyānirdeśakena kriyāntarasyākṣepāt sādhyasvabhāvakriyāvivarto 'py uktaḥ | kālaśaktyavacchinno hi kriyāvivartaḥ, dikśaktyavacchinnaś ca mūrtivivarta iti mūrtikriyāvivartarūpaṃ viśvaṃ pratipāditam |
REd Vom G(G1, G2)va O°rddetaśakena A°śakaṃ na M, P°rdeśenaikakriyāṃtasyākṣepekṣā°|rddeśenaikakriyāntasyākṣepekṣā Hadd ca Hkriyatasyā° Akripṭāṃtarasyāpekṣāṃt KEd, O°syāpekṣaṇāt D, K, V, L°syāpekṣāt G(G1, G2)°syāpekṣyāt T°syāpy ākṣepāt_ G(G1, G2)sadhya° M, Psādhyasvabhāvaḥ kri°sādhyasvabhāvaḥ_ kri° Lsādhyakri° A°vartau CTuktam | M, Pkāraṇaśaktyavachinnākāraṇaśaktyavacchinnā Lkālaśaktyuvachinnā KEd, D, K, V, A, O°cchinnā°chinnā°chinnā°chinnā°chinnā°Lcchinnā G(G1, G2)°chinnādi CT'pi KEdkriyā_ vi° M, P°varttā°vartā CTity uktavacchinnoś G(G1, G2)divaśaktyavachinnaṃsyadivaśaktyavachinnaṃsyadivaśa-ktyavachinnaṃsya O, Ldivaśaktyavacchinnasyadivaśaktyavachinnasya Mdivaśakyāvachinnasya Pdivaśatayāvacchinnasya KEd, D, K, V, A, H°cchinnasya°chinnasya°chinnasya°chinnasya°chinnasya°chinnasya O, M, P, Hmūrtir vi°mūrttir vi°mūrttir vi°mūrttir vi° G(G1, G2)°varttya Mmūrttakri° Pom mūrtikriyā° G(G1, G2)pratipādiṃta |
prayojanaśabdena ca samastakriyāphalanirdeśa* iti sādhyasādhanaphalarūpatayā viśvasaṃkalanāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditam | etac ca—
ekasya sarvabījasya yasya ceyam anekadhā |
bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ ||*
iti brahmakāṇḍe pratipāditam | tatraiva ca satattvanirṇayo 'smābhir vyadhāyi | prakhyopākhyātmakatvāc* ca vyavahārasya dvitve śabdārthasambandharūpam | tad dṛśyaṃ darśanaṃ ceti bhedenātra nirdeśaḥ | etac cāvidyāmayaṃ rūpaṃ kathyate | pāramārthikaṃ tu praśāntaprapañcarūpaṃ vakṣyati―
yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam |
tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ ||*
iti || 14 ||
REd G(G1, G2)va CTom Psamābhikriyāphala iti ni° Msamabhikriyāphala iti ni° KEd, D, K, Asammatikriyāphala iti nidarśasaṃmatikriyāphala iti nidarśasaṃmatikriyāphala iti nidarśasaṃmatikriyāphala iti nidarśa Vsaṃmatikriyāditaṃ ekasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyaLphala iti nidarśa O, G(G1, G2)samatikriyāphala iti nidarśasamatikriyāphala iti nidarśasamatikriyāphala iti nidarśa Lsamatikriyāphala iti nidarśana Psādhyāsā° Pviśvasaka° Lviśvaṃ sakalānāyām D, K, G(G1, G2)°kalānāyām V°kalāyānām A°kalānāyān CT°kalaānāyām Pbrahmaṇa G(G1, G2)°ditāṃ || M, P°ditasyaikasya°ditasyaikasya KEd, D, K, V, A, O, L, G1, Hom G2om KEd, D, K, V, A, O, L, G1, Hom Oetasya Tpammasa° Asaṃrva° G(G1, G2)sarvapījasyasarvapījasya KEd, D, K, V, A, O, L, M, Pom G(G1, G2)veyayamveyayam V, O, G(G1, G2)ekadhā Aanekabho° L, G(G1, G2)noktabho° Hbhoktabhoktavyarūpe O°peṇābhogarūpeṇa Tbhegyarū° KEdom D, K, V, A, O, L, G(G1, G2)om CTbrahma-ṣṭhaṇḍe G(G1, G2)°divaṃ G(G1, G2)tatraiya K, V, G(G1, G2)va Mom ŚEdsarvata° D, K, V, A, G(G1, G2)smābhismābhismābhismābhi ŚEd, IEd, KEdabhyadhāyi | D, K, V, A, O, L, G(G1, G2), M, Pvyavadhāyivyavadhāyivyavadhāyi |vyavadhāyi_ KEd, D, K, V, Aprācyopā° Hprakhyopakhyā° Pprakhyoyātma° Mprakhyopātma° Tprakhyopakhyāgamaka° G(G1, G2)prādyopākhyātmāka°prā-Ldyopākhyātmāka° L, G(G1, G2), M, Pom G(G1, G2)dditye M, Pnitye Hśabdartha° G2śabdārthasaṃbaṃdha° G1śabdāye saṃbaṃdha° Tśabdarttharūpan CTśabdārtharūpaṃ Ata M, Pom G(G1, G2)tadṛśyada° KEd, D, K, V, A, O, M, Hdṛśyada°dṛśyada° Pdṛśyadarśana G(G1, G2)veti CTchede° G(G1, G2)bhede‾sra G(G1, G2)etavetav Ajāvi° Lcāviyyāmayaṃ G(G1, G2)vāvidhyāmayaṃ Prūpa Lkathyete G(G1, G2)add ta Pparamārtha¦kaṃ G(G1, G2)prakāśāṃ° Vprakāśāta° Kpraśātakāśāta° D, A, Lprakāśīta°prakāśīta° KEd, Oprakāśita° M, Ppraśāṃtaḥ pra°praśāṃtaḥ_ pra° T, CT°pañcaṃ CTyatrayatra O, Liṣyāvasā G(G1, G2)draṣyāvasā Mīṣyāvaśāt Pdravyāvaśāt_ O, L, G(G1, G2), M, Pom K, Vva Ata G(G1, G2)vaṃ Hdarśana G(G1, G2)vāvi° M, Pcāpi ka°cāpi | ka° O, Lśrityatvaṃ G(G1, G2)prityatvaṃ M, Pnityatvaṃ Otraiyyaṃ° CTtūryanta° Ptyetyaṃta° Mte tyaṃta° L, G(G1, G2)traiṣyaṃta° Atrayyeta° KEdtv apy anta° H°dita Lity
    • adhiśrayaṇārambha eva phalābhisandheḥ samastakriyākalāpas tatraivādhyasyate (Kriyāsamuddeśa 5, ed. Subramania Iyer, III, ii, 9).
    • ekasya sarvabījasya yasya ceyam anekadhā | bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ (Vākyapadīya 1.4, ed. Subramania Iyer, I, 21).
    • yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam | tasaivārthasya satyatvaṃ śritās trayyantavedinaḥ (Saṃbandhasamuddeśa 72, ed. Rau, 125). Subramania Iyer reads vā vikalpitam (III, i, 173).
    • prakhyopākhyātmako dvividho vyavahāraḥ (Prakīrṇaprakāśa ad Jātisamuddeśa 100, ed. Subramania Iyer, III, i, 99).
    • tathā hi — audāsīnyāvasthāyāṃ satsv api sādhaneṣu pacatītyādiprakhyopākhyayor abhāvād arthāntaraviṣayatvaṃ tayoḥ (Prakīrṇaprakāśa ad Kriyāsamuddeśa 1, ed. Subramania Iyer, III, ii, 4).
    • asaṃrabdhasādhanasādhyā ca sattā niyatam eva sādhanānāṃ sannihiteti prakhyopākhyayoḥ kadācitkatvābhāvaḥ (Prakīrṇaprakāśa ad Kriyāsamuddeśa 1, ed. Subramania Iyer, III, ii, 6).
    • prakhyopākhyā ca sattā yadyadasattā viparyayaḥ (Ajaḍapramātṛsiddhi 2ab, ed. Kaul Shastri, 1).
uktam idam―
ākṛtisaṃhāre 'nte yad avatiṣṭhate tat satyam
iti | tatraitat syāt | ante na kiñcid avatiṣṭhate | asad apadam evaitad viśvam āvirbhavatīty āśaṅkyāpi hetunā'bhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāntopakramaṃ sādhayitum āha—
REd KEd, D, K, V, A, O, G(G1, G2), M, Pyuktamyuktam Tom Vākati° Titi saṃ° Pākṛtasaṃ° Makṛtasaṃ° Hāktatisaṃhārāṃte V, A, G(G1, G2)te Pom Aavatiṣṭatte Havatiṣṭate G(G1, G2)taitrat Ptatraitasmāt_ K, Vatre Aatte M, Ptad G(G1, G2)ja M, Panena G(G1, G2)kiṃvidkiṃvid K, V, A, Havatiṣṭateavatiṣṭate | D, K, V, L, G(G1, G2)asadamasadam Aasaddam Pāsad KEdanyapadam G(G1, G2)eṃvai° Lviśram Pāvirbhatīvy Hāśaṃkya vinā Tāśaṃkyāpīta G1detu° Phetubhin° Ohetutābhin° T, CThetunā abhinnakāraṇe pū°hetunā abhinnakāraṇe pū° K, V°ṇasarvakatvam CTanvayaṃ mu° G(G1, G2)°mukhenna G(G1, G2)dṛstāṃto°dṛstāṃto°dṛstāṃto° K, Vdṛṣṭāntomakramaṃ Psaṃdhāyitum
vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā |
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām || 15 ||*
CTvihārāvagame D°gamaṃ G(G1, G2)sa Psatyasuvarṇair K, Vsatyaṃadd satyaṃadd satyaṃ Akṣuvarṇaṃ G(G1, G2)suṃvarṇaṃ M, Pkuṃḍalair K, Asaṃtyāṃ Hsatya CTsatyāt_ REd-ptām āhuḥ REd-stadāhuḥ G(G1, G2)prakṛviṃ Kprakṛtipaṃrāṃ || V, Pprakṛtiparāṃprakṛtiparāṃ_prakṛtiparāṃ¦ 15 |_ G(G1, G2)paṇāṃ
    • vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagamo yatra tām āhuḥ prakṛtiṃ parām || iti (Sarvadarśanasaṃgraha, ed. Abhyankar, 309).
kuṇḍalāvasthātmakavikārāpāye kuṇḍale suvarṇam ekaṃ satyam avatiṣṭhate yathā, tathā pṛthivyādivikāravigame 'nvayinī prakṛtir abhinnā satyāvatiṣṭhate ity upeyam | āhur iti āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ | tathā coktam―
ekam eva yad āmnātam*
iti |
ātmaivedaṃ satyam*
iti hi śrutiḥ | upodbalamātraṃ cānumānam | tathā hi nirupākhyād asato 'padād vikāraprādurbhāvo na yuktaḥ, abhāvasya bhāvarūpatvavirodhāt | na hi śaśaśṛṅgāt kasyacid udbhavo dṛśyate | asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvakam evaitat | tathā ca vakṣyati―
nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām*
iti | tasya cidrūpasya cicchaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanam, api tu vivartapakṣaḥ | viśeṣaś cānayor vākyapadīye 'smābhir vyākhyāta iti tata evāvadhāryaḥ | ihāpi sambandhasamuddeśe vakṣyate | kāraṇāntaravyudāsaś cādvayasiddhāv abhihita iti saty arthitve tata evāvagantavyaḥ || 15 ||
REd CTkuṇḍalaṃ cāva° G1kuḍalasvātma° KEd, D, A, L, G2kuṇḍalasvātma°|| kuṃḍalasvātma°kuṃḍalasvātma°kuṃḍalasvātma°kuṃḍalasvātma° M, Pkuṇḍalaṃ svātmavi°|| kuṇḍalaṃ svātmavi°| kuṃḍalaṃ svātmavi° K, V, Okuṃḍalasvātmavi° T°rāpaāye KEd, D, K, V, A, O, L, M, P, T, CTdveadd dveadd dveadd dveadd dveadd dveadd dveadd dveadd dveadd dveadd dveadd Ldve G(G1, G2)add dhe Vsvavarṇam Pekasatyaṃm Tevāva° K, V, A, Havatiṣṭate Hom M, Padd vikārāpagame P°kārādigame M°rapagame M, Padd tv Acayinī Mapāyinī Payinī Hyinī Hadd G(G1, G2)abhiṃbhāabhiṃbhā KEd, D, L, M, Psaty ava°saty ava° K, V, Asaty avatiṣṭata G(G1, G2)saty avatithata H°tiṣṭata CTitye K, Vapeyaṃ M, Pabhyupeyaṃabhyupeyaṃ |abhyupeyam_ Pīti Māgamasi° Pāgamasiddhatā H, CT°ddhatā ŚEd, IEd, KEd, Adhvanayati P, Hdhanati G(G1, G2)padāmnātaṃm Aāśrātam O, T, CTātmātam Aātmevedaṃ G(G1, G2)śasvam Hsarvam M, Pom Hca Aupoddala° KEdupodvalanamātraṃ ŚEd, IEd°lanamātraṃ P°mātra T, CTtv anu°tv a-nu° Hty anu° G(G1, G2)vānu° Acānubhānaṃ Mcā¦rumānaṃ | Pcārumāna Ladd hi G(G1, G2)tathādi D, K, V, A, G(G1, G2)nirūpā° Tasatopādānād KEd, D, K, V, A, O, L, G(G1, G2), M, P, Hparāt'parātparād KEd, D, K, V, A, O, L, G(G1, G2), M, Pom vikāra° G(G1, G2)yuḥktaḥ Myuktiḥ | Pābhā° G(G1, G2)śvabhā° CTbhāvarūpa-tāvi° CTśaśaśaṅgāt_ A, G(G1, G2)kasyavid G(G1, G2)add udva | Vuduvo G(G1, G2)kṣodbhavo Apṛśyate_ M, Pvidyatevidyate |vidyate_ G(G1, G2)om vi° Aacaya Penvaya KEd, D, K, V, A, O, L, G(G1, G2)tatpūrvam Mtpūrvam Ppūrvam Devaivatat | K, Vevaivakṣyatatevaivakṣyatat |evaivakṣyatat_ G(G1, G2)evaivae-Lvaiva G(G1, G2)tat || G(G1, G2)ta‾ M, Pom K, Vvati G(G1, G2)śvadhyati Mcakṣyati | G(G1, G2)nvābhāvo Ljāyato M, Pvijāyate Hvyate Hneti D, K, V, A, O, L, G(G1, G2), M, Pnaikabhāvo M, Phy upā° Anupākhyatam K, Vlasya M, Pom H, T, CTtatratatra G(G1, G2)vidrū° K, Vcidbhūyasyacidbhūyasya G(G1, G2)vichaktirvichaktir M, Pom T°ṇāmanīti CTvakā° M, Pvikāratvābhā°viLkāratvābhā° Hsaṃkhya° G(G1, G2)śāṃkhyanayavatvarināma° K, Vcānayocānayo G(G1, G2)va | nayor Kvokya° KEdvākyapradīpe G(G1, G2)gākyamadīye D, K, V, A, O, L, G(G1, G2), Mvyākhyātamvyā¦khyātamvyākhyātam Pvyākhyātām Hchākhyāta G(G1, G2)evāvādhāryaṃ Aevāvidhāryaṃ Peva vādhāyī ŚEd, IEd, KEd, D, K, V, O, L, M, T°dhāryam°dhāryam |°dhāryam |°dhāryam |°_dhāryaṃ|°dhāryaṃ°dhāryaṃ°dhāryaṃ°dhāryaṃ°dhāryaṃ |°dhāryyaṃ Piha pi G(G1, G2)saṃbaṃdha° K, V°mudeśe A°ddeśa G(G1, G2)vakṣyeta M, Pvakṣyativakṣyati | Pkāraṇāta° K, V°tadravyadāsaś G(G1, G2)om °saś…|| K, Vcādvayabhiddhau H, T, CTvihitavihita
    • ekam eva yad āmnātam bhinnaśaktivyapāśrayāt | apṛthak_tve 'pi śaktibhyaḥ pṛthak_tveneva vartate (Vākyapadīya 1.2, ed. Subramania Iyer, I, 14).
    • athāta ātmādeśa eva | ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedam̐ sarvam iti (Chāndogya Upaniṣad 7.25.2, ed. Olivelle, 272).
    • sa ya eṣo 'ṇim aitadātmyam idam̐ sarvam | tat satyam | sa ātmā | tat tvam asi śvetaketo iti (Chāndogya Upaniṣad 6.8.7, ed. Olivelle, 252).
    • nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām | ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau (Saṃbandhasamuddeśa 61, ed. Subramania Iyer, III, i, 166).
tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārthaparamārtharūpatvād dravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamayitum āha—
REd, G(G1, G2) Abrahmaṇa T°tvā/ KEd, K, V, Aadra° Osarvaśabdāvā° K, Vnigamamitumnigamamitum Lnigamiyitum Tā
vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ |
apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 ||*
G(G1, G2) REd-M13add L KEd, D, K, V, Avidyā|| vidyā| vidyā Lvāyā REd-M4, REd-M5, REd-M6, REd-M14, REd-M16Lvācyātmā REd-M11Lvācyāśā REd-M13om Otayaḥ | Lyataḥ | Htata apṛ° D.......saṃbaṃdhas Lsaṃbaṃdhatayor Pnānātmanār Hivā || ꣸ ||
    • abhyupagatādvitīyatvanirvāhāya vācyavācakayor avibhāgaḥ pradarśitaḥ— vācyā sā sarvaśabdānāṃ śabdāc ca na pṛthaktataḥ | apṛthaktvepi saṃbandhas tayor jīvātmanor iva || iti (Sarvadarśanasaṃgraha, ed. Abhyankar, 309).
tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyābhūyastve pratiniyatākāropādhīyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya* ity ukto 'rthaḥ | ātmā, brahma, tattvam ityādayo 'pi hi śabdāḥ samavalambitopādhayo 'pi dravyātmānam anu parivartante, nirupādhino vāgviṣayātītatvāt | vāṅmanasātītaṃ hi tattvam ity upadiśanti brahmavidaḥ | ghaṭādiśabdāpekṣayā tv ātmādiśabdāḥ pratyāsannāḥ | sarvasya ca tanmayatvāc chabdā api tadātmakāḥ, yathā'vibhaktaṃ prāk | abhede 'pi ca pāramārthike sāṃvṛto lokayātrāyāṃ bhedo 'satya iti ivaśabdaḥ | ata eva dviṣṭhasambandhopapattiḥ || 16 ||
REd, G(G1, G2) M|| tadupādhiparikalpitabhedabahutayā P| tadupādhiparikalpitkaṃtabhedabahutayā K°bhevadaba...hutayā D, V, A, O, L°hutayā Avyavatārasyāpi vi° KEd, D, K, V, O, L, M, Pvyavahārasyāpi vi°vyavahārasyāpi vi° H°stvena Hpratiniyavākā° T, CTpratiniyatākāropadhī°pratini-yatākāropadhī° O, Mpratiniyatākārotthīya°pratiniyatākārotthīya°pratiniyatākārotthīya° K, Vpratiniyatākāro sthāya° KEd, D, A, Lpratiniyatākāro sthīya°pratiniyatākāro 'sthīya°pratiniyatākāro sthīya° P°kāro hīyam ānarūpabrahmaiva bhedaṃ M, Psarvavidyāvi° H°viviṣaya D, K, Vity udayeity udaye Aity udayer M, Pity ukte Ahi Api Oom Pśabdaḥ_ Psamabalaṃvito° Tsamalaṃbikopādhayo H, CT°dhayo Dhi K, Vom Dadd śabdāḥ KEd, A, O, L, M, Pātmānamātmā¦nam Dsamavalaṃbitopādhayo py ātmānam K, Vthātmānam K, Vanaana Lunu Pparivarttate_ K, Vnihapādhitonihapādhito D, A°dhito°dhito H°dhiko Mvā viṣa° Vvādyeṣa° H°yātattvāviṣaya iti tad Pvā viṣayātītahitatvam D, K, V, A, O, L, Mvā ma° CTvitatvam Hadd tat H, Tom Mupapa° Abrahmaviddaḥ O, LbrahmavidaLbrahmavidabrahmavida O, Lkyayadi°kyayadi° Mtu ya¦di śa° Dkyayadi śa° KEd, Ayadi śa° Ptu yadi śabdo pe° K, Vyadi śabdāpekṣeyāyadi śabdāpekṣeL Osarva K, Vva CTom Htanmayatva tadātmakatvā Ttanmayatvac śabdā D, K, V, A, O, Ltadātmikāḥtadātmikāḥ|tadātmikāḥ | CTtadātmatayā M, Pyathācittaṃ M¯¯śaktyabhede P¯¯śakyabhede K, Vva CTom M, P°rthikaṃ KEd, D, A, O, L°rthikasaṃvṛto°rtthikasaṃvṛto K, V°rthikasaṃvato Psaṃsṛṣṭato Hsaṃvṛto CTom Msaṃsṛṣṭato traika° Ptraika° Vlokayālāyāṃ CT__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​yāṃ Pbhedā Pdvisaṃ° Odvisasaṃ° Ldvipsasaṃ° K, V, A, Hdviṣṭasaṃ°dviṣṭasaṃ°
    • tattadupādhiparikalpitabhedabahulatayā vyavahārasyāvidyāmātrakalpitatvena pratiniyatākāropadhīyamānarūpabhedaṃ brahmatattvaṃ sarvaśabdaviṣayaḥ | abhede ca pāramārthike saṃvṛtivaśād vyavahāradaśāyāṃ svapnāvasthāvaduccāvacaḥ prapañco vivartata iti kārikārthaḥ (Sarvadarśanasaṃgraha, ed. Abhyankar, 309).
nanu cendrajālam idaṃ, yad avadhṛtarūpabhedānām api bhāvānām anādṛtya tattvam anavasīyamānābhedaparamārthatopadeśanam ity āśaṅkya dṛṣṭāntenaitat sādhayitum āha―
REd, G(G1, G2) Acedra° K, Vcedraṃjālam Lceṃdraijālam Lidraṃ Lpadavivṛta° Opadavavṛta° D, K, V, Aavavṛta°avavṛtta° M, Pavadhṛtam upa° M, Psaṃbhāvanāsādhyasaṃbhāvanām Hbhāvanām KEd, D, K, V, A, L, Hanāvṛtya Tanādṛśya Oanādṛtatvam CTtatām Hava° Oavanīyamānāpa° KEd, D, K, V, A, L, Mavasīyamānāpa°avasīyamānāpa°avasīya¦mānāpa° Pavasīyamānāparamārthatopanade° ŚEd, IEd°mārthopadeśanam CT°rthakopadeśanam Vdṛṣṭāṃtenetat H°naivat
ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam |
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ || 17 ||
G(G1, G2) CTom K, Vpara Opari Lyadi Tpāraḥ17 CTom REd-Cparipriyo REd-rparapriyo Apriyau CTom Pdveṣyoau CTom Ovakā CTom Lvakāvācyaṃ CTom Pprayojanā_ CT__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​janam | Vom Pyaethai° Hyathekasya Ksapne K, Avetasaḥvetasaḥvetasaḥ_ Hcetasa || ꣸ ||
ajanmani tathā nitye paurvāparyavivarjite |
tattve janmādirūpatvaṃ viruddham upalabhyate || 18 ||*
G(G1, G2) Pājan° Katanmatti Hajanmayini Vom Opaurvāparye vivakṣite | L°vakṣite || Ajanmādvirū° T°patvaviruddham Aupalyate_
    • janmamaraṇādikaṃ tadvat_ prapañcaś ca tatrāvidyākalpita iti vedāntatattvam asmākam apīṣṭam eva | uktaṃ hi vākyapadīye— ‘ajanmani tathā nitye paurvāparyavivarjite | tattve janmādirūpatvaṃ viruddham upalabhyate ||’ iti | tasmād avidyādaśāyām uktarītyā jātir eva sphoṭaḥ (Vaiyākaraṇabhūṣaṇa, ed. Trivedi, 259).
svapnāvasthāgataḥ prapañco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ | tenaiva dṛṣṭāntena jāgarāyām api bhāvabhedas turīyadaśāyām ananuvṛtter asatyo 'vasthāpyate | yat kila sarvāvasthāsv anugataṃ tad eva satyam | tac ca saṃvinmātrarūpam abādhyamānam | avasthābhedas tv āgamāpāyitvād bādhito 'san, sukhaduḥkhādivat | tathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātrarūpaṃ na vikurvanti | tathāvasthābhedo 'py anekākārakāluṣyopahataḥ |
REd, G(G1, G2) Asvupnā° CT°gataprapañco Tjāgaraṇa Odhyāmā° Hbāddhyana° CTbuddhyāmānatvā__​_​_​_​_​_​_​_​_​_​ Psatya M, Psarvabādhābhyu° Hadd ca Hdṛṣṭāṃtana Pjāgarīyām Abhāvabheddas Hbhāvabhedaṃ Lbhāvabhedapurītati... da° Kturāya° T, CTturyyada°turyyada°turyada° Vturāyadayām Manana° Panananavṛter M, P, T, CTvyava° Hpasthā° Kkitma Vkitsa Akiṃla Psarvava° Aanurātaṃ KEd, D, K, V, A, O, L, M, T, CTsaṃvinmātraṃ rūpamsaṃvinmātraṃ rūpamsaṃvi¦nmātraṃ rūpam Psa¦vinmātraṃ rūpam Pavādhya° CTabuddhyamānaḥ Pāgamāyi° KEd, D, K, V, Abādhitaḥbādhi¦taḥ Obhādite Lbādhite Hvito KEdtat D, K, V, A, O, L, M, P, CTsatsatsat_ HmuLkha° Klathā Trāgādaivayaś Tadd ca Hmukhā° O, M, Pca sva° CTcāsva__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ KEd, D, K, V, O, L, M, Tsaṃvinmātraṃ rūpaṃsaṃvinmātraṃ rūpaṃ Asaṃdhinmātraṃ rūpaṃ Psavinmātraṃ rūpaṃ CTom CTom Pom vi° Lvikurvati | CTom M, Ptathā bhedo CTom CTom CTom KEd, D, K, V, A°rabuddhyopahataḥ°rabuddhyopahataḥ |°rabuddhyo3.......pahataḥ|°rabudhyopahataḥ°rabuddhyopahataḥ_ O, L°ramuṣyopahataḥ°ramuṣyopahataḥ || M, P°ratuṣṭyopahataḥ°ratuṣṭyopahataḥ |°ratuṣṭyopahataḥ_ H°kāt tuṣṭopahatas ŚEd, IEd°pahṛtaḥ | T°pahitaḥ
tatra svapne viruddhākārollekho vaikalpikī dṛṣṭiḥ pratipramātṛniyatā | vaikalpiko hi manovyāpārānusārī saṃsārī bhoktā, sa ca bhāvataś cetanatvād brahmaiva | tathā ca tāvati svātantryān nirmitāv īśvaro 'nanyopādānāt, bhāvān ābhāsyopabhuṅkte priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena svaparavibhāgānusārī parasaṃkathādiṣu | tadāhur vedāntatattvanipuṇāḥ—
pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān |
sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate ||*
iti | bhokteti vacanāt pratyagātmasṛṣṭir iyam uktā | tasya ca sarveśvaratvāt brahmarūpatve sṛṣṭisāmarthyam uktam | sarvamayatvāc cānanyopādānavicitrabhāvaracanām ātmopādānām āhuḥ | ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asyāḥ sṛṣṭeḥ sphuṭam uktam | bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācyā sarvapramātṛsādhāraṇī |*
REd, G(G1, G2) M, Ptac ca H, CTadd ca KEd, K, V, Asvapnaṃ D, K, Vviruddhakā°viruddhakā° KEd, Aviruddhakārollekhauviruddhakārollekhau | Lviruddhakāro Mviruddhakārollekhe Pviruddhakārochekhe TviLruddhakārollekhollekho O°llekhā H°llekhollekho Ladd vairavo K, Vvaikalpikā M, Psārvatrikī KEd, K, V, O, Lpratimā° Mpratimātṛniyata Ppratimātraniyat_ KEd, D, K, V, A, O, L, Mvaikalpikīti kovaikalpikīti ko Pvaikalpiki_ti ko Hvaikalpikābhimāno Hom hi mano° KEd, O, L, M, Pbhimānaḥ vyā°'bhimānaḥ | vyā°bhimāno vyā°bhimāno vyā°bhimāno vyā°bhimāno vyā° D, K, V, Abhimāno vyāpārānusarībhimāno vyāpārānusarī Vadd saṃsārī Lom Hbhokta M, Psu Tom Lsamavabhā...vatad Tsvabhā° KEdbhāvatvād D, K, V, A, O, M, Pbhāvatad KEd, D, K, V, A, O, Lace°a...ce° Macetanāt | Peva tanāt_ Hbrāhmaiva M, Padd ca Oom Obhāti M, Psvātaṃtryam KEdsvātantryānimittāpīśvare D, A, O, Lsvātaṃtryānimitāpīśvarosvātaṃtryānimittāpīśvarosvātaṃtryānimittāpīśvaro K, Vsvātaṃtryānimitāpāśvarosvātaṃtryānimitāpāśvaro Hsvātaṃtryānvitāpīśvaro Mity Pity apīśvaro Tnirmmitāśvaro Mapīśvaro ŚEd°dānān(t), Lpādānābhā° M, Pnaṃtyopādānābhā° KEd, D, K, V, A, O°nābhāvāt_ CT'nanyo__​_​_​_​ Hbhāvānāhāryo ya bhuṃkte | KEdnābhāsyāpi tu D, Anābhāsyāyatnābhāsyāyatnābhāsyāyat__ K, Vnābhāsyāyat tunābhāsyāyat tu Onābhāsyāpala Lnābhāsyāpannakriyā Mnābhyāsyāyatta PnābhyāsyāyaLt_ D, Atuadd tuadd tu CT_ K, Vrāgadveyādi° KEd°dibhayena KEd, Oom sva° M, Pparaṃ vi° D, K, V, A, Lparavibhāgābhā° H°sāraḥ T, CT°sāraṃ M, P°kathanād iti°kathanād iti |°kathanād iti_ Vtathādāhu M, P, Ttathāhur Vom ve° Hpratibhāṣv ātma° Lbhāvāt Ppṛthavidhān_ L°dhā¦t Asarvaiśvaraḥ Psarvamayāḥ_ M, Psarvabhoktā Ppravarttaṃte KEd, D, K, V, A, O, L, M, Pom CTpra-tya__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ __​_​_​_​_​_​_​_​sṛṣṭim M, P°tmasiddhir Liyum CTom CTom CTom CTom CTom CTom CTarthyam Tu__​_​_​m ukta M, Psarvaviṣaya° KEd°dānaṃ vicitrabhāvasvabhāvānām A°vidhitrabhāvasvanām M, P°trasvabhāvam D, K, V°vasvanām KEd, OātmopajñānāmātmopajñāLnām D, K, V, Aātmopājñānāmātmopājñānā¦¦m L, Mātmopājñānam Pāho pajñānam ŚEd°dāna(nā)m IEd, H°dānam T, CTom Hpravibhaṣv ātma° P°jyātmānātmānam A°tmavātmānam T°bhāvac M, Pom KEd, D, K, V, A, O, Lasya M, Pasvasṛṣṭeḥ IEdrsṛṣṭeḥsṛṣṭeḥ Tsṛṣṭe Lspaṣṭam K, Vsphuṭaktaṃ Hukāṃ Pbāhyopādanā H°nāt Ata Paiśvarīr CTom H°bdacyā D°vācyaā K, V, P°vācya°vācya_ P°tṛviṣayī¦ṇi M°tṛviṣayiṇī | K, V°raṇā°raṇā
    • pravibhajyātmanātmānaṃ sṛṣṭ_vā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate (Vṛtti ad Vākyapadīya 1.119, ed. Subramania Iyer, I, 195). Verse 1.140 in the edition of Wilhelm Rau (51).
    • jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ (Māṇḍūkyopaniṣad 3, ed. Olivelle, 474).
    • bahiḥprajño vibhuḥ viśvo hy antaḥprajñas tu taijasaḥ | ghanaprajñaḥ tathā prājña eka eva tridhā smṛtaḥ (Āgamaśāstra (Gauḍapādakārikā) 1.1, ed. Bhattacharya, 1).
    • na tasya svapnapadārthāḥ svātantryeṇa pravartamānāḥ sarvakartṛtvalakṣaṇasvaśaktipratibandham udbhāvayanti asaṃsāritvāt; kiṃtu svatantraḥ svaśaktyā yatheṣṭaṃ tān_ sṛjati | yathāha bhartṛhariḥ ‘pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvaśaktiḥ svapne bhoktā prapadyate ||’ iti | ata eva svapnasvātantryam etat — ity uktam | tasya svapnajāgarayor viśeṣo nāsti, — iti tamovaraṇanirbhedaḥ sa evoktaḥ (Vivṛti ad Spandakārikā 4.4, ed. Chatterji, 102).
    • tathā ‘svapnaḥ’ tejo'vasthā brahmaṇaḥ | kutaḥ ? ity āha ‘prakāśamāhātmyāt’ iti... idam arthabalād āyātaṃ yat sa eva bhagavān_ svasvabhāvo devaḥ tattatpramātṛtāṃ samāviṣṭaḥ svapnāyamānaḥ svātmānam eva prakāśasvātantryāt_ gṛha-nagarāṭṭālādi-anekapramātṛvaicitryarūpatayā pravibhajya pratipramātṛ svapne asādhāraṇam eva viśvaṃ prakāśayaty eva, — iti brahmaṇaḥ svātantryaṃ svapna eva brahmavādibhiḥ abhyupagatam | yato vedānteṣu idam uktam ‘pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān | sarveśvaraḥ sarvamayaḥ svapne bhoktā prakāśate ||’ iti prakāśamāhātmyam eva atra hetuḥ, ataḥ svapno brahmaṇaḥ tejo'vasthā — iti (Vivṛti ad Paramārthasāra 35, ed. Chatterji, 77-78).
sthiratvāsthiratvagrahāveśanimittas tu bhedaḥ |* avidyāpravṛttirūpatvāt punar asatyatā samānaiva | kevalaṃ satyām avidyāyām aparo mohaś cicchakter āvārako nidrā* nāma | tadvaśād atraiva bhrāntatvābhimāno 'rvāgdṛśām | paramārthadṛśāṃ tu jananamaraṇarahite 'pravibhakte kūṭasthe parasmin brahmaṇi cidānandarūpe sarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivartarūpam asatyam |* anvayicitsāmānyamātraṃ tu paramārtha iti siddham | viruddham upalabhyata iti vadann avidyāyāṃ virodham abhyupaiti | etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy ābhāsopagamaṃ nayati, upapannatve vidyaiva syāt | tasmād asatyaprapañcaprakāśanaśaktir brahmaṇo 'nādisiddhā grāhyagrāhakayugalaṃ svānurūpam uparacayya jagannāṭyam* ātanotīty avicāritaramaṇīyām imām apanayanti tattvadṛśaḥ || 17-18 ||
REd, G(G1, G2) CTom sthira…ratva° Lsthitatvāt sthiratvagrahāvedāni° Asviratvāsthiratvagrahāvedāni° O°ratvāgrahāvedānimittas KEd, D, K, V°vedānimittas M, P°vedanānimittas°|vedanānimittas°vedanānimitas Hom Tavidyāpṛvṛ° M, Pasya sa° Aasatyajā Oasatyatatā Osamanaiva Pasatyām Hadd asatyām D, K, V, A, Lavidyāmavidyām M, Pavidyā T, CTadd ayam M, Pparamo Hcikakter Oāpārako M, Pāvarako Hāvarakā CTāpārato Atadaśād Oattaiva Tatreva KEd, D, K, V, Amatattvābhimānematatvābhimānematatvābhimānematatvābhimānematatvābhimāne O, Lbhaḥ tatvābhimānebhaḥ || tatvābhimāne M, P°māne Oyādṛśāṃ Lryāgdaśā Myā dṛśaṃ | P Hrvāgdṛśa Trvvāgdṛśaṃ Pdṛśaṃ_ O, L°rtthadaśāṃ°rthadaśāṃ CT°dṛśāṃLs Mnanu K, Vtuṃtuṃ Pnanu CTom Ojanamaraṇarahitaiḥ T°ṇaraāhite KEd, D, K, V, A, L, M, P°hitaiḥ Tapra° CTtu__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ M, Pkūṭasthair vāsminkūṭasthair vāsmin_ CTom P°rūpasarvam Ojāgaj T, CTom Ljāgratsvapnāva° Hjā asvapnādyavasthāgata V°pnāyavasthāgaṃta K°sthāgaṃta CTgratsvapnādyavasthāgatamū° M, P°rttasaṃsṛtsam H°rūpanasatyasam D, K, V, Aadd sa KEdsat svāpnam D, K, Vsṛtsapram Asṛtsaptam Osaṃsṛtsam Lsa sṛtsam Aacayi ci° KEdanvayi, ci° Oi Asiṃddha KEdsiddhivi° Aviruddhem K, Vapa° M, Pvedanavi° Lupaiti | M, Pyat tad Otade Aty Pavidyāyā CTavi-_ Padd ya Ptad CTom Madd tad Tanupalabhyamānam CTom CTom D, K, V, A, O, Lāso° M, Papa° KEdātmopa° CTom H°gama M, Pnāpaitināpaiti |nāpaiti_ Hnayāti | CT__​_​_​_​_​_​_​yati CTupa KEdupalabdhe Vom Aupapalabdhe Lupalabdhatve D, K°nacce°nacce Vom Avidhaiya Pvidhaiva Kstyāt_ Vom Hvyāt Vom CTasatprapañ° Vom Hasatprakāśanaśakti Tasat_prapañcaprakāśanaśakti A°prakāṃśanaśaktir L°kārānaśaktir M, P°śaśaktir°śaśaktir°śaśaktir O°śakti Vom Vom Anādisiprā Vom Pgrāhagrāhakayugena M°yugena Hgrāhyagrahakayugalasyānu° KEd, D, K°galasvānurūpam°galasvānurūpam A°galasvāḍarūpam O°galasānurūpam L°galasyānurūpam Vpam M, Pupacāratayā KEd°cayyā D, K, V, A, O°cayā L°canā KEd, K, V, A, O, Ljagalādyamjagalādyam Hjagannādyam P°tītavicārītaramaṇīyam K, V°maṇāyām M°ṇīyam M, Pom M, Pāmanaṃti
    • anyathā gṛhṇataḥ svapno nidrā tattvam ajānataḥ | viparyāse tayoḥ kṣīṇe turīyaṃ padam aśnute (Āgamaśāstra (Gauḍapādakārikā) 1.15, ed. Bhattacharya, 7).
    • nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam | atyantacalo hi svapno jāgaritan tu sthiraṃ lakṣyate (Śaṅkarabhāṣya ad Gauḍapādakārikā 4.38, ed. Röer, 547).
    • yathā hi kalpanāmātrasāraṃ tata evānavasthitaikarūpaṃ kṣaṇena kalpanāśatasahasrasahaṃ svapnādivilakṣaṇam api suṣṭhutarāṃ hṛdayagrahanidānam atyaktasvālambanabrahmakalpanaṭoparacitaṃ rāmarāvaṇādi ceṣṭitam asatyaṃ kuto 'py abhūtāt_ bhūtavṛttyā bhāti | tathā bhāsanam api ca pumarthopadeśopāyatām eti | tathā tādṛg eva viśvam idam asatyanāmarūpaprapañcātmakam (Abhinavabhāratī, quoting from a lost work by Bhaṭṭanāyaka: Fragments of Bhaṭṭanāyaka, ed. Chintamani, 268). Pollock reads atyaktasvālambanaṃ (2016, 458, note 17).
    • tad āhur vedāntavādanipuṇāḥ:— yathā svapnaprapañcoyaṃ mayi māyāvijṛmbhitaḥ | evaṃ jāgratprapañcopi mayi māyāvijṛmbhitaḥ || iti | tad itthaṃ kūṭasthe parasmin brahmaṇi saccidānandarūpe pratyagabhinne vagate nādyavidyānivṛttau tādṛgbrahmātmanāvasthānalakṣaṇaṃ niḥśreyasaṃ setsyati (Sarvadarśanasaṃgraha, ed. Abhyankar, 309-310).
iti bhūtirājatanayahelārājakṛte prakīrṇaprakāśe dravyasamuddeśo dvitīyaḥ ||
G(G1, G2) Abhūtijatanahe° REdom CTbhūti__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ K, Vprakārṇa° H, Tprakīrṇakapra°prakīrṇṇakapra° M, Pprakīrṇakāṇḍapra° Psam__dra° ŚEd, IEdadd nāma REdom D, K, V, Aśubhaṃadd śubhaṃ |add śubhaṃadd śubhaṃadd śubhaṃ M, Pśrīkṛṣṇo vijayatetarāmadd śrīkṛṣṇo vijayatetarām ||add śrīkṛṣṇo vijayatetarām | Hadd śrī ||